Class 10 Exam  >  Class 10 Notes  >  संस्कृत कक्षा 10 (Sanskrit Class 10)  >  Worksheet Solutions: सौहार्दं प्रकृतेः शोभा

Worksheet Solutions: सौहार्दं प्रकृतेः शोभा | संस्कृत कक्षा 10 (Sanskrit Class 10) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत।

1. कः सिंहस्य पुच्छं धुनोति ?
(i)
बकः
(ii) वानरः
(iii) काकः
(iv) पिकः
उत्तरम्: (ii) वानरः

2. सिंहः वानरैः किमर्थं तुद्यते ?
(i)
सः निद्रां करोति
(ii) सः अन्नं खादति
(iii) वानराः क्रीडन्ति
(iv) सः नदीं पिबति
उत्तरम्: (iii) वानराः क्रीडन्ति

3. "यो न रक्षति वित्रस्तान्" इत्युक्तिः कुत्रोक्ता ?
(i)
हितोपदेशे
(ii) पञ्चतन्त्रे
(iii) महाभारते
(iv) रामायणे
उत्तरम्: (ii) पञ्चतन्त्रे

4. कः आत्मनः सत्यप्रियतां उदाहरणस्वरूपां वदति ?
(i)
पिकः
(ii) काकः
(iii) वानरः
(iv) सिंहः
उत्तरम्: (iv) सिंहः

5. मयूरः बकं किम् उपदिशत् ?
(i) 
आत्मश्लाघा त्याज्या
(ii) परं निन्दा कार्यः
(iii) सिंह एव राजा
(iv) गजः बलवान्
उत्तरम्: (i) आत्मश्लाघा त्याज्या

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत। 

1. वानरः वृक्षात् वृक्षं प्रति _____________। (धावति / पतति)
उत्तरम्: धावति

2. काकः पिकस्य सन्ततिं _____________। (पालयति / खादति)
उत्तरम्: खादति

3. गजः स्वशुण्डेन वृक्षं _____________। (आलोडयति / छिनत्ति)
उत्तरम्: आलोडयति

4. सिंहः वानरैः _____________। (तुद्यते / पूज्यते)
उत्तरम्: तुद्यते

5. बकः शीतले जले _____________ स्थितः। (अविचलः / चञ्चलः)
उत्तरम्: अविचलः

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. कः वनराजपदाय आत्मं योग्यं मन्यते ?
उत्तरम्: सिंहः

2. "भक्षकः" इत्यस्य विपर्ययः कः ?
उत्तरम्: भक्ष्यः

3. "समीपे" इत्यस्य पर्यायः कः ?
उत्तरम्: निकटे

4. "अविचलः" इत्यस्य विपरीतम् ?
उत्तरम्: चञ्चलः

5. "वनस्य राजा" इत्यस्य समासः कः ?
उत्तरम्: वनराजः

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत। 

1. वानरैः सिंहः कथं तुद्यते ?
उत्तरम्: वानराः वृक्षेभ्यः अवतीर्य सिंहस्य पुच्छं धुन्वन्ति।
ते तस्य कर्णौ अपि स्पृशन्ति।
एवं क्रीडारूपेण वानरैः सिंहः तुद्यते।

2. काकः स्वस्य गुणान् कथं वर्णयति ?
उत्तरम्: काकः आत्मं बुद्धिमन्तं च चालाकं च मन्यते।
सः अन्येषां दोषान् अपि सूचयति।
स्वस्य विवेकं वदन् आत्मश्लाघां करोति।

3. गजः किं कथयति वनराज्याय?
उत्तरम्: गजः वदति — अहं बलवान् अस्मि।
मम शुण्डया वृक्षाः अपि चालयन्ते।
अतः अहं वनराजपदाय योग्यः इति गजः मन्यते।

4. बकस्य वनराज्ये प्रति कः भावः अस्ति ?
उत्तरम्: बकः आत्मं धीरं, शान्तं च मन्यते।
सः शीतले जले स्थिरः भवति।
अतः सः राजपदं लभितुम् इच्छति।

