1. कः पुष्पाणि तटपरितः रमयति?
(i) कमलः
(ii) सरसः
(iii) बकः
(iv) हंसः
उत्तरम्: (i) कमलः
2. मनुष्यस्य बुद्धिः कथया शुध्यति?
(i) सत्येन
(ii) मोहेन
(iii) अहंकारेण
(iv) क्रोधेन
उत्तरम्: (i) सत्येन
3. सर्वेऽपि अम्भोदा किम् करोति?
(i) वृष्टिं द्रवयन्ति
(ii) शुष्कतां कृत्वा नयन्ति
(iii) केवलं गरजनं कुर्वन्ति
(iv) शान्तिं दत्ते
उत्तरम्: (i) वृष्टिं द्रवयन्ति
4. चातकः स्वाभिमानी कथं वसति?
(i) वने
(ii) नगरि
(iii) सरोवरम्
(iv) पर्वते
उत्तरम्: (iv) पर्वते
5. जलदस्य उत्तमा शोभा का?
(i) सर्वान् नदीन् पूरयित्वा
(ii) केवलं पर्वतान् शोषयित्वा
(iii) वनानि न दृष्ट्वा
(iv) केवलं अम्बूदान् न पिबित्वा
उत्तरम्: (iv) केवलं अम्बूदान् न पिबित्वा
1. आलस्यं मनुष्यस्य शरीरस्थः महान् ___________ अस्ति। (मित्र / रिपुः)
उत्तरम्: रिपुः
2. सर्वदा ___________ भाषणम् एव करणीय। (कटुः / मधुर)
उत्तरम्: मधुर
3. दिवाकरकिरणैः ___________ विस्तारिता भवति। (नलिनीदलम् / पाटलम्)
उत्तरम्: नलिनीदलम्
4. हिमालयस्य ___________ भागे भारतः स्थितः। (उत्तर / दक्षिण)
उत्तरम्: उत्तर
5. बुद्धिः ___________ शुध्यति। (सत्येन / ज्ञानेन)
उत्तरम्: सत्येन
1. कः जलदस्य शोभां वर्धयति?
उत्तरम्: अम्भोदा
2. चातकः कस्य कृते पिपासितो वा म्रियते?
उत्तरम्: अम्बूदानां
3. भीमभानौ निदाघे वृक्षस्य पुष्टिं कः करोति?
उत्तरम्: सूर्यकिरणाः
4. पतङ्गाः कथं रसालमुकुलानि ग्रहीतुं शक्नुवन्ति?
उत्तरम्: मुखेन
5. अम्भोदा वृष्टिं कथं द्रवयन्ति?
उत्तरम्: घटकेषु
1. एकेन राजहंसेन सरसोऽपि शोभा कथं भवति?
उत्तरम्: एकेन राजहंसेन सरसो तटपरितः पुष्पाणि रमयति।
राजहंसस्य उपस्थितिः सरसस्य सौन्दर्यं वर्धयति।
तस्मात् एकः पंक्षी अपि सम्पूर्ण जलाशयस्य शोभां बढयितुम् समर्थः।
अतः, न केवलं पुष्पाः, अपि तु पंक्षी अपि जलपरिसरं शोभयन्ति।
2. मृणालपाटली कस्य कृते भुक्ता भवति?
उत्तरम्: मृणालपाटली दिवाकरकिरणैः प्रकाशितम् भवति।
सूर्यकिरणाः पुष्पाणि स्पृशन्ति तदा तानि पूर्णतया विकासं प्राप्नुवन्ति।
किरणैः स्पृष्टा पाटली खुलति तथा सुवर्णवर्णं धत्ते।
एवं दिवाकरकिरणैः मृणालपाटली भुक्ता भवति।
3. जलदस्य उत्तमा शोभा का दृश्यते?
उत्तरम्: जलदस्य उत्तमा शोभा केवलं निर्मलजलं पिबित्वा दृश्यते।
अम्बूदानां अपिबित्वा चातकाः उत्तमा शोभां रक्षन्ति।
यदि जलदः अशुद्धजलं पिबेत, तदा तस्य शोभा नष्टा भविष्यति।
सत्यमेव, शुद्धता जलस्य सौन्दर्यं वर्धयति।
4. चातकः स्वाभिमानी कथं जीवनम् यापयति?
उत्तरम्: चातकः स्वाभिमानी पर्वते वसति।
सः केवलं निर्मलजलं पिबति तथा जीवनम् यापयति।
सः नगर्यां वा अन्यत्र न गच्छति, केवलं पर्वते स्थित्वा सुखं अनुभवति।
एवं चातकः स्वाभिमानपूर्वकं जीवनं यापयति।
5. आकाशे बहवो अम्भोदा सन्ति, तस्मात् चातकः किम् उपदेशः गृह्णाति?
उत्तरम्: चातकः उपदेशः गृह्णाति यत् केवलं निर्मलजलं पिबेत।
बहवो अम्भोदा सन्ति, किन्तु तेषां सर्वेषां जलं अशुद्धम् अस्ति।
अतः केवलं शुद्धं जलं पिबित्वा जीवनं आरोग्यकरं भवति।
एषः उपदेशः मानवाणां अपि पालनाय उपयोगी भवति।
29 videos|160 docs|20 tests
|
1. कः विषयः "अध्यायनस्य कार्यशैली" इति शीर्षकस्य अन्तर्गतं समाविष्टः अस्ति ? | ![]() |
2. अध्यायनस्य कार्यशैलीं कुत्र उपयुज्यते ? | ![]() |
3. "अध्यायनस्य कार्यशैली" इत्यस्मिन् प्रमुखाः तत्वानि किं नेति ? | ![]() |
4. कथं छात्राः स्वस्य कार्यशैलीं सुधारयितुं शक्नुवन्ति ? | ![]() |
5. "अध्यायनस्य कार्यशैली" इत्यस्मिन् शिक्षायाः महत्त्वं किमर्थं अस्ति ? | ![]() |