Table of contents |
|
परिचय |
|
लेखनविधयः |
|
पत्रलेखनम् |
|
आवेदनपत्रलेखनम् |
|
सूचनापत्रलेखनम् |
|
प्रार्थनापत्रलेखनम् |
|
निष्कर्षः |
|
रचना प्रयोग अध्याये विभिन्नपत्रलेखनं, आवेदनपत्रलेखनं च अन्येषां औपचारिकसंवादनां लेखनं विषये वर्णितं अस्ति। एष अध्यायः विद्यार्थिभ्यः औपचारिकपत्रे लिखितुम् अर्हतां सम्यक् मार्गदर्शनं यच्छति। एष पाठ्यक्रमः लेखनसंरचनायाः, शैली, लक्षणानि च परिमार्गयति।
पत्रलेखनं महत्वपूर्णं कौशलं अस्ति यः छात्रेभ्यः औपचारिकरूपेण संवादं स्थापयितुम् साहाय्यं करोति। पत्रे लेखनं त्रेण प्रकारेण श्रेणीकृतम् अस्ति:
आवेदनपत्रं एकं औपचारिकं पत्रं अस्ति यत् कस्यचित् कर्तव्यं, सुविधा, या सहायतां प्राप्तुम् अभ्यर्थनं कृतम् अस्ति। विद्यार्थिनां, कर्मकराणां, व्यक्तीनां च कर्तव्यपत्रे आवेदनपत्रं लेखितं जाति। आवेदनपत्रस्य उदाहरणानि - अवकाशप्रार्थनायाः पत्रम्, शुल्कमाफीपत्रम् इत्यादि।
सूचनापत्रे एकस्मिन्संस्कृतविवेचनायां घटनायाः या आयोजनस्य सूचना प्रस्तुत्यते। एतेषु पत्रे लेखनं विद्यालये, संस्थायां, या अन्यत्र आयोजनों विषये सूचित्यम् अस्ति।
प्रार्थनापत्रं एकं पत्रं अस्ति यत् कस्यचित् कार्यं, अधिकारं वा प्रार्थयते। एष पत्रे विनम्रतया औपचारिकलेखनं साध्यते।
रचना प्रयोग अध्याये विद्यार्थीभ्यः औपचारिकपत्रलेखनं, आवेदनपत्रलेखनं च महत्त्वपूर्णं कौशलं यच्छति। एष पाठ्यक्रमः विद्यार्थीनां लेखनकौशलस्य सम्यक् अभ्यासे साहाय्यं करोति।
38 videos|146 docs|22 tests
|
1. पत्रलेखन क्या है और इसके मुख्य प्रकार कौन से हैं? | ![]() |
2. आवेदन पत्र कैसे लिखा जाता है और इसके मुख्य तत्व क्या होते हैं? | ![]() |
3. सूचना पत्रलेखन का महत्व क्या है? | ![]() |
4. प्रार्थना पत्र क्या है और इसे कैसे लिखा जाता है? | ![]() |
5. लेखन विधियों का प्रभावी उपयोग कैसे किया जा सकता है? | ![]() |