1. पिता पुत्राय बाल्ये विद्याधनं यच्छति। पिताऽस्य किम् तपस्तेपे इति उक्तिः?
(i) परोपकारेण
(ii) कृतज्ञतया
(iii) दीनतया
(iv) त्यागेन
2. यदि चित्ते अवक्रता वाचि अपि भवेद्, तदा केन समत्वम् अनुभवति?
(i) महात्मभिः
(ii) शास्त्रज्ञैः
(iii) बालकैः
(iv) साधुभिः
3. जो धर्मप्रदं वाचं त्यक्त्वा परुषं वदति, सः कथं फलभोगे व्यवहारः करोति?
(i) पक्वफलम् एव भुङ्क्ते
(ii) अपक्वफलम् भुङ्क्ते
(iii) न किञ्चित् भुङ्क्ते
(iv) मधुरफलम् भुङ्क्ते
4. लोके विद्वांस एव चक्षुष्मन्तः कथं प्रकीर्तिताः?
(i) नाममात्रेण
(ii) प्रकीर्तिताः
(iii) अन्येषां मुखे एव
(iv) न प्रकीर्तिताः
5. यत् प्रोक्तं येन केनापि तस्य तत्त्वार्थनिर्णयः कः करोतु?
(i) विवेकवान्
(ii) धैर्यवान्
(iii) विद्वान्
(iv) पण्डितः
1. पिता पुत्राय बाल्ये विद्याधनं महत् _____________ दत्तवान्। (सुखम् / धनम्)
2. यदि चित्ते अवक्रता भवेत्, तदा वाचि _____________ भवेत्। (अवक्रता / सरलता)
3. धर्मप्रदां वाचं त्यक्त्वा परुषां वदेत्, सः फलम् _____________ भुङ्क्ते। (अपक्वम् / पक्वम्)
4. लोके विद्वांस एव चक्षुष्मन्तः, अन्येषां वदने ये तु ते चक्षु _____________ मते। (सत्य / नाम)
5. यत् प्रोक्तं येन केनापि, तस्य तत्त्वार्थनिर्णयः कर्तुम् केवलं _____________ शक्नोति। (विवेकवान् / पण्डित)
1. पितुः पुत्राय बाल्ये किम् दत्तम्?
2. चित्ते वाचि अवक्रता भवेत्, तदा केन समत्वम् अनुभवति?
3. जो धर्मप्रदं वाचं त्यक्त्वा परुषां वदति, सः कः भवति?
4. लोके विद्वांस एव चक्षुष्मन्तः कथं प्रकीर्तिताः?
5. तत्त्वार्थनिर्णयः कः करोतु?
1. पिता पुत्राय बाल्ये विद्याधनं महत् ददाति। तेन सः पुत्रस्य कल्याणार्थं तपः कृतवान्। एषा कृतज्ञता तस्य पितुः मुख्यं गुणम्।
2. यदि मनसि अवक्रता वाचि अपि भवेत्, तदा महात्मानः एव तद्विषये समत्वम् अनुभवति। सरलता हि मनसि वाचौ समत्वं जनयति।
3. धर्मप्रदां वाचं त्यक्त्वा यदि कः अपकुषलं वदति, सः मूर्खवत् पक्वफलं त्यक्त्वा अपक्वफलम् भुङ्क्ते।
4. लोके विद्वांस एव चक्षुष्मन्तः इत्युक्ताः। अन्येषां मुखे केवलं नाममात्रेण चक्षु वर्तते।
5. यत् प्रोक्तं येन केनापि, तस्य तत्त्वार्थनिर्णयः केवलं विवेकवान् करोतु। विवेकः निर्णयस्य योग्यता दर्शयति।
29 videos|160 docs|20 tests
|
1. सूक्तयः कः अर्थः अस्ति ? | ![]() |
2. सूक्तयः कथं अध्ययनं कर्तव्यं अस्ति ? | ![]() |
3. सूक्तानां उपयोगः कः अस्ति ? | ![]() |
4. सूक्तयः किन्तु केवलं धार्मिकः वा ? | ![]() |
5. सूक्तानां अध्ययनस्य लाभाः कः ? | ![]() |