Class 10 Exam  >  Class 10 Notes  >  संस्कृत कक्षा 10 (Sanskrit Class 10)  >  Worksheet Solutions: शुचिपर्यावरणम्

Worksheet Solutions: शुचिपर्यावरणम् | संस्कृत कक्षा 10 (Sanskrit Class 10) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत। 

1. मनुष्यस्य जीवनं केन शुद्धं भवति?
(i)
शुद्धे जलम्
(ii) दूषिते भोजनम्
(iii) मलिने वायुमण्डले
(iv) अव्यवस्थिते नगरि
उत्तरम्: (i) शुद्धे जलम्

2. “शुचि-पर्यावरणम्” इत्यस्य समासविच्छेदः कः?
(i) 
शुचि च पर्यावरणम्
(ii) शुचि एव पर्यावरणम्
(iii) शुद्धे + पर्यावरणम्
(iv) शुचि + अवरणम्
उत्तरम्: (iii) शुद्धे + पर्यावरणम्

3. नगरमध्ये कालायसचक्रम् किमर्थं चलति?
(i) 
जनानां सन्तोषाय
(ii) मनुष्यस्य नाशाय
(iii) जलस्य शुद्ध्यर्थम्
(iv) वृक्षाणां संरक्षणाय
उत्तरम्: (ii) मनुष्यस्य नाशाय

4. “वायुमण्डलं भृशं दूषितम्” इत्यस्मिन् वाक्ये भृशम् अर्थः कः?
(i) 
अल्पम्
(ii) मध्यम्
(iii) अत्यधिकम्
(iv) न किञ्चित्
उत्तरम्: (iii) अत्यधिकम्

5. पर्यावरणस्य संरक्षणाय किम् करणीयम्?
(i) 
शुद्धे जलं पीत्वा
(ii) वृक्षान् रोपयित्वा
(iii) धूमं मुञ्चित्वा
(iv) सर्वे उपर्युक्तानि
उत्तरम्: (iv) सर्वे उपर्युक्तानि

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत। 

1. आलस्यं मनुष्यस्य शरीरस्थः महान् _____________ अस्ति। (मित्र / रिपुः)
उत्तरम्: रिपुः

2. सर्वदा _____________ भाषणम् एव करणीय। (कटुः / मधुर)
उत्तरम्: मधुर

3. दिवाकरकिरणैः _____________ विस्तारिता भवति। (नलिनीदलम् / पाटलम्)
उत्तरम्: नलिनीदलम्

4. हिमालयस्य _____________ भागे भारतः स्थितः। (उत्तर / दक्षिण)
उत्तरम्: उत्तर

5. बुद्धिः _____________ शुध्यति। (सत्येन / ज्ञानेन)
उत्तरम्: ज्ञानेन

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. महानगरमध्ये कालायसचक्रम् किमर्थं चलति?
उत्तरम्: नाशाय

2. वायुमण्डलं दूषितं किमर्थम्?
उत्तरम्: धूमैः

3. नदी-जलं निर्मलं किं नाम?
उत्तरम्: पीनीयम्

4. पाषाणी सभ्यता निसर्गे किमर्थं न स्यात्?
उत्तरम्: नाशाय

5. वृक्षाणां रोपणं कस्य हेतुः?
उत्तरम्: संरक्षणाय

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. शुद्ध पर्यावरणस्य महत्वं कथं?
उत्तरम्: शुद्ध पर्यावरणे जीवनं स्वास्थ्यकरं भवति।
जलं, वायुः, मृदा च शुद्धा स्युः चेत् रोगाणि न्यूनानि भविष्यन्ति।
जीवजंतु-बनस्पतयोः संरक्षणं साध्यते।
सर्वे जना सुखेन जीवनं यापयन्ति।

2. नगरस्य धूम-ध्वानिः जनानां जीवनं कथं बाधयति?
उत्तरम्: नगरस्य अत्यधिक धूम-ध्वानिः वायुमण्डलं दूषयति।
एतत् स्वासप्रणालीं बाधयति, दृष्टेः दुर्बलता जनयति।
मानुषां स्वास्थ्ये हानिकारकं भवति।

3. जल, वायु, मृदा शुद्धता रक्षितुम् कथं प्रयत्नः करणीय?
उत्तरम्: जलस्य शुद्धता रक्षितुं अपवित्र जलं न निर्मातव्यम्।
वायोः शुद्ध्यर्थं धूमजनक क्रियाः न्यूनाः कर्तव्या।
मृदा संरक्षणाय रासायनिक अपव्ययः वर्जनीयः।
एवं प्राकृतिक स्रोताः सुरक्षिताः स्युः।

