1. कस्य वचनात् राजाज्ञा प्रमाणिता?
(i) रामस्य
(ii) लवस्य
(iii) विदूषकस्य
(iv) कुशस्य
उत्तरम्: (iii) विदूषकस्य
2. लक्ष्मणः कुत्र प्रेष्यतामास?
(i) सभा-सदस्येभ्यः
(ii) तपोवने
(iii) गृहे
(iv) वनवासे
उत्तरम्: (ii) तपोवने
3. "सवाष्पमवलोकयति" इत्यस्यार्थः किम्?
(i) क्रोधेन दृष्ट्वा
(ii) हर्षेन दृष्ट्वा
(iii) अश्रुपूरितया दृष्ट्वा
(iv) अनुतापेन दृष्ट्वा
उत्तरम्: (iii) अश्रुपूरितया दृष्ट्वा
4. "सज्जातौ" इत्यस्य अर्थः कः?
(i) समानजन्मौ
(ii) पृथकजन्मौ
(iii) भिन्नकुलजन्मौ
(iv) अन्यजनजन्मौ
उत्तरम्: (i) समानजन्मौ
5. "नामधेयम्" इत्यस्य पर्यायः कः?
(i) उपनाम
(ii) प्रसिद्धनाम
(iii) मुख्यनाम
(iv) तुच्छनाम
उत्तरम्: (iii) मुख्यनाम
1. रामस्य समीपम् उपसृत्य कुशः _____________ (प्रणम्य / हसित्वा)।
उत्तरम्: प्रणम्य
2. बालकस्य वयः _____________ (न्यून / लघुतर) भवति।
उत्तरम्: लघुतर
3. तपोवनवासिनः देवीति नाम्नाह्वयन्ति, _____________ नाम्नी (वाल्मीकिः / नारायणः)।
उत्तरम्: वाल्मीकिः
4. विदूषकः त्वरितम् आगत्य राज्ञः आदेशम् _____________ (श्रोष्यति / श्रूयति)।
उत्तरम्: श्रूयति
5. रामायणगानस्य नियोगः _____________ (विधीयते / अविधीयते)।
उत्तरम्: विधीयते
1. रामस्य सिंहासनं कः उपवेश्यते?
उत्तरम्: रामः
2. लवः कुशः च को वा?
उत्तरम्: संतानौ
3. तपोवनवासिनी को नाम?
उत्तरम्: सीता
4. विदूषकः के प्रति त्वरितम् क्रियते?
उत्तरम्: राज्ञः
5. रामायणगानस्य नियोगः कः करिष्यति?
उत्तरम्: वाल्मीकिः
1. रामः विदूषकस्य समक्ष किं उक्तवान्?
उत्तरम्: रामस्य सिंहासनं तस्य पुत्रौ लवः कुशः च उपवेश्येते।
एते उभौ तपोवने वाल्मीकिना पालनं प्राप्नुतः।
राज्ञः रामस्य आदेशेन तौ अयोध्यायां आगत्य उपवेश्येते।
2. लवः कुशः च कस्मै प्रकारेण स्वनामान् श्रावयन्ति?
उत्तरम्: लवः कुशः च श्रीरामस्य सीतायाश्च पुत्रौ स्तः।
एतौ वाल्मीकिनः आश्रमे बाल्यं व्यतीतवन्तौ।
तयोः द्वयोः स्वरूपं च आचरणं च समानं आसीत्।
3. तपोवनवासिन्याः माता द्वे नाम्नी कथम् आह्वयन्ति?
उत्तरम्: तपोवनवासिनी सीता नाम प्रसिद्धा आसीत्।
सा वाल्मीकिनः आश्रमे वसन्ती तत्र पुत्रयोः पालनं अकुर्वत्।
लोकाः तां “देवी” इति आदरपूर्वकं आह्वयन्ति।
4. विदूषकः शिष्ययोः प्रति किमर्थं पुनः पृच्छति?
उत्तरम्: विदूषकः राज्ञः प्रति त्वरितं क्रियते।
सः राज्ञः आदेशं शीघ्रं श्रुत्वा कार्यं सम्पादयति।
राजकार्येषु सदा उपस्थितः सः विश्वस्तः सेवकः आसीत्।
5. रामायणगानस्य नियोगस्य कारणं किम्?
उत्तरम्: रामायणगानस्य नियोगः वाल्मीकिः करिष्यति।
सः स्वशिष्याभ्यां लव-कुशाभ्यां गीतरूपेण रामकथां गाययति।
एवं रामस्य चरित्रं लोकहितार्थं प्रसारितं भवति।
24 videos|160 docs|20 tests
|
1. शिशुलालनम् किमर्थं महत्वपूर्णं अस्ति ? | ![]() |
2. शिशुलालनस्य प्रमुखाः तत्त्वानि किम् ? | ![]() |
3. शिशुलालनस्य समस्याः किम् ? | ![]() |
4. शिशुलालनं किञ्चित् तंत्राणि किम् ? | ![]() |
5. शिशुलालनस्य लाभाः किम् ? | ![]() |