Class 10 Exam  >  Class 10 Notes  >  संस्कृत कक्षा 10 (Sanskrit Class 10)  >  Worksheet Solutions: बुद्धिर्बलवती सदा

Worksheet Solutions: बुद्धिर्बलवती सदा | संस्कृत कक्षा 10 (Sanskrit Class 10) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत। 

1. राजपुत्रस्य भार्या पुत्रद्वयेन सह कुतः गमनं कृतवती?
(i)
पितुः गृहम्
(ii) नगरम्
(iii) ग्रामम्
(iv) वनम्
उत्तरम्: (iii) ग्रामम्

2. मार्गे सा किम् अपश्यत्?
(i)
सिंहम्
(ii) व्याघ्रम्
(iii) शृगालम्
(iv) मार्जारम्
उत्तरम्: (iii) शृगालम्

3. व्याघ्रस्य दृष्टे कः क्रियाम् आचरत्?
(i)
पलायितः
(ii) हसन्
(iii) शृणोति
(iv) मारयति
उत्तरम्: (i) पलायितः

4. व्याघ्रजाद् भयात् बुद्धिमती कथं मुक्ता अभवत्?
(i)
युद्धेन
(ii) धैर्येण
(iii) बुद्ध्या
(iv) शस्त्रेण
उत्तरम्: (iii) बुद्ध्या

5. शृगालः व्याघ्रं कुतः निर्देशयति?
(i) 
नगरम्
(ii) ग्रामम्
(iii) गुप्तप्रदेशम्
(iv) पर्वतम्
उत्तरम्: (iii) गुप्तप्रदेशम्

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत। 

1. आलस्यं मनुष्यस्य शरीरस्थः महान् _____________ अस्ति। (मित्र / रिपुः)
उत्तरम्: रिपुः

2. सर्वदा _____________ भाषणम् एव करणीय। (कटुः/ मधुर)
उत्तरम्: मधुर

3. व्याघ्रः _____________ दृष्ट्वा भयाकुलः अभवत्। (धूर्तां / बालकं)
उत्तरम्: बालकं

4. बुद्धिमती पुत्रद्वयेन सह _____________ गतवती। (गृहम् / नगरम्)
उत्तरम्: गृहम्

5. सा व्याघ्रं _____________ दृष्ट्वा चपेटया प्रहरत्। (मारयति / पालयति)
उत्तरम्: मारयति

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत। 

1. राजपुत्रस्य नाम किम्?
उत्तरम्: सिंहदत्तः

2. मार्गे बुद्धिमती का अपश्यत्?
उत्तरम्: शृगालम्

3. व्याघ्रस्य मनः किम् अभवत्?
उत्तरम्: भयाकुलम्

4. व्याघ्रमारी कथं पालयितः?
उत्तरम्: चपेटया

5. शृगालस्य व्यवहारः किम्?
उत्तरम्: सतर्कः

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत। 

1. व्याघ्रं द्वयोपेतया पुत्रैः कथं दृष्टम्?
उत्तरम्: बुद्धिमती पुत्रद्वयेन सह ग्रामे गत्वा व्याघ्रं दृष्टवती।
व्याघ्रः बालकं दृष्ट्वा भयाकुलः अभवत्।
सा चतुराय उपायाय चिन्तयामास।

2. व्याघ्रस्य पलायनस्य कारणम् किम्?
उत्तरम्: व्याघ्रः शृगालस्य चतुराय उपदेशेण भयात् पलायितः।
तेन सुरक्षितस्थानं गत्वा विश्रामं कृतवति।
अस्मिन् प्रकारेण बालकं रक्षितम् अभवत्।

3. शृगालः व्याघ्रं कथं उपदेशयति?
उत्तरम्: शृगालः व्याघ्रं गुप्तप्रदेशे निर्देशयति।
तत्र व्याघ्रः सुरक्षितः भवति।
शृगालस्य सतर्कतया बालकस्य रक्षणं सम्पन्नम्।

