Class 9 Exam  >  Class 9 Notes  >  संस्कृत कक्षा 9 (Sanskrit Class 9)  >  Worksheet Solutions: संज्ञा एवं परिभाषा प्रकरण

Worksheet Solutions: संज्ञा एवं परिभाषा प्रकरण | संस्कृत कक्षा 9 (Sanskrit Class 9) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत। 

1. संज्ञा शब्दः किम् सूचयति ?
(i)
क्रियाम्
(ii) व्यक्तित्वं, स्थानं, वस्तुं वा विचारं
(iii) समयम्
(iv) विशेषणम्
उत्तरम्: (ii) व्यक्तित्वं, स्थानं, वस्तुं वा विचारं

2. “रामः” इति कस्य उदाहरणम् अस्ति ?
(i) 
जातिवाचक संज्ञा
(ii) व्यक्तिवाचक संज्ञा
(iii) भाववाचक संज्ञा
(iv) द्रव्यवाचक संज्ञा
उत्तरम्: (ii) व्यक्तिवाचक संज्ञा

3. “साहसः” इति शब्दः कस्य उदाहरणम् ?
(i)
द्रव्यवाचक संज्ञा
(ii) भाववाचक संज्ञा
(iii) व्यक्तिवाचक संज्ञा
(iv) जातिवाचक संज्ञा
उत्तरम्: (ii) भाववाचक संज्ञा

4. “जलम्” इति शब्दः कस्य प्रकारस्य संज्ञा अस्ति ?
(i)
भाववाचक
(ii) द्रव्यवाचक
(iii) व्यक्तिवाचक
(iv) जातिवाचक
उत्तरम्: (ii) द्रव्यवाचक

5. “दिल्ली” इति शब्दः किम् सूचयति ?
(i)
व्यक्तिवाचक संज्ञा
(ii) जातिवाचक संज्ञा
(iii) द्रव्यवाचक संज्ञा
(iv) परिभाषा
उत्तरम्: (i) व्यक्तिवाचक संज्ञा

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत। 

1. संज्ञा तः शब्दः अस्ति यः _____________ सूचयति। (व्यक्तित्वं / क्रियाम्)
उत्तरम्: व्यक्तित्वं

2. “मनुष्यः” इति एकः _____________ संज्ञा अस्ति। (जातिवाचक / व्यक्तिवाचक)
उत्तरम्: जातिवाच

3. “हर्षः” इति शब्दः _____________ सूचयति। (भावम् / वस्तुम्)
उत्तरम्: भावम्

4. “जलम्” इति शब्दः _____________ सूचयति। (द्रव्यम् / व्यक्तिम्)
उत्तरम्: द्रव्यम्

5. “गंगा” इति _____________ संज्ञा अस्ति। (व्यक्तिवाचक / भाववाचक)
उत्तरम्: व्यक्तिवाचक

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत ।

1. संज्ञा शब्दः कस्य परिचयः ददाति ?
उत्तरम्: व्यक्तेः, वस्तोः वा स्थानेः।

2. “हर्षः” शब्दः कस्य प्रकारस्य संज्ञा अस्ति ?
उत्तरम्: भाववाचक संज्ञा।

3. “दुग्धम्” कस्य प्रकारस्य संज्ञा अस्ति ?
उत्तरम्: द्रव्यवाचक संज्ञा।

4. सामान्य परिभाषा कस्य विषये भवति ?
उत्तरम्: जातिवाचक संज्ञायाः।

5. “दिल्ली” शब्दः कस्य संज्ञा अस्ति ?
उत्तरम्: व्यक्तिवाचक संज्ञा।

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. संज्ञा किम् ? उदाहरणैः सह लिखत।
उत्तरम्: संज्ञा शब्दः सः भवति यः व्यक्तित्वं, स्थानं, वस्तुं अथवा विचारं सूचयति।
संज्ञा द्वारा किसी व्यक्ति, वस्तु या भाव का नाम ज्ञात होता है।
उदाहरणतः — रामः (व्यक्ति), गङ्गा (स्थान), पुस्तकम् (वस्तु), साहसः (भाव)।
अतः संज्ञा नामनिर्देशक शब्दः अस्ति।

2. संज्ञायाः चत्वारः प्रकाराः के के ?
उत्तरम्: संज्ञा शब्दस्य चत्वारः प्रकाराः भवन्ति —
(१) व्यक्तिवाचक संज्ञा — विशेष व्यक्ति या स्थान का नाम सूचित करती।
(२) जातिवाचक संज्ञा — किसी जाति या वर्ग का नाम बताती।
(३) द्रव्यवाचक संज्ञा — किसी द्रव्य या पदार्थ का बोध कराती।
(४) भाववाचक संज्ञा — किसी भाव या गुण का सूचक शब्द होता है।

3. व्यक्तिवाचक संज्ञा एवं जातिवाचक संज्ञा मध्ये भेदं लिखत।
उत्तरम्: व्यक्तिवाचक संज्ञा विशेष व्यक्ति, स्थान अथवा वस्तु का नाम बताती —
यथा — रामः, दिल्ली, गङ्गा।
जातिवाचक संज्ञा सामान्य जाति या समूह का नाम सूचित करती —
यथा — मनुष्यः, वृक्षः, नगरम्।
अतः व्यक्तिवाचक विशेष को सूचयति, जातिवाचक सामान्यं सूचयति।

