Class 10 Exam  >  Class 10 Notes  >  संस्कृत कक्षा 10 (Sanskrit Class 10)  >  Worksheet Solutions: शिशुलालनम

Worksheet Solutions: शिशुलालनम | संस्कृत कक्षा 10 (Sanskrit Class 10) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत। 

1. कस्य वचनात् राजाज्ञा प्रमाणिता?
(i)
रामस्य
(ii) लवस्य
(iii) विदूषकस्य
(iv) कुशस्य
उत्तरम्: (iii) विदूषकस्य

2. लक्ष्मणः कुत्र प्रेष्यतामास?
(i)
सभा-सदस्येभ्यः
(ii) तपोवने
(iii) गृहे
(iv) वनवासे
उत्तरम्: (ii) तपोवने

3. "सवाष्पमवलोकयति" इत्यस्यार्थः किम्?
(i)
क्रोधेन दृष्ट्वा
(ii) हर्षेन दृष्ट्वा
(iii) अश्रुपूरितया दृष्ट्वा
(iv) अनुतापेन दृष्ट्वा
उत्तरम्: (iii) अश्रुपूरितया दृष्ट्वा

4. "सज्जातौ" इत्यस्य अर्थः कः?
(i) 
समानजन्मौ
(ii) पृथकजन्मौ
(iii) भिन्नकुलजन्मौ
(iv) अन्यजनजन्मौ
उत्तरम्: (i) समानजन्मौ

5. "नामधेयम्" इत्यस्य पर्यायः कः?
(i) 
उपनाम
(ii) प्रसिद्धनाम
(iii) मुख्यनाम
(iv) तुच्छनाम
उत्तरम्: (iii) मुख्यनाम

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत। 

1. रामस्य समीपम् उपसृत्य कुशः _____________ (प्रणम्य / हसित्वा)।
उत्तरम्: प्रणम्य

2. बालकस्य वयः _____________ (न्यून / लघुतर) भवति।
उत्तरम्: लघुतर

3. तपोवनवासिनः देवीति नाम्नाह्वयन्ति, _____________ नाम्नी (वाल्मीकिः / नारायणः)।
उत्तरम्: वाल्मीकिः

4. विदूषकः त्वरितम् आगत्य राज्ञः आदेशम् _____________ (श्रोष्यति / श्रूयति)।
उत्तरम्: श्रूयति

5. रामायणगानस्य नियोगः _____________ (विधीयते / अविधीयते)।
उत्तरम्: विधीयते

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. रामस्य सिंहासनं कः उपवेश्यते?
उत्तरम्: रामः

2. लवः कुशः च को वा?
उत्तरम्: संतानौ

3. तपोवनवासिनी को नाम?
उत्तरम्: सीता

4. विदूषकः के प्रति त्वरितम् क्रियते?
उत्तरम्: राज्ञः

5. रामायणगानस्य नियोगः कः करिष्यति?
उत्तरम्: वाल्मीकिः

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. रामः विदूषकस्य समक्ष किं उक्तवान्?
उत्तरम्: रामस्य सिंहासनं तस्य पुत्रौ लवः कुशः च उपवेश्येते।
एते उभौ तपोवने वाल्मीकिना पालनं प्राप्नुतः।
राज्ञः रामस्य आदेशेन तौ अयोध्यायां आगत्य उपवेश्येते।

2. लवः कुशः च कस्मै प्रकारेण स्वनामान् श्रावयन्ति?
उत्तरम्: लवः कुशः च श्रीरामस्य सीतायाश्च पुत्रौ स्तः।
एतौ वाल्मीकिनः आश्रमे बाल्यं व्यतीतवन्तौ।
तयोः द्वयोः स्वरूपं च आचरणं च समानं आसीत्।

3. तपोवनवासिन्याः माता द्वे नाम्नी कथम् आह्वयन्ति?
उत्तरम्: तपोवनवासिनी सीता नाम प्रसिद्धा आसीत्।
सा वाल्मीकिनः आश्रमे वसन्ती तत्र पुत्रयोः पालनं अकुर्वत्।
लोकाः तां “देवी” इति आदरपूर्वकं आह्वयन्ति।

