1. शोभावती नाम नगरी केन वसिता आसीत्?
(i) शूद्रराजेन
(ii) वीरवरेण
(iii) मन्त्रीण
(iv) प्रतिहारेण
उत्तरम्: (ii) वीरवरेण
2. वीरवरस्य पत्नी का आसीत्?
(i) वीरवती
(ii) शक्तधरा
(iii) वेदरता
(iv) राजलक्ष्मी
उत्तरम्: (iii) वेदरता
3. वीरवरः प्रतिदिनं किं कृत्वा वेतनं व्ययति स्म?
(i) देवदानेन, दानदानेन, भोजनविलासे
(ii) केवलं भोजनविलासे
(iii) केवलं देवदाने
(iv) केवलं दारिद्रदाने
उत्तरम्: (i) देवदानेन, दानदानेन, भोजनविलासे
4. कृष्णचतुर्दश्यां राज्ञा कः ध्वनिः श्रुतः?
(i) हासः
(ii) रुणरोदनध्वनिः
(iii) गानम्
(iv) नृत्यम्
उत्तरम्: (ii) रुणरोदनध्वनिः
5. राजलक्ष्मी कथं उक्तवती यत् राजा दीर्घजीवी भविष्यति?
(i) स्वधनं सञ्चयेत् चेत्
(ii) स्वस्य सर्वस्वं त्यक्त्वा प्रसन्नमुखेन अर्पयेत् चेत्
(iii) युद्धे जयेत् चेत्
(iv) मन्त्रिणः वचनं पालयेत् चेत्
उत्तरम्: (ii) स्वस्य सर्वस्वं त्यक्त्वा प्रसन्नमुखेन अर्पयेत् चेत्
1. वीरवरः स्वपत्नी _____________ सह आगतः।
उत्तरम्: वेदरता
2. प्रतिदिनं चतुश्शतं _____________ वीरवरः याचितवान्।
उत्तरम्: सुवर्णमुद्राः
3. वीरवरः देवभ्यः वेतनस्य _____________ यच्छति स्म।
उत्तरम्: अर्धम्
4. राजा रुणरोदनध्वनिं _____________ दिवसे श्रुतवान्।
उत्तरम्: कृष्णचतुर्दशी
5. राजलक्ष्मीः उक्तवती यत् शूद्रराजः _____________ दिने मरणं प्राप्स्यति।
उत्तरम्: तृतीये
1. शोभावती नगरे कः राजा वसति स्म?
उत्तरम्: वीरवरः
2. वीरवरस्य पुत्रः कः आसीत्?
उत्तरम्: प्रतापः
3. प्रतिहारः कः आसीत्?
उत्तरम्: शोभारः
4. राजलक्ष्मीः किं सूचिता?
उत्तरम्: उपायम्
5. रोदनध्वनिः कस्मिन् रात्रौ श्रुतः?
उत्तरम्: कृष्णचतुर्दशी
1. वीरवरः राजद्वारमुपागच्छत् किं हेतोः?
उत्तरम्: वीरवरः वेतनाय राजद्वारमुपागच्छत्।
2. राजा वीरवरं किम् अपृच्छत्?
उत्तरम्: राजा वीरवरं अपृच्छत् यत् धनं कुत्र व्ययते इति।
3. मन्त्री राजा प्रति किं अवदत्?
उत्तरम्: मन्त्री राज्ञे अवदत् यत् वीरवरः धर्मात्मा भवति।
4. वीरवरः वेतनं लब्ध्वा केषां प्रति अर्पयति स्म?
उत्तरम्: वीरवरः वेतनं देवेषु दानेषु भोजनविलासे च अर्पयति स्म।
5. राजलक्ष्मीः राजा दीर्घजीवी कथं भविष्यति इति अवदत्?
उत्तरम्: राजलक्ष्मीः अवदत् यत् यदि राजा प्रसन्नमुखेन सर्वस्वं ददाति तर्हि सः दीर्घजीवी भविष्यति।
12 videos|104 docs|13 tests
|
1. सन्निमित्ते वरं त्यागः केन कारणेन आवश्यकं अस्ति ? | ![]() |
2. सन्निमित्ते वरं त्यागस्य लाभाः कः ? | ![]() |
3. सन्निमित्ते वरं त्यागं कस्य उपदेशः अस्ति ? | ![]() |
4. सन्निमित्ते वरं त्यागस्य साधनानि कः ? | ![]() |
5. सन्निमित्ते वरं त्यागं कस्य प्रभावः अस्ति ? | ![]() |