1. द्विसहस्त्रख्रीष्टाब्दे (2001 ई.) भारते गणतन्त्र-दिवस-पर्वणि कः उत्सवमगायत्?
(i) नृत्य-गीतवादित्राणाम् उल्लासे
(ii) केवलं उपवेशे
(iii) युद्धक्रीडायाम्
(iv) शिक्षायाम्
2. गुर्जर-भूकम्पस्य केन्द्रभूतं नगरी का आसीत्?
(i) भुज
(ii) अहमदाबाद
(iii) सूरत
(iv) राजकोट
3. कच्छ-भूकम्पे (2005 ई.) पृथिव्या अन्तर्गर्भे यत् घटते?
(i) पाषाण-शिलानां संघर्षणम्
(ii) वायुप्रवाहः
(iii) नद्याः शान्तिः
(iv) वर्षायाः आगमनम्
4. ज्वालामुखपर्वतानां विस्फोटे किं भवति?
(i) लावा बहिर्निष्क्रमति
(ii) वर्षायाः जलं शान्तम् भवति
(iii) वायुः स्थिरः भवति
(iv) गगनं शान्तं भवति
5. बहुभूमिकभवननिर्माणं न करणीयम् इति भूकम्पविशेषज्ञाः कथयन्ति। कारणम् –
(i) असन्तुलनवशात् भूकम्पः सम्भवति
(ii) भवनं सुन्दरं न भवति
(iii) भूमि महंगी भवति
(iv) सर्वे जनाः सुरक्षिताः भवति
1. आलस्यं मनुष्यस्य शरीरस्थः महान् _____________ अस्ति। (मित्र / रिपुः)
2. सर्वदा _____________ भाषणम् एव करणीय। (कटुः / मधुर)
3. दिवाकरकिरणैः _____________ विस्तारिता भवति। (नलिनीदलम् / पाटलम्)
4. हिमालयस्य _____________ भागे भारतः स्थितः अस्ति। (उत्तर / दक्षिण)
5. बुद्धिः _____________ शुध्यति। (सत्येन / ज्ञानेन)
1. भूकम्पस्य दारुण- विभीषिका कस्य प्रदेशे जातम्?
2. कच्छ-भूकम्पे (2005 ई.) कुन राज्ये अपि महत्कम्पनं जातम्?
3. ज्वालामुखपर्वतानां विस्फोटे किं बहिर्निष्क्रमति?
4. बहुभूमिकभवननिर्माणं न करणीयम् – केन कारणेन?
5. पृथिव्या अन्तर्गर्भे विद्यमानाः कः पदार्थः संघर्षणवशात् त्रुट्यति?
1. द्विसहस्त्रख्रीष्टाब्दे (2001 ई.) भूकम्पे गुजरातं कथं अभवत्?
2. कच्छ-भूकम्पे (2005 ई.) लोकाः किं अनुभवितवन्तः?
3. ज्वालामुखपर्वतानां विस्फोटे ग्रामाः वा नगराणि कथं प्रभावितानि?
4. बहुभूमिकभवननिर्माणं न करणीयम् इति किमर्थम्?
5. पञ्चतत्त्वानि शान्तानि भूतेषु केन प्रकारेण योगक्षेमाय कल्पन्ते?
29 videos|160 docs|20 tests
|
1. भूकम्पाः किमर्थं घटन्ति? | ![]() |
2. भूकम्पस्य प्रभावाः किं किं सन्ति? | ![]() |
3. भूकम्पस्य मापनं कथं क्रियते? | ![]() |
4. भूकम्पविभीषिकायाः पूर्वसूचनायाः प्रणालीः किं अस्ति? | ![]() |
5. भूकम्पानन्तरं जनानां किम् कर्तव्यं? | ![]() |