1. ‘सन्धि’ शब्दस्य अर्थः कः अस्ति ?
(i) पृथक्करणम्
(ii) मेलः
(iii) चलनम्
(iv) लेखनम्
2. ‘सन्धि’ शब्दः केन निर्मितः अस्ति ?
(i) सम् + धि
(ii) सम् + धा
(iii) सम् + दी
(iv) सम् + ध्यै
3. स्वरसन्धिः कदा भवति ?
(i) स्वरस्य स्वरयोगे
(ii) व्यञ्जनस्य स्वरयोगे
(iii) स्वरस्य व्यञ्जनयोगे
(iv) विसर्गस्य स्वरयोगे
4. “वाक् + ईशः = वागीशः” इति उदाहरणं कस्य सन्धेः अस्ति ?
(i) स्वरसन्धिः
(ii) व्यञ्जनसन्धिः
(iii) विसर्गसन्धिः
(iv) न कस्यचित्
5. “मनः + हरः = मनोहरः” इति कस्य सन्धेः उदाहरणम् ?
(i) स्वरसन्धिः
(ii) व्यञ्जनसन्धिः
(iii) विसर्गसन्धिः
(iv) गुणसन्धिः
1. ‘सन्धिः’ शब्दः _____________ + धि इति द्वाभ्यां पदाभ्यां निर्मितः अस्ति। (सम् / सम)
2. स्वरस्य स्वरयोगे यः विकारः भवति सः _____________ इति कथ्यते। (स्वरसन्धिः / व्यञ्जनसन्धिः)
3. ‘निः + बलः = निर्बलः’ इति _____________ सन्धेः उदाहरणम् अस्ति। (विसर्ग / व्यञ्जन)
4. व्यञ्जनयोः योगे यः विकारः सः _____________ सन्धिः। (व्यञ्जन / स्वर)
5. ‘गङ्गा + उदकम् = गङ्गोदकम्’ इति _____________ सन्धेः उदाहरणम् अस्ति। (स्वरसन्धिः / विसर्गसन्धिः)
1. सन्धिः कति प्रकारा अस्ति ?
2. स्वरसन्धेः एकं उदाहरणं लिख।
3. व्यञ्जनसन्धेः उदाहरणं किम् ?
4. विसर्गसन्धेः उदाहरणं किम् ?
5. ‘सम् + धा’ इत्यस्मात् कः शब्दः निष्पन्नः ?
1. सन्धिः किम् ? तस्य व्युत्पत्तिः कथं भवति ?
2. सन्धेः प्रमुखाः भेदाः के के ?
3. स्वरसन्धेः लक्षणं लिखत।
4. व्यञ्जनसन्धेः परिभाषा उदाहरणेन सह लिखत।
5. विसर्गसन्धेः परिभाषा लिखत उदाहरणेन सह।
38 videos|113 docs|22 tests
|
1. सन्धिः कः अस्ति? | ![]() |
2. सन्धिं कः प्रकारः अस्ति? | ![]() |
3. सन्धिनियमाः किं-कीं सन्ति? | ![]() |
4. सन्धिं शिक्षायाम् किन्तु कस्मिन् प्रकारे उपयुक्तः अस्ति? | ![]() |
5. सन्धिं अभ्यासाय किं विशेषं शिक्षायते? | ![]() |