Class 10 Exam  >  Class 10 Notes  >  संस्कृत कक्षा 10 (Sanskrit Class 10)  >  Worksheet Solutions: भूकम्पविभीषिका

Worksheet Solutions: भूकम्पविभीषिका | संस्कृत कक्षा 10 (Sanskrit Class 10) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत। 

1. द्विसहस्त्रख्रीष्टाब्दे (2001 ई.) भारते गणतन्त्र-दिवस-पर्वणि कः उत्सवमगायत्?
(i) 
नृत्य-गीतवादित्राणाम् उल्लासे
(ii) केवलं उपवेशे
(iii) युद्धक्रीडायाम्
(iv) शिक्षायाम्
उत्तरम्: (i) नृत्य-गीतवादित्राणाम् उल्लासे

2. गुर्जर-भूकम्पस्य केन्द्रभूतं नगरी का आसीत्?
(i)
भुज
(ii) अहमदाबाद
(iii) सूरत
(iv) राजकोट
उत्तरम्: (i) भुज

3. कच्छ-भूकम्पे (2005 ई.) पृथिव्या अन्तर्गर्भे यत् घटते?
(i) 
पाषाण-शिलानां संघर्षणम्
(ii) वायुप्रवाहः
(iii) नद्याः शान्तिः
(iv) वर्षायाः आगमनम्
उत्तरम्: (i) पाषाण-शिलानां संघर्षणम्

4. ज्वालामुखपर्वतानां विस्फोटे किं भवति?
(i)
लावा बहिर्निष्क्रमति
(ii) वर्षायाः जलं शान्तम् भवति
(iii) वायुः स्थिरः भवति
(iv) गगनं शान्तं भवति
उत्तरम्: (i) लावा बहिर्निष्क्रमति

5. बहुभूमिकभवननिर्माणं न करणीयम् इति भूकम्पविशेषज्ञाः कथयन्ति। कारणम् –
(i) 
असन्तुलनवशात् भूकम्पः सम्भवति
(ii) भवनं सुन्दरं न भवति
(iii) भूमि महंगी भवति
(iv) सर्वे जनाः सुरक्षिताः भवति
उत्तरम्: (i) असन्तुलनवशात् भूकम्पः सम्भवति

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।

1. आलस्यं मनुष्यस्य शरीरस्थः महान् _____________ अस्ति। (मित्र / रिपुः)
उत्तरम्: रिपुः

2. सर्वदा _____________ भाषणम् एव करणीय। (कटुः / मधुर)
उत्तरम्: मधुर

3. दिवाकरकिरणैः _____________ विस्तारिता भवति। (नलिनीदलम् / पाटलम्)
उत्तरम्: नलिनीदलम्

4. हिमालयस्य _____________ भागे भारतः स्थितः अस्ति। (उत्तर / दक्षिण)
उत्तरम्: उत्तर

5. बुद्धिः _____________ शुध्यति। (सत्येन / ज्ञानेन)
उत्तरम्: ज्ञानेन

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत। 

1. भूकम्पस्य दारुण- विभीषिका कस्य प्रदेशे जातम्?
उत्तरम्: गुजरात

2. कच्छ-भूकम्पे (2005 ई.) कुन राज्ये अपि महत्कम्पनं जातम्?
उत्तरम्: गुजरात

3. ज्वालामुखपर्वतानां विस्फोटे किं बहिर्निष्क्रमति?
उत्तरम्: लावा

4. बहुभूमिकभवननिर्माणं न करणीयम् – केन कारणेन?
उत्तरम्: असन्तुलनवशात्

5. पृथिव्या अन्तर्गर्भे विद्यमानाः कः पदार्थः संघर्षणवशात् त्रुट्यति?
उत्तरम्: शिला

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. द्विसहस्त्रख्रीष्टाब्दे (2001 ई.) भूकम्पे गुजरातं कथं अभवत्?
उत्तरम्: 2001 ई. तमे वर्षे गुजराते भूकम्पः भयंकरः अभवत्। 
मुख्यतया भुज नगरे महाविनाशः जातः। 
अनेकानि गृहम् एव ध्वस्तानि। 
असंख्यजनाः मृताः वा विकलाङ्गाः अभवन्। 
सम्पूर्ण प्रदेशे जीवनं अस्तव्यस्तं जातम्।

2. कच्छ-भूकम्पे (2005 ई.) लोकाः किं अनुभवितवन्तः?
उत्तरम्: कच्छ-भूकम्पे जनाः तीव्रकम्पनं अनुभवितवन्तः। 
भवनानि कम्पन्ति स्म, जनाः भयभीताः अभवन्। 
अनेके जना सुरक्षितस्थानं ययुः। 
जलवायु तथा परिवेशे भीषणप्रभावः दृश्यत।

