1. कस्य वचनात् राजाज्ञा प्रमाणिता?
(i) रामस्य
(ii) लवस्य
(iii) विदूषकस्य
(iv) कुशस्य
2. लक्ष्मणः कुत्र प्रेष्यतामास?
(i) सभा-सदस्येभ्यः
(ii) तपोवने
(iii) गृहे
(iv) वनवासे
3. "सवाष्पमवलोकयति" इत्यस्यार्थः किम्?
(i) क्रोधेन दृष्ट्वा
(ii) हर्षेन दृष्ट्वा
(iii) अश्रुपूरितया दृष्ट्वा
(iv) अनुतापेन दृष्ट्वा
4. "सज्जातौ" इत्यस्य अर्थः कः?
(i) समानजन्मौ
(ii) पृथकजन्मौ
(iii) भिन्नकुलजन्मौ
(iv) अन्यजनजन्मौ
5. "नामधेयम्" इत्यस्य पर्यायः कः?
(i) उपनाम
(ii) प्रसिद्धनाम
(iii) मुख्यनाम
(iv) तुच्छनाम
1. रामस्य समीपम् उपसृत्य कुशः _____________ (प्रणम्य / हसित्वा)।
2. बालकस्य वयः _____________ (न्यून / लघुतर) भवति।
3. तपोवनवासिनः देवीति नाम्नाह्वयन्ति, _____________ नाम्नी (वाल्मीकिः / नारायणः)।
4. विदूषकः त्वरितम् आगत्य राज्ञः आदेशम् _____________ (श्रोष्यति / श्रूयति)।
5. रामायणगानस्य नियोगः _____________ (विधीयते / अविधीयते)।
1. रामस्य सिंहासनं कः उपवेश्यते?
2. लवः कुशः च को वा?
3. तपोवनवासिनी को नाम?
4. विदूषकः के प्रति त्वरितम् क्रियते?
5. रामायणगानस्य नियोगः कः करिष्यति?
1. रामः विदूषकस्य समक्ष किं उक्तवान्?
2. लवः कुशः च कस्मै प्रकारेण स्वनामान् श्रावयन्ति?
3. तपोवनवासिन्याः माता द्वे नाम्नी कथम् आह्वयन्ति?
4. विदूषकः शिष्ययोः प्रति किमर्थं पुनः पृच्छति?
5. रामायणगानस्य नियोगस्य कारणं किम्?
29 videos|160 docs|20 tests
|
1. शिशुलालनस्य अर्थः कः अस्ति ? | ![]() |
2. शिशुलालनस्य प्रमुखाः तत्वानि कः कः सन्ति ? | ![]() |
3. शिशुलालनाय उचितं पोषणं किं दर्शयति ? | ![]() |
4. शिशुलालनाय मानसिक स्वास्थ्यस्य महत्त्वं किम् अस्ति ? | ![]() |
5. शिशुलालनस्य सामाजिक विकासं किमर्थं आवश्यकं अस्ति ? | ![]() |