Class 8 Exam  >  Class 8 Notes  >  Sanskrit (Deepakam) Class 8 - New NCERT  >  Worksheet Solutions: वर्णोच्चारण-शिक्षा १

Worksheet Solutions: वर्णोच्चारण-शिक्षा १ | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत ।

1. शब्दानां शुद्धोच्चारणं कस्य कृते आवश्यकम्?
(i)
अर्थस्य
(ii) वर्णस्य
(iii) लिपेः
(iv) लेखनस्य
उत्तरम्: (i) अर्थस्य

2. ध्वनि-उत्पत्त्यर्थं कति अंगानि मुख्यतया कार्यं कुर्वन्ति?
(i) 
चत्वारि
(ii) षट्
(iii) त्रयः
(iv) सप्त
उत्तरम्: (ii) षट्

3. "स्थानम्" इत्यस्य परिभाषा का अस्ति?
(i) 
ध्वनिः यत्र उत्पद्यते
(ii) वर्णस्य आघातः
(iii) आभ्यन्तरप्रयत्नः
(iv) नासिकायाः कार्यम्
उत्तरम्: (i) ध्वनिः यत्र उत्पद्यते

4. तालुः कस्य उदाहरणम् अस्ति?
(i)
स्थानम्
(ii) करणम्
(iii) प्रयत्नः
(iv) स्वरः
उत्तरम्: (i) स्थानम्

5. "स्वयं राजन्ते इति स्वराः" — अस्य परिभाषा का अस्ति?
(i)
ये स्वरैः सह उच्चर्यन्ते
(ii) ये स्वरः विना उच्चर्यन्ते
(iii) ये स्वबलात् उच्चर्यन्ते
(iv) ये मौनिनः
उत्तरम्: (iii) ये स्वबलात् उच्चर्यन्ते

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत । 

1. शब्दस्य स्पष्टोच्चारणाय __________ आवश्यकः अस्ति। (स्थानम् / वर्णः)
उत्तरम्: स्थानम्

2. वर्णोत्पत्त्यर्थं त्रीणि तत्त्वानि आवश्यकानि — स्थानम्, करणम्, __________ । (आभ्यन्तरप्रयत्नः / स्वरः)
उत्तरम्: आभ्यन्तरप्रयत्नः

3. ध्वनि-उत्पत्तौ प्रमुखः अंगः __________ भवति। (कण्ठः / ओष्ठः)
उत्तरम्: कण्ठः

4. दन्तः इत्यस्मिन् स्थाने __________ आघातं करोति। (जिह्वाग्रः / जिह्वामूलम्)
उत्तरम्: जिह्वाग्रः

5. उच्चारणे मुख्यतया सहायकः भागः __________ अस्ति। (आस्यम् / नेत्रम्)
उत्तरम्: आस्यम्

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत ।

1. वर्णोत्पत्त्यर्थं कति तत्त्वानि आवश्यकानि?
उत्तरम्: त्रीणि

2. ध्वनि-उत्पत्त्यर्थं मानवशरीरे कति अंगानि कार्यं कुर्वन्ति?
उत्तरम्: षट्

3. स्वरस्य परिभाषा केन दीया?
उत्तरम्: स्वयं

4. जिह्वामध्येन स्पृष्टं स्थानं किमुच्यते?
उत्तरम्: तालुः

5. "अनवग्रहवत्त्वात्" — एषा परिभाषा कस्य?
उत्तरम्: व्यञ्जनस्य

अधोलिखितानि प्रश्नानि उत्तराणि पूर्णवाक्येन लिखत ।

1. वर्णस्य शुद्धोच्चारणं कुतः आवश्यकं?
उत्तरम्: वर्णस्य शुद्धोच्चारणं आवश्यकं यतः तेन शब्दस्य अर्थः स्पष्टः भवति।

