1. कः सिंहस्य पुच्छं धुनोति ?
(i) बकः
(ii) वानरः
(iii) काकः
(iv) पिकः
2. सिंहः वानरैः किमर्थं तुद्यते ?
(i) सः निद्रां करोति
(ii) सः अन्नं खादति
(iii) वानराः क्रीडन्ति
(iv) सः नदीं पिबति
3. "यो न रक्षति वित्रस्तान्" इत्युक्तिः कुत्रोक्ता ?
(i) हितोपदेशे
(ii) पञ्चतन्त्रे
(iii) महाभारते
(iv) रामायणे
4. कः आत्मनः सत्यप्रियतां उदाहरणस्वरूपां वदति ?
(i) पिकः
(ii) काकः
(iii) वानरः
(iv) सिंहः
5. मयूरः बकं किम् उपदिशत् ?
(i) आत्मश्लाघा त्याज्या
(ii) परं निन्दा कार्यः
(iii) सिंह एव राजा
(iv) गजः बलवान्
1. वानरः वृक्षात् वृक्षं प्रति _____________। (धावति / पतति)
2. काकः पिकस्य सन्ततिं _____________। (पालयति / खादति)
3. गजः स्वशुण्डेन वृक्षं _____________। (आलोडयति / छिनत्ति)
4. सिंहः वानरैः _____________। (तुद्यते / पूज्यते)
5. बकः शीतले जले _____________ स्थितः। (अविचलः / चञ्चलः)
1. कः वनराजपदाय आत्मं योग्यं मन्यते ?
2. "भक्षकः" इत्यस्य विपर्ययः कः ?
3. "समीपे" इत्यस्य पर्यायः कः ?
4. "अविचलः" इत्यस्य विपरीतम् ?
5. "वनस्य राजा" इत्यस्य समासः कः ?
1. वानरैः सिंहः कथं तुद्यते ?
2. काकः स्वस्य गुणान् कथं वर्णयति ?
3. गजः किं कथयति वनराज्याय?
4. बकस्य वनराज्ये प्रति कः भावः अस्ति ?
5. मयूरः आत्मश्लाघां विषये किं उपदिशति ?
29 videos|160 docs|20 tests
|
1. सौहार्दं किं अस्ति? | ![]() |
2. सौहार्दस्य महत्त्वं किम्? | ![]() |
3. सौहार्दं कस्य विशेषताः अस्ति? | ![]() |
4. सौहार्दं वृद्धिं कर्तुं किं कर्तव्यं? | ![]() |
5. सौहार्दस्य संवर्धनस्य उपायाः किम्? | ![]() |