3. ज्वालामुखपर्वतानां विस्फोटे ग्रामाः वा नगराणि कथं प्रभावितानि?
उत्तरम्: ज्वालामुखपर्वतानां विस्फोटे लावा बहिर्निष्क्रम्य ग्रामाणि तथा नगराणि नष्टानि। 
धूमेन आकाशं आच्छादितम्। 
कृषिः तथा जनजीवनं प्रभावितम्। 
भूभागे आग्नेयनाशक प्रभावः दृष्टः।

4. बहुभूमिकभवननिर्माणं न करणीयम् इति किमर्थम्?
उत्तरम्: बहुभूमिकभवननिर्माणं न करणीयम् यतः पृथिव्याः असन्तुलनवशात् भवनानि भूकम्पे भंगितुं शक्नुवन्ति। 
असन्तुलितभूमौ भूकम्पे खतिः अधिका भवति। 
सुरक्षा कारणेन साधारणभवननिर्माणं श्रेष्ठम्।

5. पञ्चतत्त्वानि शान्तानि भूतेषु केन प्रकारेण योगक्षेमाय कल्पन्ते?
उत्तरम्: पञ्चतत्त्वानि—भूमिः, जलं, वायुः, तेजः, आकाशः—शान्तानि भूतेषु संयोज्य योगक्षेमाय कल्प्यन्ते। 
तेषां संतुलनं मानवजीवनस्य सुरक्षा तथा समृद्धये आवश्यकम्। 
प्राकृतिकस्रोताः संरक्षिताः स्यु:।

The document Worksheet Solutions: भूकम्पविभीषिका | संस्कृत कक्षा 10 (Sanskrit Class 10) is a part of the Class 10 Course संस्कृत कक्षा 10 (Sanskrit Class 10).
All you need of Class 10 at this link: Class 10
29 videos|160 docs|20 tests

FAQs on Worksheet Solutions: भूकम्पविभीषिका - संस्कृत कक्षा 10 (Sanskrit Class 10)

1. भूकम्पस्य परिभाषा किम् ?
Ans. भूकम्पः पृथ्वीमध्ये घटितानां भौतिक-संवेदनानां फलम् अस्ति, यत्र पृथ्वी-तलस्य संरचनायाः चञ्चलता वर्धते। एषः सामान्यतः भूकम्प-लहराणां उत्पत्तिम् अन्वितः अस्ति, याः पृथ्वी-तलपर्यन्त प्रक्षिप्ताः भवन्ति।
2. भूकम्पस्य कारणानि किम् ?
Ans. भूकम्पस्य मुख्यं कारणं टेक्टोनिक प्लेटानां चञ्चलता अस्ति। यदा एते प्लेटाः एकत्रं वा पृथक् गच्छन्ति, तदा तस्याः सीमायाः सृज्यते तिव्रता, यः भूकम्पस्य कारणं भवति। अन्यानि कारणानि अपि यथा ज्वालामुखी विस्फोटः, कृत्रिम विस्फोटः च सन्ति।
3. भूकम्पस्य मापनं कस्मिन् प्रकारे क्रियते ?
Ans. भूकम्पस्य मापनं रिच्टर स्केल् इत्यस्मिन् प्रणालीद्वारा क्रियते, यः भूकम्पस्य तीव्रतां माप्यति। एषः स्केलः भूकम्पस्य तिव्रतां लघु संख्यायाः रूपेण प्रदर्शयति, यत्र अधिकं संख्या अधिकं तिव्रतां सूचयति।
4. भूकम्पस्य परिणामाः किम् ?
Ans. भूकम्पस्य परिणामाः भिन्नानि भवन्ति, यथा भवनस्य ध्वंसः, जनहानिः, जल-प्रदूषणं च। एते परिणामाः दीर्घकालिकं प्रभावं अपि जनयन्ति, यथा पुनर्निर्माणस्य आवश्यकता च।
5. भूकम्पविभीषिकायाः उपायाः किम् ?
Ans. भूकम्पविभीषिकायाः उपायाः सुरक्षितं स्थानं जानाति, भूकम्प-प्रवर्तक यन्त्राणि स्थापितुं च सहायकः अस्ति। जनाः भूकम्पस्य पूर्वं तथा पश्चात् सुरक्षा उपायानां विषये शिक्षितः कर्तव्याः, यथा घातकं निवारयितुं उचितं क्रियाकलापं सोदाहरणं।
Related Searches

MCQs

,

Semester Notes

,

Important questions

,

pdf

,

mock tests for examination

,

video lectures

,

Objective type Questions

,

Exam

,

Worksheet Solutions: भूकम्पविभीषिका | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Worksheet Solutions: भूकम्पविभीषिका | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Sample Paper

,

past year papers

,

shortcuts and tricks

,

Worksheet Solutions: भूकम्पविभीषिका | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

study material

,

Free

,

Previous Year Questions with Solutions

,

ppt

,

Viva Questions

,

practice quizzes

,

Extra Questions

,

Summary

;