Class 10 Exam  >  Class 10 Notes  >  संस्कृत कक्षा 10 (Sanskrit Class 10)  >  Worksheet: सुभाषितानि

Worksheet: सुभाषितानि | संस्कृत कक्षा 10 (Sanskrit Class 10) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत। 

1. आलस्यं कस्य शरीरस्थः महान् रिपुः ?
(i)
मनुष्यस्य
(ii) मृगस्य
(iii) गजस्य
(iv) सिंहस्य

2. बलं कः वेत्ति ?
(i)
निर्बलः
(ii) मूर्खः
(iii) बली
(iv) पिकः

3. अकारणद्वेषि मनः कस्य भवति ?
(i)
पण्डितस्य
(ii) मूर्खस्य
(iii) जनस्य
(iv) गजस्य

4. क्रोधः कस्य प्रथमः शत्रुः उच्यते ?
(i) 
पशूनाम्
(ii) नराणाम्
(iii) देवतानाम्
(iv) पक्षिणाम्

5. अमन्त्रमक्षरं नास्ति — अस्य अर्थः कः ?
(i) 
प्रत्येकं अक्षरं मन्त्रवत् अस्ति
(ii) अक्षरं व्यर्थं भवति
(iii) मन्त्रः नास्ति
(iv) योजकः नास्ति

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।

1. आलस्यं मनुष्यस्य शरीरस्थः महान् _____________ अस्ति। (मित्रः / रिपुः)
2. बलं _____________ वेत्ति । (बली / निर्बलः)
3.  क्रोधः शरीरस्थः _____________ अस्ति। (शत्रुः / बन्धुः)
4. महताम् _____________ एकरूपता भवति। (संपत्तौ / विपत्तौ)
5. अमन्त्रम् अक्षरं _____________ । (नास्ति / अस्ति)

अधोलिखितेषु प्रश्नेषु उत्तराणि एकपदेन लिखत। 

1.आलस्यस्य विपरीतः कः ?

2. निर्गुणः किम् न वेत्ति ?

3. को जनः अनुक्तमपि ऊहति ?

4. वह्निः कुत्र स्थितः सन् दहते ?

5. सविता उदये कस्य वर्णः भवति ?

अधोलिखितेषु प्रश्नेषु उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत। 

1. आलस्यं कुतः रिपुः उच्यते ?

2. गुणी जनः किम् जानाति ?

3. अकारणद्वेषिणः मनः कथं न शान्तं भवति ?

4. पण्डितः अनुक्तं कथं जानाति ?

5. महताम् एकरूपता कथं सवितुः उदाहरणेन दर्शिता ?

The document Worksheet: सुभाषितानि | संस्कृत कक्षा 10 (Sanskrit Class 10) is a part of the Class 10 Course संस्कृत कक्षा 10 (Sanskrit Class 10).
All you need of Class 10 at this link: Class 10
29 videos|160 docs|20 tests

FAQs on Worksheet: सुभाषितानि - संस्कृत कक्षा 10 (Sanskrit Class 10)

1. सुभाषितानि किमर्थं महत्वपूर्णानि सन्ति ?
Ans. सुभाषितानि जीवनस्य विविधदृष्टिकोनानां परिचयं दातुं महत्वपूर्णानि सन्ति। एतानि ज्ञानस्य, नैतिकतायाः, आचारधर्मस्य च उपदेशं ददाति। सुभाषितानि सामान्यतः मानवसम्बन्धेषु, कार्यस्थले च सहकार्यम् अधिकृत्य विचारं प्रकटयन्ति।
2. सुभाषितानि लेखनस्य विशेषताः किम् ?
Ans. सुभाषितानि संक्षिप्तं, स्पष्टं च होते, यः वाक्ये एकस्मिन् गूढार्थं प्रदर्शयन्ति। तेषां लेखनं सौम्यं च प्रभावशालीं च अस्ति, यः पाठकानां मनसि गहनं प्रतिबिम्बं निर्माति। एतानि साधारणजनस्य जीवनं प्रोत्साहितुं उपयुक्तानि सन्ति।
3. सुभाषितानां आदानप्रदानं कदाचित् किं करोति ?
Ans. सुभाषितानां आदानप्रदानं ज्ञानस्य प्रचारं करोति, यः समाजे नैतिकता, विवेकं च प्रवर्धयति। एतानि सन्देशानां समवायेन जनानां मनोबलं वर्धयन्ति। सत्कर्माणि कर्तुं च प्रेरणा दातुं एते विशेषरूपेण सहायकानि सन्ति।
4. कः प्रसिद्धः सुभाषितकारः अस्ति ?
Ans. कालिदासः, बाणभट्टः च भारतीय सुभाषितानां प्रसिद्धकाराः सन्ति। तेषां लेखनं साहित्ये अत्यन्तं महत्वपूर्णं अस्ति। तेषां कृतयः मानवजीवनस्य गूढार्थं प्रकटयन्ति, यः शाश्वतं ज्ञानं दाति।
5. सुभाषितानि शिक्षायाः क्षेत्रे किं उपकारकानि सन्ति ?
Ans. सुभाषितानि शिक्षायाः क्षेत्रे शिक्षणस्य प्रभावं वृध्दिं कर्तुं उपकारकानि सन्ति। यः छात्राणां मनसि सकारात्मकता, नैतिकता च प्रवर्धयन्ति। एतानि शिक्षायाः साधारणतः पाठ्यक्रमे समाविष्टानि सन्ति, यः ज्ञानं अधिकृत्य गहनं विचारं जनयन्ति।
Related Searches

Sample Paper

,

Semester Notes

,

mock tests for examination

,

Extra Questions

,

Free

,

practice quizzes

,

Viva Questions

,

Exam

,

MCQs

,

past year papers

,

Worksheet: सुभाषितानि | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Summary

,

Important questions

,

Worksheet: सुभाषितानि | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

study material

,

Worksheet: सुभाषितानि | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

pdf

,

Previous Year Questions with Solutions

,

Objective type Questions

,

ppt

,

video lectures

,

shortcuts and tricks

;