1. आलस्यं कस्य शरीरस्थः महान् रिपुः ?
(i) मनुष्यस्य
(ii) मृगस्य
(iii) गजस्य
(iv) सिंहस्य
उत्तरम्: (i) मनुष्यस्य
2. बलं कः वेत्ति ?
(i) निर्बलः
(ii) मूर्खः
(iii) बली
(iv) पिकः
उत्तरम्: (i) निर्बलः
3. अकारणद्वेषि मनः कस्य भवति ?
(i) पण्डितस्य
(ii) मूर्खस्य
(iii) जनस्य
(iv) गजस्य
उत्तरम्: (ii) मूर्खस्य
4. क्रोधः कस्य प्रथमः शत्रुः उच्यते ?
(i) पशूनाम्
(ii) नराणाम्
(iii) देवतानाम्
(iv) पक्षिणाम्
उत्तरम्: (ii) नराणाम्
5. अमन्त्रमक्षरं नास्ति — अस्य अर्थः कः ?
(i) प्रत्येकं अक्षरं मन्त्रवत् अस्ति
(ii) अक्षरं व्यर्थं भवति
(iii) मन्त्रः नास्ति
(iv) योजकः नास्ति
उत्तरम्: (i) प्रत्येकं अक्षरं मन्त्रवत् अस्ति
1. आलस्यं मनुष्यस्य शरीरस्थः महान् _____________ अस्ति। (मित्रः / रिपुः)
उत्तरम्: रिपुः
2. बलं _____________ वेत्ति । (बली / निर्बलः)
उत्तरम्: निर्बलः
3. क्रोधः शरीरस्थः _____________ अस्ति। (शत्रुः / बन्धुः)
उत्तरम्: शत्रुः
4. महताम् _____________ एकरूपता भवति। (संपत्तौ / विपत्तौ)
उत्तरम्: विपत्तौ
5. अमन्त्रम् अक्षरं _____________ । (नास्ति / अस्ति)
उत्तरम्: नास्ति
1.आलस्यस्य विपरीतः कः ?
उत्तरम्: उत्साहः
2. निर्गुणः किम् न वेत्ति ?
उत्तरम्: बलम्
3. को जनः अनुक्तमपि ऊहति ?
उत्तरम्: पण्डितः
4. वह्निः कुत्र स्थितः सन् दहते ?
उत्तरम्: काष्ठे
5. सविता उदये कस्य वर्णः भवति ?
उत्तरम्: रक्तवर्णः
1. आलस्यं कुतः रिपुः उच्यते ?
उत्तरम्: आलस्यं मनुष्यस्य शरीरस्थः महान् रिपुः उच्यते।
कर्मणः नाशं करोति, उत्साहं हन्ति, प्रगत्याः विघ्नं जनयति।
अतः आलस्यं रिपुरिव मनुष्यं नाशयति।
2. गुणी जनः किम् जानाति ?
उत्तरम्: गुणी जनः स्वबलं तथा परबलं जानाति।
सः यथायोग्यं कार्यं करोति।
सः सर्वत्र सम्यक् आचरणं करोति।
3. अकारणद्वेषिणः मनः कथं न शान्तं भवति ?
उत्तरम्: अकारणद्वेषिणः मनः सदैव अशान्तं भवति।
तस्य हृदये रागद्वेषः वर्तते।
अतः सः न सुखं न शान्तिं लभते।
4. पण्डितः अनुक्तं कथं जानाति ?
उत्तरम्: पण्डितः बुद्धिमान् भवति।
सः लक्षणतः, संकेततः, भावतः च अर्थं ज्ञातुम् शक्नोति।
अतः सः अनुक्तमपि ऊहति।
5. महताम् एकरूपता कथं सवितुः उदाहरणेन दर्शिता ?
उत्तरम्: सविता उदये अपि अस्तमये अपि समानः भवति।
सः सर्वेषां कृते समभावं वहति।
एवमेव महात्मानः सुखदुःखयोः एकरूपतां दर्शयन्ति।
29 videos|160 docs|20 tests
|
1. सुभाषितानि किमर्थं महत्वपूर्णानि सन्ति ? | ![]() |
2. सुभाषितानां उपयोगः कथं कर्तव्यः ? | ![]() |
3. सुभाषितानि शिक्षा क्षेत्रे कथं योगदानं ददति ? | ![]() |
4. किमर्थं सुभाषितानि संस्कृतिविषये महत्वपूर्णानि ? | ![]() |
5. सुभाषितानि लेखनकौशलस्य विकासे कथं सहायकानि सन्ति ? | ![]() |