1. शब्दानां शुद्धोच्चारणं कस्य कृते आवश्यकम्?
(i) अर्थस्य
(ii) वर्णस्य
(iii) लिपेः
(iv) लेखनस्य
उत्तरम्: (i) अर्थस्य
2. ध्वनि-उत्पत्त्यर्थं कति अंगानि मुख्यतया कार्यं कुर्वन्ति?
(i) चत्वारि
(ii) षट्
(iii) त्रयः
(iv) सप्त
उत्तरम्: (ii) षट्
3. "स्थानम्" इत्यस्य परिभाषा का अस्ति?
(i) ध्वनिः यत्र उत्पद्यते
(ii) वर्णस्य आघातः
(iii) आभ्यन्तरप्रयत्नः
(iv) नासिकायाः कार्यम्
उत्तरम्: (i) ध्वनिः यत्र उत्पद्यते
4. तालुः कस्य उदाहरणम् अस्ति?
(i) स्थानम्
(ii) करणम्
(iii) प्रयत्नः
(iv) स्वरः
उत्तरम्: (i) स्थानम्
5. "स्वयं राजन्ते इति स्वराः" — अस्य परिभाषा का अस्ति?
(i) ये स्वरैः सह उच्चर्यन्ते
(ii) ये स्वरः विना उच्चर्यन्ते
(iii) ये स्वबलात् उच्चर्यन्ते
(iv) ये मौनिनः
उत्तरम्: (iii) ये स्वबलात् उच्चर्यन्ते
1. शब्दस्य स्पष्टोच्चारणाय __________ आवश्यकः अस्ति। (स्थानम् / वर्णः)
उत्तरम्: स्थानम्
2. वर्णोत्पत्त्यर्थं त्रीणि तत्त्वानि आवश्यकानि — स्थानम्, करणम्, __________ । (आभ्यन्तरप्रयत्नः / स्वरः)
उत्तरम्: आभ्यन्तरप्रयत्नः
3. ध्वनि-उत्पत्तौ प्रमुखः अंगः __________ भवति। (कण्ठः / ओष्ठः)
उत्तरम्: कण्ठः
4. दन्तः इत्यस्मिन् स्थाने __________ आघातं करोति। (जिह्वाग्रः / जिह्वामूलम्)
उत्तरम्: जिह्वाग्रः
5. उच्चारणे मुख्यतया सहायकः भागः __________ अस्ति। (आस्यम् / नेत्रम्)
उत्तरम्: आस्यम्
1. वर्णोत्पत्त्यर्थं कति तत्त्वानि आवश्यकानि?
उत्तरम्: त्रीणि
2. ध्वनि-उत्पत्त्यर्थं मानवशरीरे कति अंगानि कार्यं कुर्वन्ति?
उत्तरम्: षट्
3. स्वरस्य परिभाषा केन दीया?
उत्तरम्: स्वयं
4. जिह्वामध्येन स्पृष्टं स्थानं किमुच्यते?
उत्तरम्: तालुः
5. "अनवग्रहवत्त्वात्" — एषा परिभाषा कस्य?
उत्तरम्: व्यञ्जनस्य
1. वर्णस्य शुद्धोच्चारणं कुतः आवश्यकं?
उत्तरम्: वर्णस्य शुद्धोच्चारणं आवश्यकं यतः तेन शब्दस्य अर्थः स्पष्टः भवति।
2. ध्वनि-उत्पत्त्यर्थं मानवशरीरे के के अंगाः कार्यं कुर्वन्ति?
उत्तरम्: ध्वनि-उत्पत्त्यर्थं नाभिः, उरः, कण्ठः, आस्यम्, जिह्वा, नासिका इत्येते षट् अंगाः कार्यं कुर्वन्ति।
3. उच्चारणे त्रीणि तत्त्वानि के?
उत्तरम्: उच्चारणे स्थानम्, करणम्, आभ्यन्तरप्रयत्नः इति त्रीणि तत्त्वानि भवन्ति।
4. स्वरः कः उच्यते?
उत्तरम्: ये स्वबलात् उच्चर्यन्ते ते स्वराः इत्युच्यन्ते।
5. व्यञ्जनं किमुच्यते?
उत्तरम्: ये स्वरैः सह उच्चर्यन्ते ते व्यञ्जनानि इत्युच्यन्ते।
12 videos|104 docs|13 tests
|
1. वर्णोच्चारणस्य महत्त्वं किमर्थं अस्ति? | ![]() |
2. वर्णोच्चारणं शिक्षायाः आवश्यकताः कः? | ![]() |
3. वर्णोच्चारणस्य अध्ययनं कति प्रकाराणि अस्ति? | ![]() |
4. उच्चारणदोषाणां उपशमनाय किं उपायः? | ![]() |
5. वर्णोच्चारणस्य विकासाय कः साधारणः अभ्यासः अस्ति? | ![]() |