1. पिता पुत्राय बाल्ये विद्याधनं यच्छति। पिताऽस्य किम् तपस्तेपे इति उक्तिः?
(i) परोपकारेण
(ii) कृतज्ञतया
(iii) दीनतया
(iv) त्यागेन
उत्तरम्: (i) परोपकारेण
2. यदि चित्ते अवक्रता वाचि अपि भवेद्, तदा केन समत्वम् अनुभवति?
(i) महात्मभिः
(ii) शास्त्रज्ञैः
(iii) बालकैः
(iv) साधुभिः
उत्तरम्: (iv) साधुभिः
3. जो धर्मप्रदं वाचं त्यक्त्वा परुषं वदति, सः कथं फलभोगे व्यवहारः करोति?
(i) पक्वफलम् एव भुङ्क्ते
(ii) अपक्वफलम् भुङ्क्ते
(iii) न किञ्चित् भुङ्क्ते
(iv) मधुरफलम् भुङ्क्ते
उत्तरम्: (ii) अपक्वफलम् भुङ्क्ते
4. लोके विद्वांस एव चक्षुष्मन्तः कथं प्रकीर्तिताः?
(i) नाममात्रेण
(ii) प्रकीर्तिताः
(iii) अन्येषां मुखे एव
(iv) न प्रकीर्तिताः
उत्तरम्: (i) नाममात्रेण
5. यत् प्रोक्तं येन केनापि तस्य तत्त्वार्थनिर्णयः कः करोतु?
(i) विवेकवान्
(ii) धैर्यवान्
(iii) विद्वान्
(iv) पण्डितः
उत्तरम्: (i) विवेकवान्
1. पिता पुत्राय बाल्ये विद्याधनं महत् _____________ दत्तवान्। (सुखम् / धनम्)
उत्तरम्: धनम्
2. यदि चित्ते अवक्रता भवेत्, तदा वाचि _____________ भवेत्। (अवक्रता / सरलता)
उत्तरम्: सरलता
3. धर्मप्रदां वाचं त्यक्त्वा परुषां वदेत्, सः फलम् _____________ भुङ्क्ते। (अपक्वम् / पक्वम्)
उत्तरम्: अपक्वम्
4. लोके विद्वांस एव चक्षुष्मन्तः, अन्येषां वदने ये तु ते चक्षु _____________ मते। (सत्य / नाम)
उत्तरम्: नाम
5. यत् प्रोक्तं येन केनापि, तस्य तत्त्वार्थनिर्णयः कर्तुम् केवलं _____________ शक्नोति। (विवेकवान् / पण्डित)
उत्तरम्: विवेकवान्
1. पितुः पुत्राय बाल्ये किम् दत्तम्?
उत्तरम्: विद्याधनम्
2. चित्ते वाचि अवक्रता भवेत्, तदा केन समत्वम् अनुभवति?
उत्तरम्: साधुभिः
3. जो धर्मप्रदं वाचं त्यक्त्वा परुषां वदति, सः कः भवति?
उत्तरम्: अपक्वफलम्
4. लोके विद्वांस एव चक्षुष्मन्तः कथं प्रकीर्तिताः?
उत्तरम्: नाममात्रेण
5. तत्त्वार्थनिर्णयः कः करोतु?
उत्तरम्: विवेकवान्
1. पिता पुत्राय बाल्ये विद्याधनं महत् ददाति। तेन सः पुत्रस्य कल्याणार्थं तपः कृतवान्। एषा कृतज्ञता तस्य पितुः मुख्यं गुणम्।
उत्तरम्: पिता स्वपुत्रस्य भविष्यस्य कल्याणार्थं बाल्ये विद्याधनं ददाति।
सः ज्ञानं प्राप्तुम् प्रेरयति।
एतत् पुत्रस्य जीवनं समृद्धिं यच्छति।
तस्मात् पिता परोपकारेण प्रेरितः इति कथ्यते।
एषा तस्य मुख्यं गुणम् अस्ति।
2. यदि मनसि अवक्रता वाचि अपि भवेत्, तदा महात्मानः एव तद्विषये समत्वम् अनुभवति। सरलता हि मनसि वाचौ समत्वं जनयति।
उत्तरम्: यदि मनसि सादृश्यता नास्ति, तदा वाचि अपि अवक्रता न भवति।
किन्तु साधुभिः एव तस्मिन विषयि समत्वं अनुभूयते।
सरलता वचने स्पष्टता जनयति।
एतत् जीवने सुचारुरूपेण व्यवहाराय सहायकम्।
सादृश्यता हि मनोभावे शान्ति जनयति।
3. धर्मप्रदां वाचं त्यक्त्वा यदि कः अपकुषलं वदति, सः मूर्खवत् पक्वफलं त्यक्त्वा अपक्वफलम् भुङ्क्ते।
उत्तरम्: यदि कः धर्मप्रदं वाचं त्यक्त्वा कठोरं वदति, सः स्वयं अपक्वफलम् भुङ्क्ते।
अस्मिन् व्यवहारे, पक्वफलम् त्यक्त्वा अपक्वफलम् प्राप्ति भवति।
एषः व्यक्तिः मूर्खवत् कार्यं करोति।
तस्मात् वचनस्य धर्मं पालनं आवश्यकम्।
सत्यं वचने फलं आनयति।
4. लोके विद्वांस एव चक्षुष्मन्तः इत्युक्ताः। अन्येषां मुखे केवलं नाममात्रेण चक्षु वर्तते।
उत्तरम्: लोके विद्वांस एव दृष्टीमान् इति कथ्यते।
अन्येषां मुखे केवलं नाममात्रेण चक्षुः भवति।
विद्वान् दृष्टिं स्पष्टतया प्रकटयति।
एषा तेषां मानवीय मूल्यं सूचयति।
नाममात्रेण दृष्टिः केवलं प्रतीकात्मकम्।
5. यत् प्रोक्तं येन केनापि, तस्य तत्त्वार्थनिर्णयः केवलं विवेकवान् करोतु। विवेकः निर्णयस्य योग्यता दर्शयति।
उत्तरम्: सर्वेषां व्यक्तीनां उक्तवाक्यानां तात्पर्यं विवेकवान् एव बुझति।
विवेकः निर्णयस्य योग्यता प्रदर्शयति।
अन्ये केवलं शब्दशः ग्रहीतुं शक्नुवन्ति।
एषः गुणः शिक्षायाम् अत्यन्तं आवश्यकः।
विवेकवान् एव तत्त्वज्ञानं लभते।
29 videos|160 docs|20 tests
|
1. कः पाठः सूक्तयः इत्यस्मिन् विषयः अस्ति? | ![]() |
2. सूक्तयः पाठस्य प्रमुखविषयाः कः कः सन्ति? | ![]() |
3. सूक्तयः पाठस्य प्रमुखः लेखनशैली किम्? | ![]() |
4. सूक्तयः पाठस्य अध्ययनं किं प्रकारे सहायकं अस्ति? | ![]() |
5. सूक्तयः पाठस्य महत्त्वं किम्? | ![]() |