2. ध्वनि-उत्पत्त्यर्थं मानवशरीरे के के अंगाः कार्यं कुर्वन्ति?
उत्तरम्: ध्वनि-उत्पत्त्यर्थं नाभिः, उरः, कण्ठः, आस्यम्, जिह्वा, नासिका इत्येते षट् अंगाः कार्यं कुर्वन्ति।

3. उच्चारणे त्रीणि तत्त्वानि के?
उत्तरम्: उच्चारणे स्थानम्, करणम्, आभ्यन्तरप्रयत्नः इति त्रीणि तत्त्वानि भवन्ति।

4. स्वरः कः उच्यते?
उत्तरम्: ये स्वबलात् उच्चर्यन्ते ते स्वराः इत्युच्यन्ते।

5. व्यञ्जनं किमुच्यते?
उत्तरम्: ये स्वरैः सह उच्चर्यन्ते ते व्यञ्जनानि इत्युच्यन्ते।

The document Worksheet Solutions: वर्णोच्चारण-शिक्षा १ | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 is a part of the Class 8 Course Sanskrit (Deepakam) Class 8 - New NCERT.
All you need of Class 8 at this link: Class 8
12 videos|104 docs|13 tests

FAQs on Worksheet Solutions: वर्णोच्चारण-शिक्षा १ - Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

1. वर्णोच्चारणस्य महत्त्वं किमर्थं अस्ति?
Ans. वर्णोच्चारणं भाषायाः मूलभूतं भागं अस्ति, यः शब्दानां स्पष्टता च अर्थदर्शिता च वर्धयति। यः शुद्धं उच्चारणं शिक्षायाः मुख्यं उद्दीपनं अस्ति यतः अनेके विद्या विषयेषु यथार्थं अभिव्यक्तिं ददाति।
2. वर्णोच्चारणं शिक्षायाः आवश्यकताः कः?
Ans. वर्णोच्चारणं शिक्षायाः आवश्यकता इदानीं अधिकं संवर्धितं अस्ति यः छात्राणां आत्मविश्वासं वर्धयति, संवादकौशलं च सुधारयति। यः नैतिकं संवादं च साधयति यः वाङ्मयस्य विकासं सहायकः अस्ति।
3. वर्णोच्चारणस्य अध्ययनं कति प्रकाराणि अस्ति?
Ans. वर्णोच्चारणस्य अध्ययनं बहुविधं प्रकाराणि अस्ति, यथा: श्रवणाधारितं, दृष्टिाधारितं, तथा संवादाधारितं। एतेषां माध्यमेन छात्राः उच्चारणं सुस्पष्टं च करते।
4. उच्चारणदोषाणां उपशमनाय किं उपायः?
Ans. उच्चारणदोषाणां उपशमनाय नियमितं अभ्यासं, श्रवणसम्पर्कं, तथा विशेषज्ञानां मार्गदर्शनं आवश्यकं अस्ति। यः छात्राणां स्वयमेव उच्चारणं सुधारयितुम् अभिप्रेरयति।
5. वर्णोच्चारणस्य विकासाय कः साधारणः अभ्यासः अस्ति?
Ans. वर्णोच्चारणस्य विकासाय साधारणः अभ्यासः प्रतिदिनं वाचनं, शुद्धं उच्चारणं श्रवणं, तथा संवादं साधारणं आवश्यकं अस्ति। एतेन छात्राः उच्चारणं सुस्पष्टं च साधयन्ति।
Related Searches

study material

,

Sample Paper

,

Worksheet Solutions: वर्णोच्चारण-शिक्षा १ | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Worksheet Solutions: वर्णोच्चारण-शिक्षा १ | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

past year papers

,

practice quizzes

,

video lectures

,

Exam

,

MCQs

,

Previous Year Questions with Solutions

,

Worksheet Solutions: वर्णोच्चारण-शिक्षा १ | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Viva Questions

,

Summary

,

pdf

,

Free

,

Semester Notes

,

shortcuts and tricks

,

Important questions

,

Objective type Questions

,

Extra Questions

,

mock tests for examination

,

ppt

;