5. मयूरः आत्मश्लाघां विषये किं उपदिशति ?
उत्तरम्: मयूरः वदति — आत्मश्लाघा त्याज्या।
यः आत्मगुणान् अतिशयेन वदति, सः मूर्खः भवति।
अतः विनय एव श्रेष्ठः इति मयूरः उपदिशति।

The document Worksheet Solutions: सौहार्दं प्रकृतेः शोभा | संस्कृत कक्षा 10 (Sanskrit Class 10) is a part of the Class 10 Course संस्कृत कक्षा 10 (Sanskrit Class 10).
All you need of Class 10 at this link: Class 10
29 videos|160 docs|20 tests

FAQs on Worksheet Solutions: सौहार्दं प्रकृतेः शोभा - संस्कृत कक्षा 10 (Sanskrit Class 10)

1. सौहार्दं किमर्थं आवश्यकं अस्ति ?
Ans. सौहार्दं एकस्य समाजस्य सशक्तिकरणस्य मूलतत्त्वं अस्ति। यः एकत्रितं भावनात्मकं बन्धं, विश्वासं च निर्माति। यदि सौहार्दं अस्ति, तर्हि व्यक्तयः सहकार्यं कुर्वन्ति, विवादाः अपि तेषां मध्ये न भवन्ति, च समाजः समृद्धिम् उपयाति।
2. सौहार्दस्य लाभाः कौनते ?
Ans. सौहार्दस्य लाभाः अनेकाः सन्ति। यः व्यक्तिं सहानुभूति, समर्थनं च प्रददाति। समाजे सौहार्दं वर्धयन्ति तर्हि संघर्षाः न्यूनाः भवन्ति, सहकार्यं च वर्धते। एकः सौहार्दपूर्णः वातावरणः व्यक्तीनां मानसिक स्वास्थ्यं च उत्तमं करोति।
3. सौहार्दं साधयितुं किं कर्माणि कर्तव्यं ?
Ans. सौहार्दं साधयितुं व्यक्तयः संवादं कुर्वन्तु, परस्परं सहानुभूति प्रदर्शयन्तु, च विवादाः परस्परेषु समाधानं करोन्तु। यः सहयोगस्य माध्यमेन एकत्रितं कार्यं करतुं प्रेरितः अस्ति, सौहार्दं वर्धयितुं आवश्यकं अस्ति।
4. सौहार्दस्य अभावः किम् परिणामं प्रदास्यति ?
Ans. सौहार्दस्य अभावः विवादाः, असहमति, च द्वेषस्य कारणं भवति। एतेषां परिणामे समाजे अशान्तिः, संघर्षः च वर्धते। यः समाजस्य विकासं बाधते, व्यक्तीनां जीवनं च कठिनं करोति।
5. सौहार्दं साधयितुं शिक्षायाः भूमिका किम् अस्ति ?
Ans. शिक्षायाः भूमिका अत्यन्त महत्वपूर्णा अस्ति। शिक्षायाः माध्यमेन व्यक्तयः सौहार्दस्य महत्वं बोधयन्ति, सहिष्णुता, सहानुभूति च शिक्षन्ते। विद्यालयेषु, समाजे च सौहार्दं वर्धयितुं शिक्षायाः योगदानं आवश्यकं अस्ति।
Related Searches

Important questions

,

practice quizzes

,

study material

,

Extra Questions

,

Viva Questions

,

Worksheet Solutions: सौहार्दं प्रकृतेः शोभा | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Objective type Questions

,

ppt

,

shortcuts and tricks

,

Previous Year Questions with Solutions

,

Exam

,

Worksheet Solutions: सौहार्दं प्रकृतेः शोभा | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Semester Notes

,

pdf

,

Free

,

video lectures

,

Summary

,

past year papers

,

MCQs

,

mock tests for examination

,

Worksheet Solutions: सौहार्दं प्रकृतेः शोभा | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Sample Paper

;