Class 9 Exam  >  Class 9 Notes  >  संस्कृत कक्षा 9 (Sanskrit Class 9)  >  Worksheet Solutions: वर्ण विचार

Worksheet Solutions: वर्ण विचार | संस्कृत कक्षा 9 (Sanskrit Class 9) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत। 

1. संस्कृते स्वराणि कुलं कियत्?
(i) 

(ii) १३
(iii)
(iv) २१
उत्तरम्: (ii) १३

2. ह्रस्वस्वराः केचित्?
(i) अ, इ, उ, ऋ, लृ
(ii) आ, ई, ऊ, ॠ, ए
(iii) ए, ऐ, ओ, औ, आ
(iv) अ, आ, इ, ई, उ
उत्तरम्: (i) अ, इ, उ, ऋ, लृ

3. व्यञ्जनस्य स्वरविना उच्चारणं किं?
(i) हल्
(ii) स्वर
(iii) प्लुत
(iv) दीर्घ
उत्तरम्: (i) हल्

4. “क्ष” कति वर्णानां संयोगः?
(i)
(ii)
(iii)
(iv) 
उत्तरम्: (ii) ३

5. नासिक्याः वर्णानि कत्र?
(i) 
ङ्, ञ्, ण्, न्, म्, अनुस्वारः
(ii) क्, ख्, ग्, घ्
(iii) श्, ष्, स्, ह्
(iv) य्, र्, ल्, व्
उत्तरम्: (i) ङ्, ञ्, ण्, न्, म्, अनुस्वारः

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत। 

1. संस्कृते स्वराणां संख्या _____________ अस्ति। (५ / १३)
उत्तरम्: १३

2. दीर्घस्वरस्य उच्चारणकाले समयः _____________ भवति। (द्विगुण / त्रिगुण)
उत्तरम्: द्विगुण

3. हल् वर्णः स्वरविना _____________ न उच्च्यते। (उच्चारित / न उच्च्यते)
उत्तरम्: न उच्च्यते

4. संयुक्तव्यञ्जनं “ज्ञ” अयं वर्णानां संयोगः – ____________। (ज्+ञ्+अ / त्+र्+अ)
उत्तरम्: ज्+ञ्+अ

5. नुस्वारः उच्चारणे _____________ स्थले भवति। (कण्ठ / नासिका)
उत्तरम्: नासिका

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. कण्ठस्थ स्वराणि के?
उत्तरम्: अ, आ

2. तालव्याः वर्णानि के?
उत्तरम्: त, थ, द, ध, न

3. मूर्धन्याः व्यञ्जनानि के?
उत्तरम्: ट, ठ, ड, ढ, ण

4. दन्त्याः वर्णानि के?
उत्तरम्: त, थ, द, ध, न

5. कण्ठोष्ठ्य स्वराणि के?
उत्तरम्: अ, आ, ओ, औ

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत। 

1. स्वरं किं इति कथयति?
उत्तरम्: स्वरः तादृशः वर्णः यः स्वतन्त्रतया उच्च्यते।
सः व्यञ्जनस्य साहाय्यं विना ध्वनिं उत्पन्नयति।
संस्कृते स्वराणि १३ सन्ति।
दीर्घं वा ह्रस्वं भवति।

2. व्यञ्जनानि के? तेषां प्रकारं कथय।
उत्तरम्: व्यञ्जनानि तादृशाः वर्णाः ये स्वरविना उच्च्यन्ते न।
ते मुखस्थले विभक्ताः सन्ति।
मुखस्थलप्रकाराः – कण्ठस्थ, तालव्य, मूर्धन्य, दन्त्य, ओष्ठ्य, नासिक्य।
ते उच्चारणे स्वरसहाय्यं प्राप्नुवन्ति।

3. नुस्वारः कः वर्णः? कथं उच्च्यते?
उत्तरम्: अनुस्वारः नासिक्यः वर्णः।
उच्चारणे नासिकास्थले निःस्वररूपेण ध्वनिः उत्पाद्यते।
कण्ठस्थ, ताल्व्यादि वर्णानाम् अनुस्वारः संयोजनं भवति।

4. संयुक्तव्यञ्जनं किं? उदाहरणं दत्तम्।
उत्तरम्: संयुक्तव्यञ्जनं द्वे वा त्री व्यञ्जनानि संयोगेन उच्च्यन्ते इत्यत्र तादृशम् वर्णम्।
उदाहरणम् – “ज्ञ” इत्यत्र ज् + ञ् + अ।
एते उच्चारणे एकस्मिन क्षणेन सर्वे वर्णाः उच्च्यन्ते।

