1. कः कृषकं दृष्ट्वा सुरभेः नेत्राभ्याम् अश्रूणि आगतानि?
(i) वृषभः
(ii) इन्द्रः
(iii) सुरभिः
(iv) देवः
2. सुरभिः कस्य कारणेन रोदितवती?
(i) पुत्रस्य मृत्योः
(ii) पुत्रस्य दैन्यदर्शनात्
(iii) इन्द्रस्य आगमनात्
(iv) कृषकस्य क्रोधात्
3. इन्द्रः सुरभिम् किमपृच्छत् ?
(i) “कस्मात् न हससि?”
(ii) “किमेवम् रोदिषि?”
(iii) “क्व गच्छसि?”
(iv) “किं पश्यसि?”
4. सुरभेः हृदयं किं कारणेन अद्रवत्?
(i) इन्द्रस्य वचनेन
(ii) कृषकस्य दयया
(iii) पुत्रस्य दुर्बलतया
(iv) वृष्टिदर्शनात्
5. अन्ते कः गृहम् अगात् ?
(i) वृषभः
(ii) सुरभिः
(iii) कृषकः
(iv) इन्द्रः
1. कृषकः __________ क्षेत्रकर्षणं कुर्वन्नासीत्। (बलीवर्दाभ्याम् / हस्ताभ्याम्)
2. सः वृषभः __________ गन्तुमशक्तः आसीत्। (धीरेण / जवेन)
3. सुरभिः __________ पुत्रं दृष्ट्वा अश्रूणि अस्रावयत्। (दुर्बलम् / बलवंतम्)
4. इन्द्रः ताम् पृष्टवान् — “__________ किमेवम् रोदिषि?” (अयि शुभे / हे मातः)
5. दुर्बले सुते मातुः __________ कृपा भवति। (अल्पा / अभ्यधिका)
1. कः कृषकस्य दुर्बलः वृषभः आसीत्?
2. कस्य नेत्राभ्याम् अश्रूणि आविरासन्?
3. देवतानां राजा कः आसीत्?
4. सुरभेः कति अपत्यानि आसन्?
5. वृष्टेः अनन्तरं कृषकः कुत्र अगात्?
1. सुरभिः किमर्थं रोदितवती?
2. इन्द्रः सुरभिं किं पृष्टवान्?
3. सुरभेः उत्तरं किं आसीत्?
4. सुरभिवचनं श्रुत्वा इन्द्रस्य हृदयं कथं अभवत्?
5. वर्षानन्तरं कृषकः किं अकरोत्?
29 videos|160 docs|20 tests
|
1. जननी तुल्यवत्सला का अर्थ क्या है ? | ![]() |
2. इस विषय में प्रमुख गुण कौन से होते हैं ? | ![]() |
3. मातृत्व का महत्व क्या है ? | ![]() |
4. "जननी तुल्यवत्सला" के संदर्भ में सांस्कृतिक दृष्टिकोण क्या है ? | ![]() |
5. इस विषय पर साहित्य में कौन से उदाहरण मिलते हैं ? | ![]() |