4. विदूषकः शिष्ययोः प्रति किमर्थं पुनः पृच्छति?
उत्तरम्: विदूषकः राज्ञः प्रति त्वरितं क्रियते।
सः राज्ञः आदेशं शीघ्रं श्रुत्वा कार्यं सम्पादयति।
राजकार्येषु सदा उपस्थितः सः विश्वस्तः सेवकः आसीत्।

5. रामायणगानस्य नियोगस्य कारणं किम्?
उत्तरम्: रामायणगानस्य नियोगः वाल्मीकिः करिष्यति।
सः स्वशिष्याभ्यां लव-कुशाभ्यां गीतरूपेण रामकथां गाययति।
एवं रामस्य चरित्रं लोकहितार्थं प्रसारितं भवति।

The document Worksheet Solutions: शिशुलालनम | संस्कृत कक्षा 10 (Sanskrit Class 10) is a part of the Class 10 Course संस्कृत कक्षा 10 (Sanskrit Class 10).
All you need of Class 10 at this link: Class 10
24 videos|160 docs|20 tests

FAQs on Worksheet Solutions: शिशुलालनम - संस्कृत कक्षा 10 (Sanskrit Class 10)

1. शिशुलालनम् किमर्थं महत्वपूर्णं अस्ति ?
Ans. शिशुलालनम् बालानां सर्वांगीणं विकासं सुनिश्चितुं महत्वपूर्णं अस्ति। एषः बालानां शारीरिकं, मानसिकं च स्वास्थ्यं साधयति, यः शिक्षायाः आधारः अस्ति। बालाः यदा उचितं शिशुलालनं प्राप्नुवन्ति, तदा तेषां आत्मविश्वासः, सामाजिकः कौशलानि च वर्धन्ति।
2. शिशुलालनस्य प्रमुखाः तत्त्वानि किम् ?
Ans. शिशुलालनस्य प्रमुखानि तत्त्वानि चतुर्विधानि सन्ति: उचितं आहारम्, नियमितं व्यायामम्, मानसिक स्वास्थ्यं च। उचितं आहारः बालानां विकासं वर्धयति, व्यायामः शारीरिकं स्वास्थ्यं सुनिश्चितुं सहायः अस्ति, यथा च मानसिक स्वास्थ्यं बालानां समग्रं विकासं साधयति।
3. शिशुलालनस्य समस्याः किम् ?
Ans. शिशुलालनस्य समस्याः अनियमितं आहारम्, अत्यधिकं स्क्रीनसमयः, मनोवैज्ञानिकं च दबावः सन्ति। यदा बालाः उचितं आहारं न प्राप्नुवन्ति, तदा तेषां स्वास्थ्यं हान्यते। अत्यधिकं स्क्रीनसमयः बालानां सामाजिकं कौशलं च हानिं करोति।
4. शिशुलालनं किञ्चित् तंत्राणि किम् ?
Ans. शिशुलालनं सुनिश्चितुं परिवारस्य भूमिका महत्वपूर्णा अस्ति। माता-पिता उचितं आहारं, नियमितं व्यायामं च प्रोत्साहितुं आवश्यकं अस्ति। विद्यालयाः च शिशुलालनस्य कार्यक्रमाः आयोजयन्ति, यः बालानां स्वास्थ्यं वर्धयति।
5. शिशुलालनस्य लाभाः किम् ?
Ans. शिशुलालनस्य लाभाः बालानां समग्रं स्वास्थ्यं, आत्मविश्वासं, च सामाजिकं कौशलं वर्धयन्ति। उचितं शिशुलालनं बालानां भावी जीवनस्य आधारं निर्माति, यः तेषां शिक्षा, करियर, च व्यक्तिगतं विकासं सुनिश्चितुं सहायः अस्ति।
Related Searches

mock tests for examination

,

Exam

,

ppt

,

Previous Year Questions with Solutions

,

Worksheet Solutions: शिशुलालनम | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Viva Questions

,

Objective type Questions

,

practice quizzes

,

pdf

,

Summary

,

Worksheet Solutions: शिशुलालनम | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

MCQs

,

Important questions

,

Extra Questions

,

past year papers

,

shortcuts and tricks

,

Sample Paper

,

Worksheet Solutions: शिशुलालनम | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

video lectures

,

Semester Notes

,

Free

,

study material

;