1. द्विसहस्त्रख्रीष्टाब्दे (2001 ई.) भारते गणतन्त्र-दिवस-पर्वणि कः उत्सवमगायत्?
(i) नृत्य-गीतवादित्राणाम् उल्लासे
(ii) केवलं उपवेशे
(iii) युद्धक्रीडायाम्
(iv) शिक्षायाम्
उत्तरम्: (i) नृत्य-गीतवादित्राणाम् उल्लासे
2. गुर्जर-भूकम्पस्य केन्द्रभूतं नगरी का आसीत्?
(i) भुज
(ii) अहमदाबाद
(iii) सूरत
(iv) राजकोट
उत्तरम्: (i) भुज
3. कच्छ-भूकम्पे (2005 ई.) पृथिव्या अन्तर्गर्भे यत् घटते?
(i) पाषाण-शिलानां संघर्षणम्
(ii) वायुप्रवाहः
(iii) नद्याः शान्तिः
(iv) वर्षायाः आगमनम्
उत्तरम्: (i) पाषाण-शिलानां संघर्षणम्
4. ज्वालामुखपर्वतानां विस्फोटे किं भवति?
(i) लावा बहिर्निष्क्रमति
(ii) वर्षायाः जलं शान्तम् भवति
(iii) वायुः स्थिरः भवति
(iv) गगनं शान्तं भवति
उत्तरम्: (i) लावा बहिर्निष्क्रमति
5. बहुभूमिकभवननिर्माणं न करणीयम् इति भूकम्पविशेषज्ञाः कथयन्ति। कारणम् –
(i) असन्तुलनवशात् भूकम्पः सम्भवति
(ii) भवनं सुन्दरं न भवति
(iii) भूमि महंगी भवति
(iv) सर्वे जनाः सुरक्षिताः भवति
उत्तरम्: (i) असन्तुलनवशात् भूकम्पः सम्भवति
1. आलस्यं मनुष्यस्य शरीरस्थः महान् _____________ अस्ति। (मित्र / रिपुः)
उत्तरम्: रिपुः
2. सर्वदा _____________ भाषणम् एव करणीय। (कटुः / मधुर)
उत्तरम्: मधुर
3. दिवाकरकिरणैः _____________ विस्तारिता भवति। (नलिनीदलम् / पाटलम्)
उत्तरम्: नलिनीदलम्
4. हिमालयस्य _____________ भागे भारतः स्थितः अस्ति। (उत्तर / दक्षिण)
उत्तरम्: उत्तर
5. बुद्धिः _____________ शुध्यति। (सत्येन / ज्ञानेन)
उत्तरम्: ज्ञानेन
1. भूकम्पस्य दारुण- विभीषिका कस्य प्रदेशे जातम्?
उत्तरम्: गुजरात
2. कच्छ-भूकम्पे (2005 ई.) कुन राज्ये अपि महत्कम्पनं जातम्?
उत्तरम्: गुजरात
3. ज्वालामुखपर्वतानां विस्फोटे किं बहिर्निष्क्रमति?
उत्तरम्: लावा
4. बहुभूमिकभवननिर्माणं न करणीयम् – केन कारणेन?
उत्तरम्: असन्तुलनवशात्
5. पृथिव्या अन्तर्गर्भे विद्यमानाः कः पदार्थः संघर्षणवशात् त्रुट्यति?
उत्तरम्: शिला
1. द्विसहस्त्रख्रीष्टाब्दे (2001 ई.) भूकम्पे गुजरातं कथं अभवत्?
उत्तरम्: 2001 ई. तमे वर्षे गुजराते भूकम्पः भयंकरः अभवत्।
मुख्यतया भुज नगरे महाविनाशः जातः।
अनेकानि गृहम् एव ध्वस्तानि।
असंख्यजनाः मृताः वा विकलाङ्गाः अभवन्।
सम्पूर्ण प्रदेशे जीवनं अस्तव्यस्तं जातम्।
2. कच्छ-भूकम्पे (2005 ई.) लोकाः किं अनुभवितवन्तः?
उत्तरम्: कच्छ-भूकम्पे जनाः तीव्रकम्पनं अनुभवितवन्तः।
भवनानि कम्पन्ति स्म, जनाः भयभीताः अभवन्।
अनेके जना सुरक्षितस्थानं ययुः।
जलवायु तथा परिवेशे भीषणप्रभावः दृश्यत।
3. ज्वालामुखपर्वतानां विस्फोटे ग्रामाः वा नगराणि कथं प्रभावितानि?
उत्तरम्: ज्वालामुखपर्वतानां विस्फोटे लावा बहिर्निष्क्रम्य ग्रामाणि तथा नगराणि नष्टानि।
धूमेन आकाशं आच्छादितम्।
कृषिः तथा जनजीवनं प्रभावितम्।
भूभागे आग्नेयनाशक प्रभावः दृष्टः।
4. बहुभूमिकभवननिर्माणं न करणीयम् इति किमर्थम्?
उत्तरम्: बहुभूमिकभवननिर्माणं न करणीयम् यतः पृथिव्याः असन्तुलनवशात् भवनानि भूकम्पे भंगितुं शक्नुवन्ति।
असन्तुलितभूमौ भूकम्पे खतिः अधिका भवति।
सुरक्षा कारणेन साधारणभवननिर्माणं श्रेष्ठम्।
5. पञ्चतत्त्वानि शान्तानि भूतेषु केन प्रकारेण योगक्षेमाय कल्पन्ते?
उत्तरम्: पञ्चतत्त्वानि—भूमिः, जलं, वायुः, तेजः, आकाशः—शान्तानि भूतेषु संयोज्य योगक्षेमाय कल्प्यन्ते।
तेषां संतुलनं मानवजीवनस्य सुरक्षा तथा समृद्धये आवश्यकम्।
प्राकृतिकस्रोताः संरक्षिताः स्यु:।
29 videos|160 docs|20 tests
|
1. भूकम्पस्य परिभाषा किम् ? | ![]() |
2. भूकम्पस्य कारणानि किम् ? | ![]() |
3. भूकम्पस्य मापनं कस्मिन् प्रकारे क्रियते ? | ![]() |
4. भूकम्पस्य परिणामाः किम् ? | ![]() |
5. भूकम्पविभीषिकायाः उपायाः किम् ? | ![]() |