4. परिभाषा किम् ? उदाहरणैः सह वर्णयत।
उत्तरम्: परिभाषा इति शब्दः सामान्य नियमस्य अथवा व्याख्यानस्य बोधकः भवति।
परिभाषा द्वारा किसी शब्द या विषय की स्पष्ट व्याख्या दी जाती है।
उदाहरणतः — “संज्ञा तः शब्दः यः व्यक्तित्वं, स्थानं वा वस्तुं सूचयति।”
अयं वाक्यं संज्ञा शब्दस्य परिभाषा अस्ति।

5. द्रव्यवाचक संज्ञायाः उदाहरणानि लिखत।
उत्तरम्: द्रव्यवाचक संज्ञा ते शब्दाः भवन्ति ये पदार्थं वा द्रव्यं सूचयन्ति।
एषा संज्ञा जल, दुग्ध, तैल, घृत आदि पदार्थानां नाम दर्शयति।
यैः शब्दैः वस्तुतः किसी पदार्थ का अस्तित्व सूचित होता है।
उदाहरणानि — जलम्, दुग्धम्, घृतम्, तैलम्, मधु च।

The document Worksheet Solutions: संज्ञा एवं परिभाषा प्रकरण | संस्कृत कक्षा 9 (Sanskrit Class 9) is a part of the Class 9 Course संस्कृत कक्षा 9 (Sanskrit Class 9).
All you need of Class 9 at this link: Class 9
38 videos|146 docs|22 tests

FAQs on Worksheet Solutions: संज्ञा एवं परिभाषा प्रकरण - संस्कृत कक्षा 9 (Sanskrit Class 9)

1. संज्ञा कस्य अर्थः ?
Ans. संज्ञा एकं विशेषणं अस्ति यः वस्तुनामानि वा व्यक्तीनामानि सूचयति। संज्ञा विशेषतः व्यक्तियों, स्थानों, वस्तुओं, या भावनाओं इत्यादिकं सूचयति। उदाहरणार्थ, "रामः," "दिल्ली," "पुस्तकः," इत्यादयः सर्वे संज्ञाः सन्ति।
2. संज्ञायाः प्रकाराः कति ?
Ans. संज्ञायाः मुख्यतः तीन प्रकाराः सन्ति। 1. व्यक्तिसंज्ञा - यः विशेष व्यक्तिम् सूचयति, उदाहरणार्थ "सीता।" 2. जातिसंज्ञा - यः सामान्य समूहं सूचयति, उदाहरणार्थ "पुस्तकाः।" 3. अव्यक्तिसंज्ञा - यः वस्तु वा स्थानं सूचयति, उदाहरणार्थ "जलम्," "गृहं।"
3. संज्ञायाः विशेषणं किमर्थं अस्ति ?
Ans. संज्ञायाः विशेषणं तस्य अर्थं विस्तारेण स्पष्टं करणं कर्तुं उपयुक्तम् अस्ति। विशेषणं संज्ञायाः विशेषतां, गुणं, वा संख्या सूचयति। उदाहरणार्थ, "सुन्दरः रामः," "अनेकाः पुस्तकानि।" विशेषणस्य उपयोगेन संज्ञायाः विशेषता प्रकटिता जाते।
4. संज्ञा च अव्यक्तिसंज्ञा च केन भेदः अस्ति ?
Ans. संज्ञा च अव्यक्तिसंज्ञा मध्ये मुख्यतः भेदः अस्ति यः संज्ञा विशेष व्यक्तिम् वा वस्तुं सूचयति, किन्तु अव्यक्तिसंज्ञा सामान्य वा अमूर्त वस्तुं सूचयति। उदाहरणार्थ, "गृहं" एकं अव्यक्तिसंज्ञा अस्ति, यः विशेष स्थलं सूचयति, परन्तु "दिल्ली" एकं विशेष स्थानं सूचयति।
5. संज्ञायाः उपयोगः कत्र उपयोगी अस्ति ?
Ans. संज्ञायाः उपयोगः वार्तालापे, लेखनाय, तथा संवादे विशेषतः आवश्यकः अस्ति। यः व्यक्तिम्, वस्तुं, वा स्थलं सूचयति, तस्मिन् संवादस्य स्पष्टता वर्धते। संज्ञायाः सह उपयोगेन हम सर्वे व्यक्तयः च स्पष्टतया ज्ञातुं शक्नुमः।
Related Searches

Objective type Questions

,

Extra Questions

,

study material

,

Worksheet Solutions: संज्ञा एवं परिभाषा प्रकरण | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Summary

,

shortcuts and tricks

,

Free

,

mock tests for examination

,

Viva Questions

,

Worksheet Solutions: संज्ञा एवं परिभाषा प्रकरण | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Sample Paper

,

practice quizzes

,

video lectures

,

past year papers

,

Important questions

,

MCQs

,

Semester Notes

,

pdf

,

Previous Year Questions with Solutions

,

ppt

,

Exam

,

Worksheet Solutions: संज्ञा एवं परिभाषा प्रकरण | संस्कृत कक्षा 9 (Sanskrit Class 9)

;