1. कः कृषकं दृष्ट्वा सुरभेः नेत्राभ्याम् अश्रूणि आगतानि?
(i) वृषभः
(ii) इन्द्रः
(iii) सुरभिः
(iv) देवः
उत्तरम्: (i) वृषभः
2. सुरभिः कस्य कारणेन रोदितवती?
(i) पुत्रस्य मृत्योः
(ii) पुत्रस्य दैन्यदर्शनात्
(iii) इन्द्रस्य आगमनात्
(iv) कृषकस्य क्रोधात्
उत्तरम्: (ii) पुत्रस्य दैन्यदर्शनात्
3. इन्द्रः सुरभिम् किमपृच्छत् ?
(i) “कस्मात् न हससि?”
(ii) “किमेवम् रोदिषि?”
(iii) “क्व गच्छसि?”
(iv) “किं पश्यसि?”
उत्तरम्: (ii) “किमेवम् रोदिषि?”
4. सुरभेः हृदयं किं कारणेन अद्रवत्?
(i) इन्द्रस्य वचनेन
(ii) कृषकस्य दयया
(iii) पुत्रस्य दुर्बलतया
(iv) वृष्टिदर्शनात्
उत्तरम्: (iii) पुत्रस्य दुर्बलतया
5. अन्ते कः गृहम् अगात् ?
(i) वृषभः
(ii) सुरभिः
(iii) कृषकः
(iv) इन्द्रः
उत्तरम्: (ii) सुरभिः
1. कृषकः __________ क्षेत्रकर्षणं कुर्वन्नासीत्। (बलीवर्दाभ्याम् / हस्ताभ्याम्)
उत्तरम्: बलीवर्दाभ्याम्
2. सः वृषभः __________ गन्तुमशक्तः आसीत्। (धीरेण / जवेन)
उत्तरम्: धीरेण
3. सुरभिः __________ पुत्रं दृष्ट्वा अश्रूणि अस्रावयत्। (दुर्बलम् / बलवंतम्)
उत्तरम्: दुर्बलम्
4. इन्द्रः ताम् पृष्टवान् — “__________ किमेवम् रोदिषि?” (अयि शुभे / हे मातः)
उत्तरम्: हे मातः
5. दुर्बले सुते मातुः __________ कृपा भवति। (अल्पा / अभ्यधिका)
उत्तरम्: अभ्यधिका
1. कः कृषकस्य दुर्बलः वृषभः आसीत्?
उत्तरम्: वृषभः।
2. कस्य नेत्राभ्याम् अश्रूणि आविरासन्?
उत्तरम्: सुरभेः।
3. देवतानां राजा कः आसीत्?
उत्तरम्: इन्द्रः।
4. सुरभेः कति अपत्यानि आसन्?
उत्तरम्: अनेकानि।
5. वृष्टेः अनन्तरं कृषकः कुत्र अगात्?
उत्तरम्: गृहम्।
1. सुरभिः किमर्थं रोदितवती?
उत्तरम्: सुरभिः स्वस्य दुर्बलम् पुत्रं कृषकेन क्षेत्रे कार्यं कुर्वन्तं दृष्ट्वा रोदितवती।
सा तस्य श्रमं तथा क्लेशं दृष्ट्वा दीनतया अश्रूणि अस्रावयत्।
मातृकृपया तस्या हृदयम् अत्यन्तं द्रवितम् आसीत्।
2. इन्द्रः सुरभिं किं पृष्टवान्?
उत्तरम्: इन्द्रः सुरभिं दृष्ट्वा पृष्टवान् — “हे मातः, किमेवम् रोदिषि?” इति।
सः तस्या अश्रुपूर्णं मुखं दृष्ट्वा कारणं ज्ञातुम् इच्छत्।
तस्मात् सः विनयान् तां प्रश्नं अपृच्छत्।
3. सुरभेः उत्तरं किं आसीत्?
उत्तरम्: सुरभिः उक्तवती — “मम पुत्रः दुर्बलः अपि कृषकस्य कार्यं करोति।”
“तस्य श्रमं दृष्ट्वा मम नेत्राभ्याम् अश्रूणि आगतानि।” इति।
सा मातृभावेन पुत्रदुःखेन अत्यन्तं संतप्ता आसीत्।
4. सुरभिवचनं श्रुत्वा इन्द्रस्य हृदयं कथं अभवत्?
उत्तरम्: सुरभेः करुणावचनं श्रुत्वा इन्द्रस्य हृदयं द्रवितम् अभवत्।
सः सुरभेः स्नेहं तथा पुत्रवात्सल्यं ज्ञातवान्।
ततः सः कृषकस्य कृते वृष्टिं कृतवान्।
5. वर्षानन्तरं कृषकः किं अकरोत्?
उत्तरम्: वर्षा जाता, क्षेत्रे सस्यं सम्यक् उत्पन्नम् अभवत्।
कृषकः अत्यन्तं हृष्टः अभवत्।
सः देवतान् प्रति कृतज्ञतां प्रकट्य गृहम् अगात्।
29 videos|160 docs|20 tests
|
$1. जननी तुल्यवत्सला के विषय में मुख्य विचार क्या हैं ? | ![]() |
$2. इस कविता में कौन से प्रमुख पात्र हैं और उनका क्या योगदान है ? | ![]() |
$3. "जननी तुल्यवत्सला" कविता का सामाजिक संदर्भ क्या है ? | ![]() |
$4. इस कविता के माध्यम से कौन से भावनात्मक पहलुओं को व्यक्त किया गया है ? | ![]() |
$5. "जननी तुल्यवत्सला" कविता का मुख्य संदेश क्या है ? | ![]() |