1. कः सिंहस्य पुच्छं धुनोति ?
(i) बकः
(ii) वानरः
(iii) काकः
(iv) पिकः
उत्तरम्: (ii) वानरः
2. सिंहः वानरैः किमर्थं तुद्यते ?
(i) सः निद्रां करोति
(ii) सः अन्नं खादति
(iii) वानराः क्रीडन्ति
(iv) सः नदीं पिबति
उत्तरम्: (iii) वानराः क्रीडन्ति
3. "यो न रक्षति वित्रस्तान्" इत्युक्तिः कुत्रोक्ता ?
(i) हितोपदेशे
(ii) पञ्चतन्त्रे
(iii) महाभारते
(iv) रामायणे
उत्तरम्: (ii) पञ्चतन्त्रे
4. कः आत्मनः सत्यप्रियतां उदाहरणस्वरूपां वदति ?
(i) पिकः
(ii) काकः
(iii) वानरः
(iv) सिंहः
उत्तरम्: (iv) सिंहः
5. मयूरः बकं किम् उपदिशत् ?
(i) आत्मश्लाघा त्याज्या
(ii) परं निन्दा कार्यः
(iii) सिंह एव राजा
(iv) गजः बलवान्
उत्तरम्: (i) आत्मश्लाघा त्याज्या
1. वानरः वृक्षात् वृक्षं प्रति _____________। (धावति / पतति)
उत्तरम्: धावति
2. काकः पिकस्य सन्ततिं _____________। (पालयति / खादति)
उत्तरम्: खादति
3. गजः स्वशुण्डेन वृक्षं _____________। (आलोडयति / छिनत्ति)
उत्तरम्: आलोडयति
4. सिंहः वानरैः _____________। (तुद्यते / पूज्यते)
उत्तरम्: तुद्यते
5. बकः शीतले जले _____________ स्थितः। (अविचलः / चञ्चलः)
उत्तरम्: अविचलः
1. कः वनराजपदाय आत्मं योग्यं मन्यते ?
उत्तरम्: सिंहः
2. "भक्षकः" इत्यस्य विपर्ययः कः ?
उत्तरम्: भक्ष्यः
3. "समीपे" इत्यस्य पर्यायः कः ?
उत्तरम्: निकटे
4. "अविचलः" इत्यस्य विपरीतम् ?
उत्तरम्: चञ्चलः
5. "वनस्य राजा" इत्यस्य समासः कः ?
उत्तरम्: वनराजः
1. वानरैः सिंहः कथं तुद्यते ?
उत्तरम्: वानराः वृक्षेभ्यः अवतीर्य सिंहस्य पुच्छं धुन्वन्ति।
ते तस्य कर्णौ अपि स्पृशन्ति।
एवं क्रीडारूपेण वानरैः सिंहः तुद्यते।
2. काकः स्वस्य गुणान् कथं वर्णयति ?
उत्तरम्: काकः आत्मं बुद्धिमन्तं च चालाकं च मन्यते।
सः अन्येषां दोषान् अपि सूचयति।
स्वस्य विवेकं वदन् आत्मश्लाघां करोति।
3. गजः किं कथयति वनराज्याय?
उत्तरम्: गजः वदति — अहं बलवान् अस्मि।
मम शुण्डया वृक्षाः अपि चालयन्ते।
अतः अहं वनराजपदाय योग्यः इति गजः मन्यते।
4. बकस्य वनराज्ये प्रति कः भावः अस्ति ?
उत्तरम्: बकः आत्मं धीरं, शान्तं च मन्यते।
सः शीतले जले स्थिरः भवति।
अतः सः राजपदं लभितुम् इच्छति।
5. मयूरः आत्मश्लाघां विषये किं उपदिशति ?
उत्तरम्: मयूरः वदति — आत्मश्लाघा त्याज्या।
यः आत्मगुणान् अतिशयेन वदति, सः मूर्खः भवति।
अतः विनय एव श्रेष्ठः इति मयूरः उपदिशति।
29 videos|160 docs|20 tests
|
1. सौहार्दं किमर्थं आवश्यकं अस्ति ? | ![]() |
2. सौहार्दस्य लाभाः कौनते ? | ![]() |
3. सौहार्दं साधयितुं किं कर्माणि कर्तव्यं ? | ![]() |
4. सौहार्दस्य अभावः किम् परिणामं प्रदास्यति ? | ![]() |
5. सौहार्दं साधयितुं शिक्षायाः भूमिका किम् अस्ति ? | ![]() |