1. निर्धनः जनः किं कृत्वा पुत्रस्य प्रवेशं दापयितुं सफलः जातः ?
(i) क्रीडित्वा
(ii) भूरि परिश्रम्य
(iii) आरामे गत्वा
(iv) दानं कृत्वा
उत्तरम्: (iv) दानं कृत्वा
2. अतिथिः चौरं दृष्ट्वा किं अकरोत् ?
(i) तस्मै अन्नं दत्तवान्
(ii) अन्वधावत्
(iii) ग्रामं त्यक्तवान्
(iv) निद्रामगच्छत्
उत्तरम्: (ii) अन्वधावत्
3. चौरः किं चिल्लितवान् ?
(i) “सत्यं वद”
(ii) “चौरोऽयं चौरोऽयम्”
(iii) “मां रक्ष”
(iv) “पिता आगतः”
उत्तरम्: (ii) “चौरोऽयं चौरोऽयम्”
4. न्यायाधीशस्य नाम किम् आसीत् ?
(i) वाल्मीकि:
(ii) बंकिमचन्द्रः
(iii) कालिदासः
(iv) पाणिनिः
उत्तरम्: (iii) कालिदासः
5. “दुष्कराण्यपि कर्माणि मतिवैभवशालिनः...” इति श्लोके ‘मतिवैभवशालिनः’ इत्यस्य अर्थः कः ?
(i) धनवान् जनाः
(ii) बलवन्तः जनाः
(iii) बुद्धिशालिनः जनाः
(iv) निरक्षराः जनाः
उत्तरम्: (iii) बुद्धिशालिनः जनाः
1. सर्वदा _____________ भाषणं करणीयम् । (कटुः / मधुरम्)
उत्तरम्: मधुरम्
2. निर्धनः जनः भूरि परिश्रम्य किञ्चित् _____________ उपार्जितवान् । (वित्तम् / रत्नम्)
उत्तरम्: वित्तम्
3. आरक्षी _____________ आसीत् । (सुपुष्टदेहः / कृशकायः)
उत्तरम्: सुपुष्टदेहः
4. न्यायाधीशः आरक्षिणं _____________ आदिश्य तं मुक्तवान् । (कारादण्डम् / पुरस्कारम्)
उत्तरम्: कारादण्डम्
5. दुष्कराण्यपि कर्माणि जनाः _____________ समालम्ब्य कुर्वन्ति । (नीतिम् / अनृतम्)
उत्तरम्: नीतिम्
1. निर्धनस्य पुत्रः कुत्र अधीतवान् ?
उत्तरम्: विद्यालये
2. चौरः गृहाभ्यन्तरं किम् आदाय पलायितः ?
उत्तरम्: सुवर्णं
3. ग्रामस्य आरक्षी एव कः आसीत् ?
उत्तरम्: सुपुष्टदेहः
4. न्यायाधीशः कः आसीत् ?
उत्तरम्: कालिदासः
5. कः अन्ते निर्दोषः अभवत् ?
उत्तरम्: चौरः
1. निर्धनः जनः किमर्थं पदातिरेव प्राचलत् ?
उत्तरम्: निर्धनः जनः पदातिरेव प्राचलत् यतः सः केवलं आरामे न बसीत्।
सः भूरि परिश्रम्य धनं संकलयितुं यत्नवान्।
ततः सः पुत्रस्य प्रवेशं दानस्य द्वारा सुनिश्चितवान्।
2. चौरः कथं स्वदोषं छादयितुम् अयत्नत ?
उत्तरम्: चौरः स्वदोषं छादयितुम् यत्नं अकुर्वत्।
सः गृहाभ्यन्तरं सुवर्णं आदाय पलायितुं यत्नवान्।
किन्तु आरक्षिणः तं दृष्ट्वा सत्यम् उद्घोषितवान्।
3. न्यायाधीशः किमर्थं आरक्षिणं दोषभाजनम् अमन्यत ?
उत्तरम्: न्यायाधीशः आरक्षिणं दोषभाजनम् अमन्यत यतः सः केवलं नियमस्य पालनं कुर्वन् नास्ति।
सः विवेकपूर्वकं परिस्थितिं परीक्ष्य उचितदण्डं निर्णीतवान्।
तेन न्यायः सुनिश्चितः अभवत्।
4. अध्वनि आरक्षी अभियुक्तं प्रति किं उक्तवान् ?
उत्तरम्: आरक्षी अभियुक्तं प्रति उक्तवान् – “सत्यं वद।
यदि न वदसि, तर्हि दण्डः भविष्यति।”
एवं आरक्षी न्यायपूर्वकं तं परामर्शयत्।
5. अन्ते न्यायाधीशेन का आज्ञा दत्ता ?
उत्तरम्: अन्ते न्यायाधीशेन चौरस्य निर्दोषत्वं प्रकट्य तं मुक्तवान्।
न्यायाधीशः धर्मानुसारं कार्यं कृत्वा सत्यं विजित्य दण्डं त्यक्तवान्।
अतः अन्ते सर्वे प्रसन्नाः अभवन्।
29 videos|160 docs|20 tests
|
1. "विचित्राः साक्षी" किं अस्ति? | ![]() |
2. "विचित्राः साक्षी" इत्यस्मिन् कः मुख्यः विषयः अस्ति? | ![]() |
3. "विचित्राः साक्षी" इत्यस्मिन् किन्तु अद्भुतः घटनाः वर्णिताः? | ![]() |
4. "विचित्राः साक्षी" इत्यस्मिन् कस्य उपदेशः अस्ति? | ![]() |
5. "विचित्राः साक्षी" इत्यस्मिन् कः प्रमुखः लक्ष्यम् अस्ति? | ![]() |