Class 10 Exam  >  Class 10 Notes  >  संस्कृत कक्षा 10 (Sanskrit Class 10)  >  Worksheet: सूक्तयः

Worksheet: सूक्तयः | संस्कृत कक्षा 10 (Sanskrit Class 10) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत।

1. पिता पुत्राय बाल्ये विद्याधनं यच्छति। पिताऽस्य किम् तपस्तेपे इति उक्तिः?
(i)
परोपकारेण
(ii) कृतज्ञतया
(iii) दीनतया
(iv) त्यागेन

2. यदि चित्ते अवक्रता वाचि अपि भवेद्, तदा केन समत्वम् अनुभवति?
(i)
महात्मभिः
(ii) शास्त्रज्ञैः
(iii) बालकैः
(iv) साधुभिः

3. जो धर्मप्रदं वाचं त्यक्त्वा परुषं वदति, सः कथं फलभोगे व्यवहारः करोति?
(i)
पक्वफलम् एव भुङ्क्ते
(ii) अपक्वफलम् भुङ्क्ते
(iii) न किञ्चित् भुङ्क्ते
(iv) मधुरफलम् भुङ्क्ते

4. लोके विद्वांस एव चक्षुष्मन्तः कथं प्रकीर्तिताः?
(i)
नाममात्रेण
(ii) प्रकीर्तिताः
(iii) अन्येषां मुखे एव
(iv) न प्रकीर्तिताः

5. यत् प्रोक्तं येन केनापि तस्य तत्त्वार्थनिर्णयः कः करोतु?
(i)
विवेकवान्
(ii) धैर्यवान्
(iii) विद्वान्
(iv) पण्डितः

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत। 

1. पिता पुत्राय बाल्ये विद्याधनं महत् _____________ दत्तवान्। (सुखम् / धनम्)

2. यदि चित्ते अवक्रता भवेत्, तदा वाचि _____________ भवेत्। (अवक्रता / सरलता)

3. धर्मप्रदां वाचं त्यक्त्वा परुषां वदेत्, सः फलम् _____________ भुङ्क्ते। (अपक्वम् / पक्वम्)

4. लोके विद्वांस एव चक्षुष्मन्तः, अन्येषां वदने ये तु ते चक्षु _____________ मते। (सत्य / नाम)

5. यत् प्रोक्तं येन केनापि, तस्य तत्त्वार्थनिर्णयः कर्तुम् केवलं _____________ शक्नोति। (विवेकवान् / पण्डित)

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत। 

1. पितुः पुत्राय बाल्ये किम् दत्तम्?

2. चित्ते वाचि अवक्रता भवेत्, तदा केन समत्वम् अनुभवति?

3. जो धर्मप्रदं वाचं त्यक्त्वा परुषां वदति, सः कः भवति?

4. लोके विद्वांस एव चक्षुष्मन्तः कथं प्रकीर्तिताः?

5. तत्त्वार्थनिर्णयः कः करोतु?

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत। 

1. पिता पुत्राय बाल्ये विद्याधनं महत् ददाति। तेन सः पुत्रस्य कल्याणार्थं तपः कृतवान्। एषा कृतज्ञता तस्य पितुः मुख्यं गुणम्।

2. यदि मनसि अवक्रता वाचि अपि भवेत्, तदा महात्मानः एव तद्विषये समत्वम् अनुभवति। सरलता हि मनसि वाचौ समत्वं जनयति।

3. धर्मप्रदां वाचं त्यक्त्वा यदि कः अपकुषलं वदति, सः मूर्खवत् पक्वफलं त्यक्त्वा अपक्वफलम् भुङ्क्ते।

4. लोके विद्वांस एव चक्षुष्मन्तः इत्युक्ताः। अन्येषां मुखे केवलं नाममात्रेण चक्षु वर्तते।

5. ​​​​यत् प्रोक्तं येन केनापि, तस्य तत्त्वार्थनिर्णयः केवलं विवेकवान् करोतु। विवेकः निर्णयस्य योग्यता दर्शयति।

The document Worksheet: सूक्तयः | संस्कृत कक्षा 10 (Sanskrit Class 10) is a part of the Class 10 Course संस्कृत कक्षा 10 (Sanskrit Class 10).
All you need of Class 10 at this link: Class 10
29 videos|160 docs|20 tests

FAQs on Worksheet: सूक्तयः - संस्कृत कक्षा 10 (Sanskrit Class 10)

1. सूक्तयः कः अर्थः अस्ति ?
Ans. सूक्तयः एकः विशेषः शास्त्रीय ग्रन्थः अस्ति, यः वेदेषु प्राप्यते। एषः शास्त्रस्य महत्वपूर्णं अंशं अस्ति, यः धार्मिक, दार्शनिक, च सामाजिक विचारानां समावेशं करोति। सूक्तयः मन्त्राणां संग्रहः अस्ति, यः मन्त्राणां श्रवणेन, उच्चारणेन च विशेषं लाभं ददाति।
2. सूक्तयः कथं अध्ययनं कर्तव्यं अस्ति ?
Ans. सूक्तयः अध्ययनाय, प्रथमं तस्य तात्त्विक अर्थं ज्ञातव्यं अस्ति। विशेषतः मन्त्राणां उच्चारणं, तस्य अर्थं च मनोयोगेन अवलोकयितव्यं। यथावश्यकं, व्याकरणं च शिक्षयित्वा, सूक्तस्य विधेः च अभ्यासः आवश्यकः अस्ति, यः च आत्मनिष्ठायाम् उपयुज्यते।
3. सूक्तानां उपयोगः कः अस्ति ?
Ans. सूक्तानां उपयोगः विविधेषु क्षेत्रेषु अस्ति। धार्मिक कृत्येषु, यज्ञेषु च तेषां पाठः अनिवार्यः अस्ति। सूक्तानि च मानसिक शान्तिं प्राप्यते, आत्मसाक्षात्कारं च साधयन्ति। अनेन सह, सूक्तानां श्रवणेन व्यक्तित्वविकासः अपि साध्यते।
4. सूक्तयः किन्तु केवलं धार्मिकः वा ?
Ans. न, सूक्तयः केवलं धार्मिकः न अस्ति, किन्तु एषः दार्शनिक, सांस्कृतिक च विचाराणां समावेशं करोति। तेषां माध्यमेन मानवजीवनस्य गूढार्थं, नैतिकतां च विवेचयति। सूक्तयः जीवनस्य विविध पक्षेषु मार्गदर्शनं ददाति।
5. सूक्तानां अध्ययनस्य लाभाः कः ?
Ans. सूक्तानां अध्ययनस्य लाभाः अनेके अस्ति। एषः व्यक्ति के लिए मानसिक शान्तिम्, आत्मसमर्पणं च उपयुज्यते। यद्यपि सूक्तानि धार्मिकः, किन्तु तेषां अध्ययनं चित्तवृत्तिं शान्तिं च वर्धयति। सामाजिक, सांस्कृतिक दृष्टिकोनात् अपि एषः महत्वपूर्णः अस्ति।
Related Searches

mock tests for examination

,

Summary

,

Worksheet: सूक्तयः | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Important questions

,

practice quizzes

,

Free

,

Objective type Questions

,

Semester Notes

,

pdf

,

past year papers

,

study material

,

Viva Questions

,

Exam

,

MCQs

,

Worksheet: सूक्तयः | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Worksheet: सूक्तयः | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

video lectures

,

Sample Paper

,

shortcuts and tricks

,

Extra Questions

,

Previous Year Questions with Solutions

,

ppt

;