5. वर्णानां उच्चारणस्थानानि कथं विभक्तानि?
उत्तरम्: वर्णानां उच्चारणस्थानानि मुखस्थले विभक्तानि।
कण्ठ, तालु, मूर्धन्य, दन्त, ओष्ठ, नासिका इत्यादयः मुख्यस्थानानि।
प्रत्येकस्थले विशेषवर्णाः उच्च्यन्ते।
एवं उच्चारणे सुव्यवस्था दृश्यते।

The document Worksheet Solutions: वर्ण विचार | संस्कृत कक्षा 9 (Sanskrit Class 9) is a part of the Class 9 Course संस्कृत कक्षा 9 (Sanskrit Class 9).
All you need of Class 9 at this link: Class 9
38 videos|146 docs|22 tests

FAQs on Worksheet Solutions: वर्ण विचार - संस्कृत कक्षा 9 (Sanskrit Class 9)

1. वर्ण विचार विषयस्य केचन महत्वपुर्णानां तत्त्वानां विशेषताः किं ?
Ans. वर्ण विचार विषयः व्यक्तित्वस्य, मानसिकतायाः च महत्वपूर्णं घटकं अस्ति। एषः विषयः वर्णानां, मनोविज्ञानस्य च अध्ययनं करोति, यत्र व्यक्तिः कस्य प्रकारेण विचारयति, तस्य स्वभावस्य च प्रकृतिं स्पष्टं करोति। एषः विषयः समाजे संवादं, विचारविनिमयं च प्रभावी रूपेण प्रभावित करoti।
2. वर्ण विचारस्य अध्ययनस्य लाभः कः ?
Ans. वर्ण विचारस्य अध्ययनं व्यक्तित्वविकासस्य, समस्या समाधानस्य च क्षेत्रे लाभकारी अस्ति। यः व्यक्ति स्वस्य विचारधारां, धारणा च सुधारयितुं इच्छति, तस्मिन् एषः विषयः मार्गदर्शकं स्यात्। सामाजिक सम्बन्धानां सुधारं च साध्यते, यः व्यक्ति स्वस्य भावनाः च विचाराः स्पष्टं करोति।
3. वर्ण विचारस्य मूलाधारः कः ?
Ans. वर्ण विचारस्य मूलाधारः मनोविज्ञानस्य सिद्धान्ताः अस्ति, यत्र व्यक्तिः स्वस्य अनुभवानां, ज्ञानस्य च आधारं उपयुज्य स्वस्य विचाराणां स्वरूपं ज्ञातुं प्रयत्नं करोति। एषः अध्ययनः स्वनिर्णयेषु, निर्णयप्रक्रियायाम् च महत्वपूर्णः अस्ति।
4. वर्ण विचारस्य अभ्यासः कथं क्रियते ?
Ans. वर्ण विचारस्य अभ्यासः विचारविनिमय, आत्मविश्लेषण, च विभिन्न मनोवैज्ञानिक विधीनां माध्यमेन क्रियते। व्यक्ति स्वस्य अनुभवानां, विचाराणां च गहनं परीक्षणं करोति, यत्र तस्य स्वभावस्य, तस्य चिन्तनपद्धतिः च अध्ययनं करोति।
5. वर्ण विचारस्य शिक्षा कस्य दृष्टिकोनात् आवश्यकं अस्ति ?
Ans. वर्ण विचारस्य शिक्षा सर्वेषां दृष्टिकोनात् आवश्यकं अस्ति, विशेषतः जीवनस्य विभिन्न क्षेत्रेषु। एषः विषयः व्यक्तव्यक्तित्वस्य विकासं, सामाजिक सम्बन्धानां सुधारं च साधयति। शिक्षायाः क्षेत्रे, एषः विषयः विद्यार्थिनां च मनोविज्ञानं, सामाजिक विज्ञानं च समझने में सहायकः अस्ति।
Related Searches

Important questions

,

Summary

,

Exam

,

MCQs

,

practice quizzes

,

Worksheet Solutions: वर्ण विचार | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

pdf

,

Previous Year Questions with Solutions

,

Sample Paper

,

mock tests for examination

,

study material

,

Semester Notes

,

Free

,

Worksheet Solutions: वर्ण विचार | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

ppt

,

past year papers

,

Worksheet Solutions: वर्ण विचार | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Objective type Questions

,

shortcuts and tricks

,

video lectures

,

Extra Questions

,

Viva Questions

;