4. व्याघ्रजाद् भयात् बुद्धिमती कथं मुक्तवती?
उत्तरम्: बुद्धिमती व्याघ्रजाद् भयात् बुद्ध्या मुक्तवती।
सा चतुराय योजना कृत्वा व्याघ्रं मारयितुं न यत्नवती।
बालकं सुरक्षितं गृहम् प्रति नेतुं साहाय्यं कृतवती।

5. कथं कथ्यते बुद्धिमती बलवती अस्ति?
उत्तरम्: बुद्धिमती व्याघ्रं मारयति दृष्ट्वा चपेटया प्रहरत्।
सा धैर्येण तथा चतुर्येण कार्यं सम्पन्नं कृतवती।
अतः सा बलवती च बुद्धिमती इति कथ्यते।

The document Worksheet Solutions: बुद्धिर्बलवती सदा | संस्कृत कक्षा 10 (Sanskrit Class 10) is a part of the Class 10 Course संस्कृत कक्षा 10 (Sanskrit Class 10).
All you need of Class 10 at this link: Class 10
29 videos|160 docs|20 tests

FAQs on Worksheet Solutions: बुद्धिर्बलवती सदा - संस्कृत कक्षा 10 (Sanskrit Class 10)

1. बुद्धिर्बलवती सदा विषयस्य मुख्यः अर्थः कः अस्ति ?
Ans. बुद्धिर्बलवती सदा विषयस्य मुख्यः अर्थः बुद्धिमत्ता, ज्ञानं च प्रबलं, स्थिरं च अस्ति। एषः विचारः व्यक्तीनां कार्येषु सफलतां वर्धयितुं साहाय्यं करोति।
2. बुद्धिः च बलं किमर्थं आवश्यकं अस्ति ?
Ans. बुद्धिः च बलं आवश्यकं अस्ति यः व्यक्तीनां निर्णयक्षम्ता, समस्या समाधानं च उन्नतिं करोति। एषः युज्यते यदा व्यक्तिः जिवने विविधानां चैलेंजेषु प्रभावं प्राप्नुयात्।
3. बुद्धिर्बलवती सदा विषयस्य उपदेशः कः अस्ति ?
Ans. बुद्धिर्बलवती सदा विषयस्य उपदेशः यः व्यक्तिः मनसि विचारयेत्, बुद्धिमत्तां वर्धयेत् च, कार्येषु उत्कृष्टता प्राप्नुयात् इत्यस्मिन् केन्द्रितः अस्ति।
4. बुद्धिः बलवती सदा इत्यस्मिन् विषयेषु कः दृष्टिकोणः अस्ति ?
Ans. बुद्धिः बलवती सदा इत्यस्मिन् विषयेषु सकारात्मकः दृष्टिकोणः अस्ति, यः व्यक्तीनां आत्मविश्वासं वर्धयति, चित्तवृत्तिं स्पष्टं करोति च। एषः दृष्टिकोणः व्यक्तिं यथार्थे साहाय्यं करोति।
5. बुद्धिर्बलवती सदा इत्यस्मिन् विषयस्य उपयोगः केन प्रकारेण अस्ति ?
Ans. बुद्धिर्बलवती सदा इत्यस्मिन् विषयस्य उपयोगः व्यक्तीनां आत्मविकासाय, सामाजिकं संवादं च प्रबुद्धः करणीयः अस्ति। एषः विषयः व्यक्तीनां उत्तमं जीवनं योजयितुं उपयुक्तः अस्ति।
Related Searches

Worksheet Solutions: बुद्धिर्बलवती सदा | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Worksheet Solutions: बुद्धिर्बलवती सदा | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

study material

,

pdf

,

Important questions

,

MCQs

,

Extra Questions

,

video lectures

,

Free

,

past year papers

,

ppt

,

practice quizzes

,

Exam

,

mock tests for examination

,

shortcuts and tricks

,

Sample Paper

,

Semester Notes

,

Summary

,

Viva Questions

,

Worksheet Solutions: बुद्धिर्बलवती सदा | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Previous Year Questions with Solutions

,

Objective type Questions

;