Class 10 Exam  >  Class 10 Notes  >  संस्कृत कक्षा 10 (Sanskrit Class 10)  >  Worksheet Solutions: विचित्राः साक्षी

Worksheet Solutions: विचित्राः साक्षी | संस्कृत कक्षा 10 (Sanskrit Class 10) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत।

1. निर्धनः जनः किं कृत्वा पुत्रस्य प्रवेशं दापयितुं सफलः जातः ?
(i)
क्रीडित्वा
(ii) भूरि परिश्रम्य
(iii) आरामे गत्वा
(iv) दानं कृत्वा
उत्तरम्: (iv) दानं कृत्वा

2. अतिथिः चौरं दृष्ट्वा किं अकरोत् ?
(i)
तस्मै अन्नं दत्तवान्
(ii) अन्वधावत्
(iii) ग्रामं त्यक्तवान्
(iv) निद्रामगच्छत्
उत्तरम्: (ii) अन्वधावत्

3. चौरः किं चिल्लितवान् ?
(i)
“सत्यं वद”
(ii) “चौरोऽयं चौरोऽयम्”
(iii) “मां रक्ष”
(iv) “पिता आगतः”
उत्तरम्: (ii) “चौरोऽयं चौरोऽयम्”

4. न्यायाधीशस्य नाम किम् आसीत् ?
(i) 
वाल्मीकि:
(ii) बंकिमचन्द्रः
(iii) कालिदासः
(iv) पाणिनिः
उत्तरम्: (iii) कालिदासः

5. “दुष्कराण्यपि कर्माणि मतिवैभवशालिनः...” इति श्लोके ‘मतिवैभवशालिनः’ इत्यस्य अर्थः कः ?
(i)
धनवान् जनाः
(ii) बलवन्तः जनाः
(iii) बुद्धिशालिनः जनाः
(iv) निरक्षराः जनाः
उत्तरम्: (iii) बुद्धिशालिनः जनाः

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।

1. सर्वदा _____________ भाषणं करणीयम् । (कटुः / मधुरम्)
उत्तरम्: मधुरम्

2. निर्धनः जनः भूरि परिश्रम्य किञ्चित् _____________ उपार्जितवान् । (वित्तम् / रत्नम्)
उत्तरम्: वित्तम्

3. आरक्षी _____________ आसीत् । (सुपुष्टदेहः / कृशकायः)
उत्तरम्: सुपुष्टदेहः

4. न्यायाधीशः आरक्षिणं _____________ आदिश्य तं मुक्तवान् । (कारादण्डम् / पुरस्कारम्)
उत्तरम्: कारादण्डम्

5. दुष्कराण्यपि कर्माणि जनाः _____________ समालम्ब्य कुर्वन्ति । (नीतिम् / अनृतम्)
उत्तरम्: नीतिम्

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. निर्धनस्य पुत्रः कुत्र अधीतवान् ?
उत्तरम्: विद्यालये

2. चौरः गृहाभ्यन्तरं किम् आदाय पलायितः ?
उत्तरम्: सुवर्णं

3. ग्रामस्य आरक्षी एव कः आसीत् ?
उत्तरम्: सुपुष्टदेहः

4. न्यायाधीशः कः आसीत् ?
उत्तरम्: कालिदासः

5. कः अन्ते निर्दोषः अभवत् ?
उत्तरम्: चौरः

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत । 

1. निर्धनः जनः किमर्थं पदातिरेव प्राचलत् ?
उत्तरम्: निर्धनः जनः पदातिरेव प्राचलत् यतः सः केवलं आरामे न बसीत्।
सः भूरि परिश्रम्य धनं संकलयितुं यत्नवान्।
ततः सः पुत्रस्य प्रवेशं दानस्य द्वारा सुनिश्चितवान्।

2. चौरः कथं स्वदोषं छादयितुम् अयत्नत ?
उत्तरम्: चौरः स्वदोषं छादयितुम् यत्नं अकुर्वत्।
सः गृहाभ्यन्तरं सुवर्णं आदाय पलायितुं यत्नवान्।
किन्तु आरक्षिणः तं दृष्ट्वा सत्यम् उद्घोषितवान्।

3. न्यायाधीशः किमर्थं आरक्षिणं दोषभाजनम् अमन्यत ?
उत्तरम्: न्यायाधीशः आरक्षिणं दोषभाजनम् अमन्यत यतः सः केवलं नियमस्य पालनं कुर्वन् नास्ति। 
सः विवेकपूर्वकं परिस्थितिं परीक्ष्य उचितदण्डं निर्णीतवान्। 
तेन न्यायः सुनिश्चितः अभवत्।

