1. संस्कृते स्वराणि कुलं कियत्?
(i) ५
(ii) १३
(iii) ८
(iv) २१
उत्तरम्: (ii) १३
2. ह्रस्वस्वराः केचित्?
(i) अ, इ, उ, ऋ, लृ
(ii) आ, ई, ऊ, ॠ, ए
(iii) ए, ऐ, ओ, औ, आ
(iv) अ, आ, इ, ई, उ
उत्तरम्: (i) अ, इ, उ, ऋ, लृ
3. व्यञ्जनस्य स्वरविना उच्चारणं किं?
(i) हल्
(ii) स्वर
(iii) प्लुत
(iv) दीर्घ
उत्तरम्: (i) हल्
4. “क्ष” कति वर्णानां संयोगः?
(i) २
(ii) ३
(iii) ४
(iv) ५
उत्तरम्: (ii) ३
5. नासिक्याः वर्णानि कत्र?
(i) ङ्, ञ्, ण्, न्, म्, अनुस्वारः
(ii) क्, ख्, ग्, घ्
(iii) श्, ष्, स्, ह्
(iv) य्, र्, ल्, व्
उत्तरम्: (i) ङ्, ञ्, ण्, न्, म्, अनुस्वारः
1. संस्कृते स्वराणां संख्या _____________ अस्ति। (५ / १३)
उत्तरम्: १३
2. दीर्घस्वरस्य उच्चारणकाले समयः _____________ भवति। (द्विगुण / त्रिगुण)
उत्तरम्: द्विगुण
3. हल् वर्णः स्वरविना _____________ न उच्च्यते। (उच्चारित / न उच्च्यते)
उत्तरम्: न उच्च्यते
4. संयुक्तव्यञ्जनं “ज्ञ” अयं वर्णानां संयोगः – ____________। (ज्+ञ्+अ / त्+र्+अ)
उत्तरम्: ज्+ञ्+अ
5. अनुस्वारः उच्चारणे _____________ स्थले भवति। (कण्ठ / नासिका)
उत्तरम्: नासिका
1. कण्ठस्थ स्वराणि के?
उत्तरम्: अ, आ
2. तालव्याः वर्णानि के?
उत्तरम्: त, थ, द, ध, न
3. मूर्धन्याः व्यञ्जनानि के?
उत्तरम्: ट, ठ, ड, ढ, ण
4. दन्त्याः वर्णानि के?
उत्तरम्: त, थ, द, ध, न
5. कण्ठोष्ठ्य स्वराणि के?
उत्तरम्: अ, आ, ओ, औ
1. स्वरं किं इति कथयति?
उत्तरम्: स्वरः तादृशः वर्णः यः स्वतन्त्रतया उच्च्यते।
सः व्यञ्जनस्य साहाय्यं विना ध्वनिं उत्पन्नयति।
संस्कृते स्वराणि १३ सन्ति।
दीर्घं वा ह्रस्वं भवति।
2. व्यञ्जनानि के? तेषां प्रकारं कथय।
उत्तरम्: व्यञ्जनानि तादृशाः वर्णाः ये स्वरविना उच्च्यन्ते न।
ते मुखस्थले विभक्ताः सन्ति।
मुखस्थलप्रकाराः – कण्ठस्थ, तालव्य, मूर्धन्य, दन्त्य, ओष्ठ्य, नासिक्य।
ते उच्चारणे स्वरसहाय्यं प्राप्नुवन्ति।
3. अनुस्वारः कः वर्णः? कथं उच्च्यते?
उत्तरम्: अनुस्वारः नासिक्यः वर्णः।
उच्चारणे नासिकास्थले निःस्वररूपेण ध्वनिः उत्पाद्यते।
कण्ठस्थ, ताल्व्यादि वर्णानाम् अनुस्वारः संयोजनं भवति।
4. संयुक्तव्यञ्जनं किं? उदाहरणं दत्तम्।
उत्तरम्: संयुक्तव्यञ्जनं द्वे वा त्री व्यञ्जनानि संयोगेन उच्च्यन्ते इत्यत्र तादृशम् वर्णम्।
उदाहरणम् – “ज्ञ” इत्यत्र ज् + ञ् + अ।
एते उच्चारणे एकस्मिन क्षणेन सर्वे वर्णाः उच्च्यन्ते।
5. वर्णानां उच्चारणस्थानानि कथं विभक्तानि?
उत्तरम्: वर्णानां उच्चारणस्थानानि मुखस्थले विभक्तानि।
कण्ठ, तालु, मूर्धन्य, दन्त, ओष्ठ, नासिका इत्यादयः मुख्यस्थानानि।
प्रत्येकस्थले विशेषवर्णाः उच्च्यन्ते।
एवं उच्चारणे सुव्यवस्था दृश्यते।
38 videos|146 docs|22 tests
|
1. वर्ण विचार विषयस्य केचन महत्वपुर्णानां तत्त्वानां विशेषताः किं ? | ![]() |
2. वर्ण विचारस्य अध्ययनस्य लाभः कः ? | ![]() |
3. वर्ण विचारस्य मूलाधारः कः ? | ![]() |
4. वर्ण विचारस्य अभ्यासः कथं क्रियते ? | ![]() |
5. वर्ण विचारस्य शिक्षा कस्य दृष्टिकोनात् आवश्यकं अस्ति ? | ![]() |