1. राजपुत्रस्य भार्या पुत्रद्वयेन सह कुतः गमनं कृतवती?
(i) पितुः गृहम्
(ii) नगरम्
(iii) ग्रामम्
(iv) वनम्
उत्तरम्: (iii) ग्रामम्
2. मार्गे सा किम् अपश्यत्?
(i) सिंहम्
(ii) व्याघ्रम्
(iii) शृगालम्
(iv) मार्जारम्
उत्तरम्: (iii) शृगालम्
3. व्याघ्रस्य दृष्टे कः क्रियाम् आचरत्?
(i) पलायितः
(ii) हसन्
(iii) शृणोति
(iv) मारयति
उत्तरम्: (i) पलायितः
4. व्याघ्रजाद् भयात् बुद्धिमती कथं मुक्ता अभवत्?
(i) युद्धेन
(ii) धैर्येण
(iii) बुद्ध्या
(iv) शस्त्रेण
उत्तरम्: (iii) बुद्ध्या
5. शृगालः व्याघ्रं कुतः निर्देशयति?
(i) नगरम्
(ii) ग्रामम्
(iii) गुप्तप्रदेशम्
(iv) पर्वतम्
उत्तरम्: (iii) गुप्तप्रदेशम्
1. आलस्यं मनुष्यस्य शरीरस्थः महान् _____________ अस्ति। (मित्र / रिपुः)
उत्तरम्: रिपुः
2. सर्वदा _____________ भाषणम् एव करणीय। (कटुः/ मधुर)
उत्तरम्: मधुर
3. व्याघ्रः _____________ दृष्ट्वा भयाकुलः अभवत्। (धूर्तां / बालकं)
उत्तरम्: बालकं
4. बुद्धिमती पुत्रद्वयेन सह _____________ गतवती। (गृहम् / नगरम्)
उत्तरम्: गृहम्
5. सा व्याघ्रं _____________ दृष्ट्वा चपेटया प्रहरत्। (मारयति / पालयति)
उत्तरम्: मारयति
1. राजपुत्रस्य नाम किम्?
उत्तरम्: सिंहदत्तः
2. मार्गे बुद्धिमती का अपश्यत्?
उत्तरम्: शृगालम्
3. व्याघ्रस्य मनः किम् अभवत्?
उत्तरम्: भयाकुलम्
4. व्याघ्रमारी कथं पालयितः?
उत्तरम्: चपेटया
5. शृगालस्य व्यवहारः किम्?
उत्तरम्: सतर्कः
1. व्याघ्रं द्वयोपेतया पुत्रैः कथं दृष्टम्?
उत्तरम्: बुद्धिमती पुत्रद्वयेन सह ग्रामे गत्वा व्याघ्रं दृष्टवती।
व्याघ्रः बालकं दृष्ट्वा भयाकुलः अभवत्।
सा चतुराय उपायाय चिन्तयामास।
2. व्याघ्रस्य पलायनस्य कारणम् किम्?
उत्तरम्: व्याघ्रः शृगालस्य चतुराय उपदेशेण भयात् पलायितः।
तेन सुरक्षितस्थानं गत्वा विश्रामं कृतवति।
अस्मिन् प्रकारेण बालकं रक्षितम् अभवत्।
3. शृगालः व्याघ्रं कथं उपदेशयति?
उत्तरम्: शृगालः व्याघ्रं गुप्तप्रदेशे निर्देशयति।
तत्र व्याघ्रः सुरक्षितः भवति।
शृगालस्य सतर्कतया बालकस्य रक्षणं सम्पन्नम्।
4. व्याघ्रजाद् भयात् बुद्धिमती कथं मुक्तवती?
उत्तरम्: बुद्धिमती व्याघ्रजाद् भयात् बुद्ध्या मुक्तवती।
सा चतुराय योजना कृत्वा व्याघ्रं मारयितुं न यत्नवती।
बालकं सुरक्षितं गृहम् प्रति नेतुं साहाय्यं कृतवती।
5. कथं कथ्यते बुद्धिमती बलवती अस्ति?
उत्तरम्: बुद्धिमती व्याघ्रं मारयति दृष्ट्वा चपेटया प्रहरत्।
सा धैर्येण तथा चतुर्येण कार्यं सम्पन्नं कृतवती।
अतः सा बलवती च बुद्धिमती इति कथ्यते।
29 videos|160 docs|20 tests
|
1. बुद्धिर्बलवती सदा विषयस्य मुख्यः अर्थः कः अस्ति ? | ![]() |
2. बुद्धिः च बलं किमर्थं आवश्यकं अस्ति ? | ![]() |
3. बुद्धिर्बलवती सदा विषयस्य उपदेशः कः अस्ति ? | ![]() |
4. बुद्धिः बलवती सदा इत्यस्मिन् विषयेषु कः दृष्टिकोणः अस्ति ? | ![]() |
5. बुद्धिर्बलवती सदा इत्यस्मिन् विषयस्य उपयोगः केन प्रकारेण अस्ति ? | ![]() |