1. आलस्यं कस्य शरीरस्थः महान् रिपुः ?
(i) मनुष्यस्य
(ii) मृगस्य
(iii) गजस्य
(iv) सिंहस्य
2. बलं कः वेत्ति ?
(i) निर्बलः
(ii) मूर्खः
(iii) बली
(iv) पिकः
3. अकारणद्वेषि मनः कस्य भवति ?
(i) पण्डितस्य
(ii) मूर्खस्य
(iii) जनस्य
(iv) गजस्य
4. क्रोधः कस्य प्रथमः शत्रुः उच्यते ?
(i) पशूनाम्
(ii) नराणाम्
(iii) देवतानाम्
(iv) पक्षिणाम्
5. अमन्त्रमक्षरं नास्ति — अस्य अर्थः कः ?
(i) प्रत्येकं अक्षरं मन्त्रवत् अस्ति
(ii) अक्षरं व्यर्थं भवति
(iii) मन्त्रः नास्ति
(iv) योजकः नास्ति
1. आलस्यं मनुष्यस्य शरीरस्थः महान् _____________ अस्ति। (मित्रः / रिपुः)
2. बलं _____________ वेत्ति । (बली / निर्बलः)
3. क्रोधः शरीरस्थः _____________ अस्ति। (शत्रुः / बन्धुः)
4. महताम् _____________ एकरूपता भवति। (संपत्तौ / विपत्तौ)
5. अमन्त्रम् अक्षरं _____________ । (नास्ति / अस्ति)
1.आलस्यस्य विपरीतः कः ?
2. निर्गुणः किम् न वेत्ति ?
3. को जनः अनुक्तमपि ऊहति ?
4. वह्निः कुत्र स्थितः सन् दहते ?
5. सविता उदये कस्य वर्णः भवति ?
1. आलस्यं कुतः रिपुः उच्यते ?
2. गुणी जनः किम् जानाति ?
3. अकारणद्वेषिणः मनः कथं न शान्तं भवति ?
4. पण्डितः अनुक्तं कथं जानाति ?
5. महताम् एकरूपता कथं सवितुः उदाहरणेन दर्शिता ?
29 videos|160 docs|20 tests
|
1. सुभाषितानि किमर्थं महत्वपूर्णानि सन्ति ? | ![]() |
2. सुभाषितानि लेखनस्य विशेषताः किम् ? | ![]() |
3. सुभाषितानां आदानप्रदानं कदाचित् किं करोति ? | ![]() |
4. कः प्रसिद्धः सुभाषितकारः अस्ति ? | ![]() |
5. सुभाषितानि शिक्षायाः क्षेत्रे किं उपकारकानि सन्ति ? | ![]() |