Class 10 Exam  >  Class 10 Notes  >  संस्कृत कक्षा 10 (Sanskrit Class 10)  >  Worksheet: भूकम्पविभीषिका

Worksheet: भूकम्पविभीषिका | संस्कृत कक्षा 10 (Sanskrit Class 10) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत। 

1. द्विसहस्त्रख्रीष्टाब्दे (2001 ई.) भारते गणतन्त्र-दिवस-पर्वणि कः उत्सवमगायत्?
(i)
नृत्य-गीतवादित्राणाम् उल्लासे
(ii) केवलं उपवेशे
(iii) युद्धक्रीडायाम्
(iv) शिक्षायाम्

2. गुर्जर-भूकम्पस्य केन्द्रभूतं नगरी का आसीत्?
(i)
भुज
(ii) अहमदाबाद
(iii) सूरत
(iv) राजकोट

3. कच्छ-भूकम्पे (2005 ई.) पृथिव्या अन्तर्गर्भे यत् घटते?
(i)
पाषाण-शिलानां संघर्षणम्
(ii) वायुप्रवाहः
(iii) नद्याः शान्तिः
(iv) वर्षायाः आगमनम्

4. ज्वालामुखपर्वतानां विस्फोटे किं भवति?
(i)
लावा बहिर्निष्क्रमति
(ii) वर्षायाः जलं शान्तम् भवति
(iii) वायुः स्थिरः भवति
(iv) गगनं शान्तं भवति

5. बहुभूमिकभवननिर्माणं न करणीयम् इति भूकम्पविशेषज्ञाः कथयन्ति। कारणम् –
(i)
असन्तुलनवशात् भूकम्पः सम्भवति
(ii) भवनं सुन्दरं न भवति
(iii) भूमि महंगी भवति
(iv) सर्वे जनाः सुरक्षिताः भवति

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।

1. आलस्यं मनुष्यस्य शरीरस्थः महान् _____________ अस्ति। (मित्र / रिपुः)

2. सर्वदा _____________ भाषणम् एव करणीय। (कटुः / मधुर)

3. दिवाकरकिरणैः _____________ विस्तारिता भवति। (नलिनीदलम् / पाटलम्)

4. हिमालयस्य _____________ भागे भारतः स्थितः अस्ति। (उत्तर / दक्षिण)

5. बुद्धिः _____________ शुध्यति। (सत्येन / ज्ञानेन)

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत। 

1. भूकम्पस्य दारुण- विभीषिका कस्य प्रदेशे जातम्?

2. कच्छ-भूकम्पे (2005 ई.) कुन राज्ये अपि महत्कम्पनं जातम्?

3. ज्वालामुखपर्वतानां विस्फोटे किं बहिर्निष्क्रमति?

4. बहुभूमिकभवननिर्माणं न करणीयम् – केन कारणेन?

5. पृथिव्या अन्तर्गर्भे विद्यमानाः कः पदार्थः संघर्षणवशात् त्रुट्यति?

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. द्विसहस्त्रख्रीष्टाब्दे (2001 ई.) भूकम्पे गुजरातं कथं अभवत्?

2. कच्छ-भूकम्पे (2005 ई.) लोकाः किं अनुभवितवन्तः?

3. ज्वालामुखपर्वतानां विस्फोटे ग्रामाः वा नगराणि कथं प्रभावितानि?

4. बहुभूमिकभवननिर्माणं न करणीयम् इति किमर्थम्?

5. पञ्चतत्त्वानि शान्तानि भूतेषु केन प्रकारेण योगक्षेमाय कल्पन्ते?

The document Worksheet: भूकम्पविभीषिका | संस्कृत कक्षा 10 (Sanskrit Class 10) is a part of the Class 10 Course संस्कृत कक्षा 10 (Sanskrit Class 10).
All you need of Class 10 at this link: Class 10
29 videos|160 docs|20 tests

FAQs on Worksheet: भूकम्पविभीषिका - संस्कृत कक्षा 10 (Sanskrit Class 10)

1. भूकम्पाः किमर्थं घटन्ति?
Ans. भूकम्पाः पृथ्वीकोष्ठे स्थितानां चट्टानानां चालनात् उत्पद्यन्ते। यदा चट्टानः एकस्मिन स्थले स्थिरं रहति, तदा यदा तस्य दबावः अधिकः जातः, तदा चट्टानः विस्फोटनं कृत्वा चालनं आरभते, यत्र भूकम्पीय तरंगाः उत्पद्यन्ते।
2. भूकम्पस्य प्रभावाः किं किं सन्ति?
Ans. भूकम्पस्य प्रभावाः अनेकाः सन्ति, यथा: ग्राहीं वस्तूनां विनाशः, इमारतिः चूर्यते, जनानां जीवितं च हान्यते। तदनन्तर, भू-संवर्तनानि, जलविस्फोटाः, चक्रवाताः च उत्पद्यन्ते यैः जनजीवितं च पर्यावरणं च प्रभावितं भवति।
3. भूकम्पस्य मापनं कथं क्रियते?
Ans. भूकम्पस्य मापनं सेसमोग्राफे द्वारा क्रियते। एषः यन्त्रः भूकम्पीय तरङ्गानां तीव्रता, आवृत्ति च मापति। भूकम्पस्य तीव्रता रिच्टर स्केल (Richter Scale) इत्यस्मिन् माप्यते यत्र १-१० पर्यन्तं मापः अस्ति।
4. भूकम्पविभीषिकायाः पूर्वसूचनायाः प्रणालीः किं अस्ति?
Ans. भूकम्पविभीषिकायाः पूर्वसूचनायाः प्रणालीः भूकम्पस्य आगामित्वं सूचयति। एषः प्रणालीः भूकम्पीय तरङ्गानां मापनं कृत्वा, तस्य तीव्रता च आवृत्तिः ज्ञात्वा, जनानां संरक्षणाय सूचना दाति।
5. भूकम्पानन्तरं जनानां किम् कर्तव्यं?
Ans. भूकम्पानन्तरं जनानां सुरक्षितं स्थले गत्वा, अन्येषां जनानां साहाय्यं दातुं, तथा आपात्कालीन सेवा सम्पर्कं कर्तुं आवश्यकं अस्ति। आग्नि, जल, च विद्युत् च निवारयितुं च यत्नः कर्तव्यः।
Related Searches

shortcuts and tricks

,

Objective type Questions

,

MCQs

,

Viva Questions

,

Worksheet: भूकम्पविभीषिका | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Summary

,

study material

,

pdf

,

Exam

,

Extra Questions

,

Sample Paper

,

practice quizzes

,

Free

,

video lectures

,

Semester Notes

,

Worksheet: भूकम्पविभीषिका | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

past year papers

,

Previous Year Questions with Solutions

,

mock tests for examination

,

Important questions

,

ppt

,

Worksheet: भूकम्पविभीषिका | संस्कृत कक्षा 10 (Sanskrit Class 10)

;