Class 10 Exam  >  Class 10 Notes  >  संस्कृत कक्षा 10 (Sanskrit Class 10)  >  Worksheet Solutions: सुभाषितानि

Worksheet Solutions: सुभाषितानि | संस्कृत कक्षा 10 (Sanskrit Class 10) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत। 

1. आलस्यं कस्य शरीरस्थः महान् रिपुः ?
(i)
मनुष्यस्य
(ii) मृगस्य
(iii) गजस्य
(iv) सिंहस्य
उत्तरम्: (i) मनुष्यस्य

2. बलं कः वेत्ति ?
(i)
निर्बलः
(ii) मूर्खः
(iii) बली
(iv) पिकः
उत्तरम्: (i) निर्बलः

3. अकारणद्वेषि मनः कस्य भवति ?
(i)
पण्डितस्य
(ii) मूर्खस्य
(iii) जनस्य
(iv) गजस्य
उत्तरम्: (ii) मूर्खस्य

4. क्रोधः कस्य प्रथमः शत्रुः उच्यते ?
(i) 
पशूनाम्
(ii) नराणाम्
(iii) देवतानाम्
(iv) पक्षिणाम्
उत्तरम्: (ii) नराणाम्

5. अमन्त्रमक्षरं नास्ति — अस्य अर्थः कः ?
(i) 
प्रत्येकं अक्षरं मन्त्रवत् अस्ति
(ii) अक्षरं व्यर्थं भवति
(iii) मन्त्रः नास्ति
(iv) योजकः नास्ति
उत्तरम्: (i) प्रत्येकं अक्षरं मन्त्रवत् अस्ति

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।

1. आलस्यं मनुष्यस्य शरीरस्थः महान् _____________ अस्ति। (मित्रः / रिपुः)
उत्तरम्:  रिपुः

2. बलं _____________ वेत्ति । (बली / निर्बलः)
उत्तरम्: निर्बलः

3.  क्रोधः शरीरस्थः _____________ अस्ति। (शत्रुः / बन्धुः)
उत्तरम्: शत्रुः

4. महताम् _____________ एकरूपता भवति। (संपत्तौ / विपत्तौ)
उत्तरम्: विपत्तौ

5. अमन्त्रम् अक्षरं _____________ । (नास्ति / अस्ति)
उत्तरम्: नास्ति

अधोलिखितेषु प्रश्नेषु उत्तराणि एकपदेन लिखत। 

1.आलस्यस्य विपरीतः कः ?
उत्तरम्: उत्साहः

2. निर्गुणः किम् न वेत्ति ?
उत्तरम्: बलम्

3. को जनः अनुक्तमपि ऊहति ?
उत्तरम्: पण्डितः

4. वह्निः कुत्र स्थितः सन् दहते ?
उत्तरम्: काष्ठे

5. सविता उदये कस्य वर्णः भवति ?
उत्तरम्: रक्तवर्णः

अधोलिखितेषु प्रश्नेषु उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत। 

1. आलस्यं कुतः रिपुः उच्यते ?
उत्तरम्: आलस्यं मनुष्यस्य शरीरस्थः महान् रिपुः उच्यते।
कर्मणः नाशं करोति, उत्साहं हन्ति, प्रगत्याः विघ्नं जनयति।
अतः आलस्यं रिपुरिव मनुष्यं नाशयति।

2. गुणी जनः किम् जानाति ?
उत्तरम्: गुणी जनः स्वबलं तथा परबलं जानाति।
सः यथायोग्यं कार्यं करोति।
सः सर्वत्र सम्यक् आचरणं करोति।

3. अकारणद्वेषिणः मनः कथं न शान्तं भवति ?
उत्तरम्: अकारणद्वेषिणः मनः सदैव अशान्तं भवति।
तस्य हृदये रागद्वेषः वर्तते।
अतः सः न सुखं न शान्तिं लभते।

