Class 10 Exam  >  Class 10 Notes  >  संस्कृत कक्षा 10 (Sanskrit Class 10)  >  Worksheet: शिशुलालनम

Worksheet: शिशुलालनम | संस्कृत कक्षा 10 (Sanskrit Class 10) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत। 

1. कस्य वचनात् राजाज्ञा प्रमाणिता?
(i)
रामस्य
(ii) लवस्य
(iii) विदूषकस्य
(iv) कुशस्य

2. लक्ष्मणः कुत्र प्रेष्यतामास?
(i)
सभा-सदस्येभ्यः
(ii) तपोवने
(iii) गृहे
(iv) वनवासे

3. "सवाष्पमवलोकयति" इत्यस्यार्थः किम्?
(i)
क्रोधेन दृष्ट्वा
(ii) हर्षेन दृष्ट्वा
(iii) अश्रुपूरितया दृष्ट्वा
(iv) अनुतापेन दृष्ट्वा

4. "सज्जातौ" इत्यस्य अर्थः कः?
(i) 
समानजन्मौ
(ii) पृथकजन्मौ
(iii) भिन्नकुलजन्मौ
(iv) अन्यजनजन्मौ

5. "नामधेयम्" इत्यस्य पर्यायः कः?
(i) 
उपनाम
(ii) प्रसिद्धनाम
(iii) मुख्यनाम
(iv) तुच्छनाम

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत। 

1. रामस्य समीपम् उपसृत्य कुशः _____________ (प्रणम्य / हसित्वा)।

2. बालकस्य वयः _____________ (न्यून / लघुतर) भवति।

3. तपोवनवासिनः देवीति नाम्नाह्वयन्ति, _____________ नाम्नी (वाल्मीकिः / नारायणः)।

4. विदूषकः त्वरितम् आगत्य राज्ञः आदेशम् _____________ (श्रोष्यति / श्रूयति)।

5. रामायणगानस्य नियोगः _____________ (विधीयते / अविधीयते)।

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. रामस्य सिंहासनं कः उपवेश्यते?

2. लवः कुशः च को वा?

3. तपोवनवासिनी को नाम?

4. विदूषकः के प्रति त्वरितम् क्रियते?

5. रामायणगानस्य नियोगः कः करिष्यति?

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. रामः विदूषकस्य समक्ष किं उक्तवान्?

2. लवः कुशः च कस्मै प्रकारेण स्वनामान् श्रावयन्ति?

3. तपोवनवासिन्याः माता द्वे नाम्नी कथम् आह्वयन्ति?

4. विदूषकः शिष्ययोः प्रति किमर्थं पुनः पृच्छति?

5. रामायणगानस्य नियोगस्य कारणं किम्?

The document Worksheet: शिशुलालनम | संस्कृत कक्षा 10 (Sanskrit Class 10) is a part of the Class 10 Course संस्कृत कक्षा 10 (Sanskrit Class 10).
All you need of Class 10 at this link: Class 10
29 videos|160 docs|20 tests

FAQs on Worksheet: शिशुलालनम - संस्कृत कक्षा 10 (Sanskrit Class 10)

1. शिशुलालनस्य अर्थः कः अस्ति ?
Ans. शिशुलालनम् इति शब्दः बालकानां उचितं लालनं च सम्प्रति व्यवहारस्य अत्यन्तं महत्वपूर्णं पक्षं दर्शयति। अत्र बालकानां मानसिकं, शारीरिकं च विकासं समर्थयितुं उचितं देखभालं कर्तुं आवश्यकं अस्ति।
2. शिशुलालनस्य प्रमुखाः तत्वानि कः कः सन्ति ?
Ans. शिशुलालनस्य प्रमुखत्वानि चतुर्णि सन्ति - उचितं पोषणम्, शारीरिकं व्यायामम्, मानसिकं स्वास्थ्यं, च सामाजिकं विकासम्। एतेषां तत्वानां सम्यक् संतुलनं बालकस्य समग्रं विकासं साधयति।
3. शिशुलालनाय उचितं पोषणं किं दर्शयति ?
Ans. उचितं पोषणं बालकस्य विकासाय अत्यन्तं आवश्यकं अस्ति। यथा, तस्य आहारः सन्तुलितः, विविधः च आहारस्य प्रकारः यथा फलानि, भाजनानि, अनाजानि च समाविष्टाः सन्ति। एषः पोषणः तस्य स्वास्थ्यं च प्रतिरक्षा शक्तिं च वर्धयति।
4. शिशुलालनाय मानसिक स्वास्थ्यस्य महत्त्वं किम् अस्ति ?
Ans. मानसिक स्वास्थ्यं बालकस्य सम्पूर्ण विकासस्य अभिन्नं अङ्गम् अस्ति। यः बालकः मानसिकरूपेण स्वस्थः अस्ति, सः अधिकं आत्मविश्वासं अनुभवति, सामाजिकं व्यवहारं कुर्वति च। तस्मिन् कारणे, उचितं मानसिक स्वास्थ्यं प्रदायः आवश्यकं अस्ति।
5. शिशुलालनस्य सामाजिक विकासं किमर्थं आवश्यकं अस्ति ?
Ans. सामाजिक विकासं बालकस्य अन्येषां सहभाषणं, सहकार्यम्, च मित्राणां निर्माणं शिक्षयति। एषः विकासः बालकस्य आत्मनिर्भरता, सहिष्णुता च वर्धयति, यः तस्य भविष्यस्य सामाजिकं जीवनं सुधारयति।
Related Searches

Worksheet: शिशुलालनम | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Sample Paper

,

study material

,

Worksheet: शिशुलालनम | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Summary

,

shortcuts and tricks

,

Previous Year Questions with Solutions

,

mock tests for examination

,

practice quizzes

,

Viva Questions

,

Extra Questions

,

MCQs

,

Objective type Questions

,

video lectures

,

Semester Notes

,

ppt

,

Important questions

,

Free

,

Exam

,

Worksheet: शिशुलालनम | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

past year papers

,

pdf

;