Class 8 Exam  >  Class 8 Notes  >  Sanskrit (Deepakam) Class 8 - New NCERT  >  Worksheet Solutions: सन्निमित्ते वरं त्यागः (क-भागः)

Worksheet Solutions: सन्निमित्ते वरं त्यागः (क-भागः) | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत । 

1. शोभावती नाम नगरी केन वसिता आसीत्?
(i) 
शूद्रराजेन
(ii) वीरवरेण
(iii) मन्त्रीण
(iv) प्रतिहारेण
उत्तरम्: (ii) वीरवरेण

2. वीरवरस्य पत्नी का आसीत्?
(i)
वीरवती
(ii) शक्तधरा
(iii) वेदरता
(iv) राजलक्ष्मी
उत्तरम्: (iii) वेदरता

3. वीरवरः प्रतिदिनं किं कृत्वा वेतनं व्ययति स्म?
(i)
देवदानेन, दानदानेन, भोजनविलासे
(ii) केवलं भोजनविलासे
(iii) केवलं देवदाने
(iv) केवलं दारिद्रदाने
उत्तरम्: (i) देवदानेन, दानदानेन, भोजनविलासे

4. कृष्णचतुर्दश्यां राज्ञा कः ध्वनिः श्रुतः?
(i)
हासः
(ii) रुणरोदनध्वनिः
(iii) गानम्
(iv) नृत्यम्
उत्तरम्: (ii) रुणरोदनध्वनिः

5. राजलक्ष्मी कथं उक्तवती यत् राजा दीर्घजीवी भविष्यति?
(i) 
स्वधनं सञ्चयेत् चेत्
(ii) स्वस्य सर्वस्वं त्यक्त्वा प्रसन्नमुखेन अर्पयेत् चेत्
(iii) युद्धे जयेत् चेत्
(iv) मन्त्रिणः वचनं पालयेत् चेत्
उत्तरम्: (ii) स्वस्य सर्वस्वं त्यक्त्वा प्रसन्नमुखेन अर्पयेत् चेत्

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत ।

1. वीरवरः स्वपत्नी _____________ सह आगतः।
उत्तरम्: वेदरता

2. प्रतिदिनं चतुश्शतं _____________ वीरवरः याचितवान्। 
उत्तरम्: सुवर्णमुद्राः

3. वीरवरः देवभ्यः वेतनस्य _____________ यच्छति स्म।
उत्तरम्: अर्धम्

4. राजा रुणरोदनध्वनिं _____________ दिवसे श्रुतवान्। 
उत्तरम्: कृष्णचतुर्दशी

5. राजलक्ष्मीः उक्तवती यत् शूद्रराजः _____________ दिने मरणं प्राप्स्यति। 
उत्तरम्: तृतीये

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत ।

1. शोभावती नगरे कः राजा वसति स्म?
उत्तरम्: वीरवरः

2. वीरवरस्य पुत्रः कः आसीत्?
उत्तरम्: प्रतापः

3. प्रतिहारः कः आसीत्?
उत्तरम्: शोभारः

4. राजलक्ष्मीः किं सूचिता?
उत्तरम्: उपायम्

5. रोदनध्वनिः कस्मिन् रात्रौ श्रुतः?
उत्तरम्: कृष्णचतुर्दशी

अधोलिखितानि प्रश्नानि उत्तराणि पूर्णवाक्येन लिखत ।

1. वीरवरः राजद्वारमुपागच्छत् किं हेतोः?
उत्तरम्: वीरवरः वेतनाय राजद्वारमुपागच्छत्।

2. राजा वीरवरं किम् अपृच्छत्?
उत्तरम्: राजा वीरवरं अपृच्छत् यत् धनं कुत्र व्ययते इति।

3. मन्त्री राजा प्रति किं अवदत्?
उत्तरम्: मन्त्री राज्ञे अवदत् यत् वीरवरः धर्मात्मा भवति।

4. वीरवरः वेतनं लब्ध्वा केषां प्रति अर्पयति स्म?
उत्तरम्: वीरवरः वेतनं देवेषु दानेषु भोजनविलासे च अर्पयति स्म।

5. राजलक्ष्मीः राजा दीर्घजीवी कथं भविष्यति इति अवदत्?
उत्तरम्: राजलक्ष्मीः अवदत् यत् यदि राजा प्रसन्नमुखेन सर्वस्वं ददाति तर्हि सः दीर्घजीवी भविष्यति।

The document Worksheet Solutions: सन्निमित्ते वरं त्यागः (क-भागः) | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 is a part of the Class 8 Course Sanskrit (Deepakam) Class 8 - New NCERT.
All you need of Class 8 at this link: Class 8
12 videos|104 docs|13 tests

FAQs on Worksheet Solutions: सन्निमित्ते वरं त्यागः (क-भागः) - Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

1. सन्निमित्ते वरं त्यागः केन कारणेन आवश्यकं अस्ति ?
Ans. सन्निमित्ते वरं त्यागः आवश्यकं अस्ति यः वयं आत्मपरिष्कारं कर्तुं च मनसि स्थिरं च रहितः भवामः।
2. सन्निमित्ते वरं त्यागस्य लाभाः कः ?
Ans. सन्निमित्ते वरं त्यागस्य लाभाः मनःशान्तिः, आत्मनियन्त्रणम्, चित्तवृत्तीनां निग्रहः इत्यादयः सन्ति।
3. सन्निमित्ते वरं त्यागं कस्य उपदेशः अस्ति ?
Ans. सन्निमित्ते वरं त्यागं भगवद्गीतायाः उपदेशः अस्ति यत्र आत्मनिष्क्रियता च ध्यानम् उपदिश्यते।
4. सन्निमित्ते वरं त्यागस्य साधनानि कः ?
Ans. सन्निमित्ते वरं त्यागस्य साधनानि ध्यानम्, प्रार्थना, स्वाध्यायः च अस्ति यानि मनसि शान्तिं ददाति।
5. सन्निमित्ते वरं त्यागं कस्य प्रभावः अस्ति ?
Ans. सन्निमित्ते वरं त्यागं व्यक्तित्वस्य विकासं, आन्तरिक शान्तिं च प्राप्यते यः जीवनस्य गुणवत्तां वर्धयति।
Related Searches

Objective type Questions

,

Worksheet Solutions: सन्निमित्ते वरं त्यागः (क-भागः) | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Extra Questions

,

Worksheet Solutions: सन्निमित्ते वरं त्यागः (क-भागः) | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

practice quizzes

,

Exam

,

Sample Paper

,

Previous Year Questions with Solutions

,

Worksheet Solutions: सन्निमित्ते वरं त्यागः (क-भागः) | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

study material

,

past year papers

,

Free

,

MCQs

,

Viva Questions

,

video lectures

,

shortcuts and tricks

,

pdf

,

ppt

,

mock tests for examination

,

Semester Notes

,

Important questions

,

Summary

;