4. वृक्षारोपणस्य पर्यावरणे कः प्रभावः अस्ति?
उत्तरम्: वृक्षारोपणेन वायुमण्डलं शुद्धं भवति।
मृदा संरक्षणं साध्यते तथा भूमिस्खलनं न्यूनं भवति।
जनजीवनं स्वास्थ्यकरं तथा सुखकरं भवति।

5. मानवः प्रकृत्याः संरक्षणाय केन प्रकारेण योगदानं दातुं शक्नोति?
उत्तरम्: मानवः जलं, वायुः, मृदां च रक्षितुं प्रयत्नं कर्तुं शक्नोति।
वनस्पतयः रोपयेत् तथा अपव्ययः न्यूनं कर्तव्या।
सर्वे जना स्वच्छ पर्यावरणाय प्रेरिताः स्युः।

The document Worksheet Solutions: शुचिपर्यावरणम् | संस्कृत कक्षा 10 (Sanskrit Class 10) is a part of the Class 10 Course संस्कृत कक्षा 10 (Sanskrit Class 10).
All you need of Class 10 at this link: Class 10
29 videos|160 docs|20 tests

FAQs on Worksheet Solutions: शुचिपर्यावरणम् - संस्कृत कक्षा 10 (Sanskrit Class 10)

1. शुचिपर्यावरणं किमर्थं आवश्यकं अस्ति?
Ans. शुचिपर्यावरणं मानवजीवनस्य गुणं वर्धयितुं अत्यन्तं आवश्यकं अस्ति। स्वच्छं पर्यावरणं स्वास्थ्यदायकं अस्ति, यतः विषाणु, प्रदूषणं च तस्य प्रभावे घटन्ति। यदा पर्यावरणं शुद्धं अस्ति, तदा खाद्यपदार्थाः, जलं च शुद्धं लभ्यते, येन जनाः स्वस्थाः च सन्ति।
2. प्रदूषणस्य मुख्यं स्रोतं कः?
Ans. प्रदूषणस्य मुख्यं स्रोतं औद्योगिक क्रियाकलापाः, वाहनयन्त्राणि, तथा प्लास्टिकस्य अत्यधिकं प्रयोगः अस्ति। औद्योगिक क्षेत्रे उत्सर्जनं, वायुमण्डले धूलिः च न केवलं पर्यावरणं, अपितु मानव स्वास्थ्यं अपि हानिकारकं करोति।
3. शुचिपर्यावरणं साधयितुं कः उपायः अस्ति?
Ans. शुचिपर्यावरणं साधयितुं विभिन्नाः उपायाः अस्ति। यथा वृक्षारोपणं, पुनः प्रयोगः, तथा प्लास्टिकस्य उपयोगं न्यूनं कर्तुं, स्वच्छता अभियानोंं च आयोजयितुं आवश्यकं अस्ति। स्वच्छता दिनानि मनोवृत्तिं परिवर्तयन्ति यः जनानां पर्यावरणस्य प्रति जागरूकता वर्धयन्ति।
4. जलसंरक्षणं किं विशेषं अस्ति?
Ans. जलसंरक्षणं अत्यन्तं विशेषं अस्ति, यतः जलं जीवनस्य आधारभूतं तत्वं अस्ति। जलस्य अपव्ययः न केवलं भविष्याति जलसंकटं उत्पन्नं करोति, अपितु पृथिवीतलस्य पारिस्थितिकीं अपि प्रभावितं करोति। अतः जलस्य विवेकपूर्णं उपयोगं अत्यावश्यकं अस्ति।
5. शुचिपर्यावरणस्य शिक्षायाः महत्त्वं किम्?
Ans. शुचिपर्यावरणस्य शिक्षायाः महत्त्वं अत्यधिकं अस्ति, यतः यः शिक्षायाः माध्यमेन जनाः पर्यावरणस्य संरक्षणे सक्रियं भागं गृहीतुम् आरम्भन्ति। शिक्षायाः माध्यमेन जनाः प्रदूषणस्य दुष्प्रभावाः, जलसंरक्षणस्य उपायाः च अवबोधन्ति, येन तेषां जीवनशैलीं परिवर्तयितुं साहाय्यं लभ्यते।
Related Searches

ppt

,

Objective type Questions

,

Semester Notes

,

Viva Questions

,

Previous Year Questions with Solutions

,

Worksheet Solutions: शुचिपर्यावरणम् | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

study material

,

Important questions

,

practice quizzes

,

video lectures

,

mock tests for examination

,

Exam

,

MCQs

,

Sample Paper

,

pdf

,

Extra Questions

,

Free

,

shortcuts and tricks

,

past year papers

,

Summary

,

Worksheet Solutions: शुचिपर्यावरणम् | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Worksheet Solutions: शुचिपर्यावरणम् | संस्कृत कक्षा 10 (Sanskrit Class 10)

;