4. अध्वनि आरक्षी अभियुक्तं प्रति किं उक्तवान् ?
उत्तरम्: आरक्षी अभियुक्तं प्रति उक्तवान् – “सत्यं वद।
यदि न वदसि, तर्हि दण्डः भविष्यति।”
एवं आरक्षी न्यायपूर्वकं तं परामर्शयत्।

5. न्ते न्यायाधीशेन का आज्ञा दत्ता ?
उत्तरम्: अन्ते न्यायाधीशेन चौरस्य निर्दोषत्वं प्रकट्य तं मुक्तवान्। 
न्यायाधीशः धर्मानुसारं कार्यं कृत्वा सत्यं विजित्य दण्डं त्यक्तवान्। 
अतः अन्ते सर्वे प्रसन्नाः अभवन्।

The document Worksheet Solutions: विचित्राः साक्षी | संस्कृत कक्षा 10 (Sanskrit Class 10) is a part of the Class 10 Course संस्कृत कक्षा 10 (Sanskrit Class 10).
All you need of Class 10 at this link: Class 10
29 videos|160 docs|20 tests

FAQs on Worksheet Solutions: विचित्राः साक्षी - संस्कृत कक्षा 10 (Sanskrit Class 10)

1. "विचित्राः साक्षी" किं अस्ति?
Ans."विचित्राः साक्षी" एकं प्रमुखं वाचनं अस्ति यत्र विविधाः अद्भुताः घटनाः च साक्षिकृताः सन्ति। एषः ग्रन्थः पाठकानां मनसि जिज्ञासा उत्पन्नयति च अद्भुतानां घटनानां विषये ज्ञानं प्रदास्यते।
2. "विचित्राः साक्षी" इत्यस्मिन् कः मुख्यः विषयः अस्ति?
Ans."विचित्राः साक्षी" इत्यस्मिन् मुख्यः विषयः अद्भुताः घटनाः, ऐतिहासिकाः साक्षी, च तेषां परिणामाः च सन्ति। एषः ग्रन्थः न केवलं मनोविज्ञानं, किन्तु सामाजिकं च परिप्रेक्ष्यं प्रकाशयति।
3. "विचित्राः साक्षी" इत्यस्मिन् किन्तु अद्भुतः घटनाः वर्णिताः?
Ans."विचित्राः साक्षी" इत्यस्मिन् अद्भुताः घटनाः यथा अद्भुताः प्राणिणां दर्शनं, ऐतिहासिकाः च घटनाः, यथा युद्धाणां समये घटी, च अन्याः साक्ष्याणि वर्णितानि सन्ति। एषः ग्रन्थः पाठकानां मनोविज्ञानं च जिज्ञासां जागृतयति।
4. "विचित्राः साक्षी" इत्यस्मिन् कस्य उपदेशः अस्ति?
Ans."विचित्राः साक्षी" इत्यस्मिन् उपदेशः अस्ति यः पाठकानां मनसि जिज्ञासा, साहस, च अन्वेषणस्य प्रेरणां ददाति। एषः ग्रन्थः न केवलं ज्ञानं प्रदास्यते, किन्तु पाठकानां संवेदनां च जागृतयति।
5. "विचित्राः साक्षी" इत्यस्मिन् कः प्रमुखः लक्ष्यम् अस्ति?
Ans."विचित्राः साक्षी" इत्यस्मिन् प्रमुखः लक्ष्यम् अस्ति अद्भुतानां घटनानां प्रति पाठकानां जिज्ञासा संवर्धनं च। एषः ग्रन्थः समाजस्य च ऐतिहासिकस्य दृष्टिकोनं प्रकाशयति, यः पाठकानां मनसि गहनं प्रभावं ददाति।
Related Searches

Previous Year Questions with Solutions

,

Semester Notes

,

Summary

,

shortcuts and tricks

,

Extra Questions

,

ppt

,

practice quizzes

,

pdf

,

Objective type Questions

,

Exam

,

past year papers

,

mock tests for examination

,

Worksheet Solutions: विचित्राः साक्षी | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Worksheet Solutions: विचित्राः साक्षी | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

MCQs

,

Important questions

,

Sample Paper

,

Viva Questions

,

study material

,

video lectures

,

Worksheet Solutions: विचित्राः साक्षी | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Free

;