1. संस्कृते स्वराणि कुलं कियत्?
(i) ५
(ii) १३
(iii) ८
(iv) २१
2. ह्रस्वस्वराः केचित्?
(i) अ, इ, उ, ऋ, लृ
(ii) आ, ई, ऊ, ॠ, ए
(iii) ए, ऐ, ओ, औ, आ
(iv) अ, आ, इ, ई, उ
3. व्यञ्जनस्य स्वरविना उच्चारणं किं?
(i) हल्
(ii) स्वर
(iii) प्लुत
(iv) दीर्घ
4. “क्ष” कति वर्णानां संयोगः?
(i) २
(ii) ३
(iii) ४
(iv) ५
5. नासिक्याः वर्णानि कत्र?
(i) ङ्, ञ्, ण्, न्, म्, अनुस्वारः
(ii) क्, ख्, ग्, घ्
(iii) श्, ष्, स्, ह्
(iv) य्, र्, ल्, व्
1. संस्कृते स्वराणां संख्या _____________ अस्ति। (५ / १३)
2. दीर्घस्वरस्य उच्चारणकाले समयः _____________ भवति। (द्विगुण / त्रिगुण)
3. हल् वर्णः स्वरविना _____________ न उच्च्यते। (उच्चारित / न उच्च्यते)
4. संयुक्तव्यञ्जनं “ज्ञ” अयं वर्णानां संयोगः – ____________। (ज्+ञ्+अ / त्+र्+अ)
5. अनुस्वारः उच्चारणे _____________ स्थले भवति। (कण्ठ / नासिका)
1. कण्ठस्थ स्वराणि के?
2. तालव्याः वर्णानि के?
3. मूर्धन्याः व्यञ्जनानि के?
4. दन्त्याः वर्णानि के?
5. कण्ठोष्ठ्य स्वराणि के?
1. स्वरं किं इति कथयति?
2. व्यञ्जनानि के? तेषां प्रकारं कथय।
3. अनुस्वारः कः वर्णः? कथं उच्च्यते?
4. संयुक्तव्यञ्जनं किं? उदाहरणं दत्तम्।
5. वर्णानां उच्चारणस्थानानि कथं विभक्तानि?
38 videos|146 docs|22 tests
|
1. वर्ण विचार का अर्थ क्या है? | ![]() |
2. वर्ण विचार में कौन-कौन से प्रमुख तत्व होते हैं? | ![]() |
3. वर्ण विचार के अध्ययन से क्या लाभ होता है? | ![]() |
4. वर्ण विचार का इतिहास क्या है? | ![]() |
5. वर्ण विचार का आधुनिक शिक्षा में स्थान क्या है? | ![]() |