Class 10 Exam  >  Class 10 Notes  >  संस्कृत कक्षा 10 (Sanskrit Class 10)  >  Worksheet: सौहार्दं प्रकृतेः शोभा

Worksheet: सौहार्दं प्रकृतेः शोभा | संस्कृत कक्षा 10 (Sanskrit Class 10) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत।

1. कः सिंहस्य पुच्छं धुनोति ?
(i)
बकः
(ii) वानरः
(iii) काकः
(iv) पिकः

2. सिंहः वानरैः किमर्थं तुद्यते ?
(i)
सः निद्रां करोति
(ii) सः अन्नं खादति
(iii) वानराः क्रीडन्ति
(iv) सः नदीं पिबति

3. "यो न रक्षति वित्रस्तान्" इत्युक्तिः कुत्रोक्ता ?
(i)
हितोपदेशे
(ii) पञ्चतन्त्रे
(iii) महाभारते
(iv) रामायणे

4. कः आत्मनः सत्यप्रियतां उदाहरणस्वरूपां वदति ?
(i)
पिकः
(ii) काकः
(iii) वानरः
(iv) सिंहः

5. मयूरः बकं किम् उपदिशत् ?
(i) 
आत्मश्लाघा त्याज्या
(ii) परं निन्दा कार्यः
(iii) सिंह एव राजा
(iv) गजः बलवान्

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत। 

1. वानरः वृक्षात् वृक्षं प्रति _____________। (धावति / पतति)
2. काकः पिकस्य सन्ततिं _____________। (पालयति / खादति)
3. गजः स्वशुण्डेन वृक्षं _____________। (आलोडयति / छिनत्ति)
4. सिंहः वानरैः _____________। (तुद्यते / पूज्यते)
5. बकः शीतले जले _____________ स्थितः। (अविचलः / चञ्चलः)

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. कः वनराजपदाय आत्मं योग्यं मन्यते ?

2. "भक्षकः" इत्यस्य विपर्ययः कः ?

3. "समीपे" इत्यस्य पर्यायः कः ?

4. "अविचलः" इत्यस्य विपरीतम् ?

5. "वनस्य राजा" इत्यस्य समासः कः ?

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत। 

1. वानरैः सिंहः कथं तुद्यते ?

2. काकः स्वस्य गुणान् कथं वर्णयति ?

3. गजः किं कथयति वनराज्याय?

4. बकस्य वनराज्ये प्रति कः भावः अस्ति ?

5. मयूरः आत्मश्लाघां विषये किं उपदिशति ?

The document Worksheet: सौहार्दं प्रकृतेः शोभा | संस्कृत कक्षा 10 (Sanskrit Class 10) is a part of the Class 10 Course संस्कृत कक्षा 10 (Sanskrit Class 10).
All you need of Class 10 at this link: Class 10
29 videos|160 docs|20 tests

FAQs on Worksheet: सौहार्दं प्रकृतेः शोभा - संस्कृत कक्षा 10 (Sanskrit Class 10)

1. सौहार्दं किं अस्ति?
Ans. सौहार्दं एकं सामाजिकं गुणं अस्ति यः व्यक्तीनां, समुदायानां च मित्रीकरणं, समर्पणं च प्रदर्शयति। एषः गुणः सहिष्णुता, सहकारिता च वृद्धिं करोति, यः समाजस्य एकतां च सशक्तं करोति।
2. सौहार्दस्य महत्त्वं किम्?
Ans. सौहार्दस्य महत्त्वं अत्यधिकं अस्ति, कारणं यः समाजस्य एकता, शान्ति, च समृद्धिं सुनिश्चितं करोति। यदा व्यक्तयः एकमेकानां प्रति सौहार्दं प्रदर्शयन्ति, तर्हि तेषां मध्ये विश्वासः, सद्भावना च विकसति, यः दीर्घकालिकं सामाजिकं स्थिरतां ददाति।
3. सौहार्दं कस्य विशेषताः अस्ति?
Ans. सौहार्दस्य विशेषताः सहिष्णुता, सहकारिता, तथा संवादस्य कुशलता अस्ति। एते गुणाः व्यक्तीनां मध्ये स्नेहं, समझदारीं च वर्धयन्ति, यः मनसि शान्तिं च स्थापनं करोति।
4. सौहार्दं वृद्धिं कर्तुं किं कर्तव्यं?
Ans. सौहार्दं वृद्धिं कर्तुं संवादं प्रवर्धयितुं, सहकार्यं कुर्वन्तु च आवश्यकं अस्ति। व्यक्तयः एकत्रितुं, मनोभावानां आदानप्रदानं च कर्तुं यथा आवश्यकं, तस्मिन् सहिष्णुतां च प्रदर्शयन्ति।
5. सौहार्दस्य संवर्धनस्य उपायाः किम्?
Ans. सौहार्दस्य संवर्धनस्य उपायाः संवादस्य विकासः, सहकारिता, तथा सामुदायिक कार्यक्रमाः आयोजयन्ति। यः व्यक्तीनां मध्ये एकता, विश्वासं च सृष्टिं करोति, यः दीर्घकालिकं सौहार्दं प्राप्नुयुः।
Related Searches

pdf

,

Free

,

Worksheet: सौहार्दं प्रकृतेः शोभा | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Viva Questions

,

shortcuts and tricks

,

study material

,

video lectures

,

Semester Notes

,

MCQs

,

Extra Questions

,

practice quizzes

,

Previous Year Questions with Solutions

,

Summary

,

Important questions

,

past year papers

,

ppt

,

Objective type Questions

,

Exam

,

mock tests for examination

,

Worksheet: सौहार्दं प्रकृतेः शोभा | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Sample Paper

,

Worksheet: सौहार्दं प्रकृतेः शोभा | संस्कृत कक्षा 10 (Sanskrit Class 10)

;