1. वीरवरः कस्यानुचरः आसीत्?
(i) राजा विक्रमस्य
(ii) राजा शूद्रकस्य
(iii) मन्त्रीणः
(iv) प्रतिहारेण
उत्तरम्: (i) राजा विक्रमस्य
2. वीरवरः प्रतिदिनं कियत् स्वर्णमुद्राः लभते स्म?
(i) पञ्चाशत्
(ii) शतम्
(iii) षष्टिः
(iv) द्विशतम्
उत्तरम्: (ii) शतम्
3. रात्रौ रुदतीं कं दृष्टवान् वीरवरः?
(i) सेवकं
(ii) मन्त्रीणम्
(iii) राजलक्ष्मीम्
(iv) रानीम्
उत्तरम्: (iii) राजलक्ष्मीम्
4. राज्ञः आयुः कियत् शेषम् आसीत्?
(i) त्रिदिनानि
(ii) एकदिवसः
(iii) सप्तदिनानि
(iv) मासः
उत्तरम्: (iii) सप्तदिनानि
5. राज्ञः मृत्युं कः निवारितवान्?
(i) मन्त्री
(ii) रानी
(iii) देवी
(iv) वीरवरः
उत्तरम्: (iii) देवी
1. वीरवरः प्रतिदिनं ___________ स्वर्णमुद्राः लभते स्म।
उत्तरम्: शतम्
2. आधः धनं सः ___________ व्ययति स्म।
उत्तरम्: दान
3. रानी आभरणैः ___________ आसीत्।
उत्तरम्: अलंकृता
4. राजा शूद्रकः ___________ द्वारे स्थितः आसीत्।
उत्तरम्: राजद्वारे
5. धनानि जीवितं च बुद्धिमान् व्यक्ति ___________ त्यजेत्।
उत्तरम्: परार्थे
1. वीरवरस्य स्वामी कः आसीत्?
उत्तरम्: राजा विक्रमः
2. रानी किं दृष्ट्वा रोदितवती?
उत्तरम्: मृत्युं
3. राजा शूद्रकः कियद् कालं जीवितः अवशिष्टः आसीत्?
उत्तरम्: सप्तदिनानि
4. राजा कस्य त्यागं दृष्टवान्?
उत्तरम्: वीरवरस्य
5. परिणामे वीरवरः कुत्र गतः?
उत्तरम्: स्वर्गम्
1. वीरवरः स्वधनं कथं व्ययति स्म?
उत्तरम्: वीरवरः स्वधनं दानदानेन तथा भोजनविलासे व्ययति स्म।
2. रानी किमर्थं रोदितवती?
उत्तरम्: रानी राज्ञः शीघ्रं मृत्युभावं ज्ञात्वा रोदितवती।
3. वीरवरः रानीं किम् अदात्?
उत्तरम्: वीरवरः रानीं स्वधनं तथा आभरणानि अदात्।
4. देवी किं फलम् अदात्?
उत्तरम्: देवी राज्ञः मृत्युं निवार्य दीर्घजीवनं फलम् अदात्।
5. अस्मात् अध्यायात् वयं का शिक्षा प्राप्नुमः?
उत्तरम्: अस्मात् अध्यायात् वयं शिक्षा प्राप्नुमः यत् परार्थे त्यागः एव जीवनस्य श्रेष्ठतमं धर्मः।
12 videos|104 docs|13 tests
|
1. सन्निमित्ते वरं त्यागः का अर्थः ? | ![]() |
2. सन्निमित्ते वरं त्यागस्य महत्त्वं किमिव ? | ![]() |
3. सन्निमित्ते वरं त्यागं कस्य उपासकः अस्ति ? | ![]() |
4. किमर्थं सन्निमित्ते वरं त्यागः आधुनिक जीवनस्य आवश्यकता अस्ति ? | ![]() |
5. सन्निमित्ते वरं त्यागस्य अभ्यासः किं प्रकारः अस्ति ? | ![]() |