1. कः पुष्पाणि तटपरितः रमयति?
(i) कमलः
(ii) सरसः
(iii) बकः
(iv) हंसः
2. मनुष्यस्य बुद्धिः कथया शुध्यति?
(i) सत्येन
(ii) मोहेन
(iii) अहंकारेण
(iv) क्रोधेन
3. सर्वेऽपि अम्भोदा किम् करोति?
(i) वृष्टिं द्रवयन्ति
(ii) शुष्कतां कृत्वा नयन्ति
(iii) केवलं गरजनं कुर्वन्ति
(iv) शान्तिं दत्ते
4. चातकः स्वाभिमानी कथं वसति?
(i) वने
(ii) नगरि
(iii) सरोवरम्
(iv) पर्वते
5. जलदस्य उत्तमा शोभा का?
(i) सर्वान् नदीन् पूरयित्वा
(ii) केवलं पर्वतान् शोषयित्वा
(iii) वनानि न दृष्ट्वा
(iv) केवलं अम्बूदान् न पिबित्वा
1. आलस्यं मनुष्यस्य शरीरस्थः महान् ___________ अस्ति। (मित्र / रिपुः)
2. सर्वदा ___________ भाषणम् एव करणीय। (कटुः / मधुर)
3. दिवाकरकिरणैः ___________ विस्तारिता भवति। (नलिनीदलम् / पाटलम्)
4. हिमालयस्य ___________ भागे भारतः स्थितः। (उत्तर / दक्षिण)
5. बुद्धिः ___________ शुध्यति। (सत्येन / ज्ञानेन)
1. कः जलदस्य शोभां वर्धयति?
2. चातकः कस्य कृते पिपासितो वा म्रियते?
3. भीमभानौ निदाघे वृक्षस्य पुष्टिं कः करोति?
4. पतङ्गाः कथं रसालमुकुलानि ग्रहीतुं शक्नुवन्ति?
5. अम्भोदा वृष्टिं कथं द्रवयन्ति?
1. एकेन राजहंसेन सरसोऽपि शोभा कथं भवति?
2. मृणालपाटली कस्य कृते भुक्ता भवति?
3. जलदस्य उत्तमा शोभा का दृश्यते?
4. चातकः स्वाभिमानी कथं जीवनम् यापयति?
5. आकाशे बहवो अम्भोदा सन्ति, तस्मात् चातकः किम् उपदेशः गृह्णाति?
29 videos|160 docs|20 tests
|
1. विद्या परीक्षा में उत्तीर्ण होने के लिए कितनी तैयारी आवश्यक है? | ![]() |
2. क्या पाठ्यक्रम में कोई परिवर्तन हुआ है? | ![]() |
3. परीक्षा में सामान्य विषय कौन से होते हैं? | ![]() |
4. क्या समूह अध्ययन परीक्षा की तैयारी में सहायक होता है? | ![]() |
5. परीक्षा के दौरान तनाव को कैसे प्रबंधित करें? | ![]() |