Class 8 Exam  >  Class 8 Notes  >  Sanskrit (Deepakam) Class 8 - New NCERT  >  Worksheet Solutions: सन्निमित्ते वरं त्यागः (ख-भागः)

Worksheet Solutions: सन्निमित्ते वरं त्यागः (ख-भागः) | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत । 

1. वीरवरः कस्यानुचरः आसीत्?
(i)
राजा विक्रमस्य
(ii) राजा शूद्रकस्य
(iii) मन्त्रीणः
(iv) प्रतिहारेण
उत्तरम्: (i) राजा विक्रमस्य

2. वीरवरः प्रतिदिनं कियत् स्वर्णमुद्राः लभते स्म?
(i)
पञ्चाशत्
(ii) शतम्
(iii) षष्टिः
(iv) द्विशतम्
उत्तरम्: (ii) शतम्

3. रात्रौ रुदतीं कं दृष्टवान् वीरवरः?
(i)
सेवकं
(ii) मन्त्रीणम्
(iii) राजलक्ष्मीम्
(iv) रानीम्
उत्तरम्: (iii) राजलक्ष्मीम्

4. राज्ञः आयुः कियत् शेषम् आसीत्?
(i) 
त्रिदिनानि
(ii) एकदिवसः
(iii) सप्तदिनानि
(iv) मासः
उत्तरम्: (iii) सप्तदिनानि

5. राज्ञः मृत्युं कः निवारितवान्?
(i) 
मन्त्री
(ii) रानी
(iii) देवी
(iv) वीरवरः
उत्तरम्: (iii) देवी

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत । 

1. वीरवरः प्रतिदिनं ___________ स्वर्णमुद्राः लभते स्म।
उत्तरम्: शतम्

2. आधः धनं सः ___________ व्ययति स्म। 
उत्तरम्: दान

3. रानी आभरणैः ___________ आसीत्। 
उत्तरम्: अलंकृता

4. राजा शूद्रकः ___________ द्वारे स्थितः आसीत्। 
उत्तरम्: राजद्वारे

5. धनानि जीवितं च बुद्धिमान् व्यक्ति ___________ त्यजेत्। 
उत्तरम्: परार्थे

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत ।

1. वीरवरस्य स्वामी कः आसीत्?
उत्तरम्: राजा विक्रमः

2. रानी किं दृष्ट्वा रोदितवती?
उत्तरम्: मृत्युं

3. राजा शूद्रकः कियद् कालं जीवितः अवशिष्टः आसीत्?
उत्तरम्: सप्तदिनानि

4. राजा कस्य त्यागं दृष्टवान्?
उत्तरम्: वीरवरस्य

5. परिणामे वीरवरः कुत्र गतः?
उत्तरम्: स्वर्गम्

अधोलिखितानि प्रश्नानि उत्तराणि पूर्णवाक्येन लिखत ।

1. वीरवरः स्वधनं कथं व्ययति स्म?
उत्तरम्: वीरवरः स्वधनं दानदानेन तथा भोजनविलासे व्ययति स्म।

2. रानी किमर्थं रोदितवती?
उत्तरम्: रानी राज्ञः शीघ्रं मृत्युभावं ज्ञात्वा रोदितवती।

3. वीरवरः रानीं किम् अदात्?
उत्तरम्: वीरवरः रानीं स्वधनं तथा आभरणानि अदात्।

4. देवी किं फलम् अदात्?
उत्तरम्: देवी राज्ञः मृत्युं निवार्य दीर्घजीवनं फलम् अदात्।

5. अस्मात् अध्यायात् वयं का शिक्षा प्राप्नुमः?
उत्तरम्: अस्मात् अध्यायात् वयं शिक्षा प्राप्नुमः यत् परार्थे त्यागः एव जीवनस्य श्रेष्ठतमं धर्मः।

The document Worksheet Solutions: सन्निमित्ते वरं त्यागः (ख-भागः) | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 is a part of the Class 8 Course Sanskrit (Deepakam) Class 8 - New NCERT.
All you need of Class 8 at this link: Class 8
12 videos|104 docs|13 tests

FAQs on Worksheet Solutions: सन्निमित्ते वरं त्यागः (ख-भागः) - Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

1. सन्निमित्ते वरं त्यागः का अर्थः ?
Ans. सन्निमित्ते वरं त्यागः एकं तत्त्वं अस्ति यः व्यक्तिं किञ्चित् अपि कठिन परिस्थितिषु यथाशक्ति सन्निमित्तं त्यागं कर्तुं प्रेरयति।
2. सन्निमित्ते वरं त्यागस्य महत्त्वं किमिव ?
Ans. सन्निमित्ते वरं त्यागस्य महत्त्वं अस्ति यः व्यक्तिं आत्मन्यवस्था, सहिष्णुता, चित्तशुद्धिः च प्रदर्शयति, यः च जीवनस्य कठिनताः पराजयितुं साहाय्यं करोति।
3. सन्निमित्ते वरं त्यागं कस्य उपासकः अस्ति ?
Ans. सन्निमित्ते वरं त्यागं सामान्यतः वेदिक धर्मेषु, बौद्ध धर्मे च उपास्यते, यत्र त्यागः आत्मज्ञानस्य मार्गः इति मन्यते।
4. किमर्थं सन्निमित्ते वरं त्यागः आधुनिक जीवनस्य आवश्यकता अस्ति ?
Ans. आधुनिक जीवनस्य जटिलतायाः कारणात्, मनःशान्तिः, तनावमुक्तिः च इत्यादिकायाः आवश्यकतानां पूर्त्यर्थं सन्निमित्ते वरं त्यागः आवश्यकः अस्ति।
5. सन्निमित्ते वरं त्यागस्य अभ्यासः किं प्रकारः अस्ति ?
Ans. सन्निमित्ते वरं त्यागस्य अभ्यासः साधारणतः ध्यान, प्राणायाम, चित्तसंवेदन च साध्यते, यः व्यक्तिं आत्मशोधनं च सुलभं करोति।
Related Searches

Exam

,

Previous Year Questions with Solutions

,

ppt

,

past year papers

,

Viva Questions

,

study material

,

Objective type Questions

,

Extra Questions

,

Sample Paper

,

Important questions

,

Worksheet Solutions: सन्निमित्ते वरं त्यागः (ख-भागः) | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Worksheet Solutions: सन्निमित्ते वरं त्यागः (ख-भागः) | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

mock tests for examination

,

video lectures

,

Free

,

Worksheet Solutions: सन्निमित्ते वरं त्यागः (ख-भागः) | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

practice quizzes

,

MCQs

,

Semester Notes

,

shortcuts and tricks

,

Summary

,

pdf

;