4. पण्डितः अनुक्तं कथं जानाति ?
उत्तरम्: पण्डितः बुद्धिमान् भवति।
सः लक्षणतः, संकेततः, भावतः च अर्थं ज्ञातुम् शक्नोति।
अतः सः अनुक्तमपि ऊहति।

5. महताम् एकरूपता कथं सवितुः उदाहरणेन दर्शिता ?
उत्तरम्: सविता उदये अपि अस्तमये अपि समानः भवति।
सः सर्वेषां कृते समभावं वहति।
एवमेव महात्मानः सुखदुःखयोः एकरूपतां दर्शयन्ति।

The document Worksheet Solutions: सुभाषितानि | संस्कृत कक्षा 10 (Sanskrit Class 10) is a part of the Class 10 Course संस्कृत कक्षा 10 (Sanskrit Class 10).
All you need of Class 10 at this link: Class 10
29 videos|160 docs|20 tests

FAQs on Worksheet Solutions: सुभाषितानि - संस्कृत कक्षा 10 (Sanskrit Class 10)

1. सुभाषितानि किमर्थं महत्वपूर्णानि सन्ति ?
Ans. सुभाषितानि जनानां ज्ञानं, नैतिकता, चित्तवृत्तिम्, चातुर्यं च प्रदर्शयन्ति। एतानि वाक्यानि जीवनस्य विभिन्नदृष्टिभिः विवेचनं कर्तुं सहायकानि सन्ति, यस्मिन् चरित्रनिर्माणं, सम्बन्धानां विकासः, च सामाजिकसङ्गठनस्य सन्देशः प्रदर्श्यते।
2. सुभाषितानां उपयोगः कथं कर्तव्यः ?
Ans. सुभाषितानि पाठ्यक्रमेषु, ग्रन्थेषु, वार्तालापेषु च उपयुक्तानि सन्ति। यथा, विद्यालयेषु शिक्षायाः साधनं, आत्मविकसनायाः प्रेरणा वा, च सामाजिकसमस्याणां समाधानाय च एतानि उपयुक्तानि।
3. सुभाषितानि शिक्षा क्षेत्रे कथं योगदानं ददति ?
Ans. सुभाषितानि शिक्षायाम् नैतिक मूल्याणां संवर्धनं, विद्यार्थिनां चित्तवृत्तीनां विकासं, च तेषां मनोबलस्य वृद्धिं साधयन्ति। एतानि शिक्षायाम् सकारात्मक वातावरणं निर्माति यत्र छात्राः प्रेरिताः च सन्ति।
4. किमर्थं सुभाषितानि संस्कृतिविषये महत्वपूर्णानि ?
Ans. सुभाषितानि संस्कृतिविषये सांस्कृतिक धरोहरं, परम्पराः, च जीवनदृष्टयः प्रदर्शयन्ति। एतानि वाक्यानि मनुष्याणां जीवनस्य गूढार्थं, व्यवहारस्य सूक्ष्मतां च बोधयन्ति, यतः तेषां अध्ययनं संस्कृतिप्रज्ञाम् उपदिशति।
5. सुभाषितानि लेखनकौशलस्य विकासे कथं सहायकानि सन्ति ?
Ans. सुभाषितानि लेखनकौशलस्य विकासे सहायकानि सन्ति, यः लेखनकौशलं सम्यक् रूपेण व्यक्तिं, विचारानाम् स्पष्टता, च भाषाशुद्धतां वर्धयन्ति। एतानि विचाराणां अभिव्यक्तिम् च संतुलितं, प्रभावशाली च बनन्ति।
Related Searches

pdf

,

practice quizzes

,

Worksheet Solutions: सुभाषितानि | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Free

,

Summary

,

study material

,

Extra Questions

,

Important questions

,

Sample Paper

,

past year papers

,

shortcuts and tricks

,

Worksheet Solutions: सुभाषितानि | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

video lectures

,

Semester Notes

,

mock tests for examination

,

Worksheet Solutions: सुभाषितानि | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Objective type Questions

,

MCQs

,

Viva Questions

,

Exam

,

Previous Year Questions with Solutions

,

ppt

;