Worksheet: सन्धि | संस्कृत कक्षा 9 (Sanskrit Class 9) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत। 

1. ‘सन्धि’ शब्दस्य अर्थः कः अस्ति ?
(i)
पृथक्करणम्
(ii) मेलः
(iii) चलनम्
(iv) लेखनम्

2. ‘सन्धि’ शब्दः केन निर्मितः अस्ति ?
(i)
सम् + धि
(ii) सम् + धा
(iii) सम् + दी
(iv) सम् + ध्यै

3. स्वरसन्धिः कदा भवति ?
(i)
स्वरस्य स्वरयोगे
(ii) व्यञ्जनस्य स्वरयोगे
(iii) स्वरस्य व्यञ्जनयोगे
(iv) विसर्गस्य स्वरयोगे

4. “वाक् + ईशः = वागीशः” इति उदाहरणं कस्य सन्धेः अस्ति ?
(i)
स्वरसन्धिः
(ii) व्यञ्जनसन्धिः
(iii) विसर्गसन्धिः
(iv) न कस्यचित्

5. “मनः + हरः = मनोहरः” इति कस्य सन्धेः उदाहरणम् ?
(i)
स्वरसन्धिः
(ii) व्यञ्जनसन्धिः
(iii) विसर्गसन्धिः
(iv) गुणसन्धिः

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत। 

1. ‘सन्धिः’ शब्दः _____________ + धि इति द्वाभ्यां पदाभ्यां निर्मितः अस्ति। (सम् / सम)

2. स्वरस्य स्वरयोगे यः विकारः भवति सः _____________ इति कथ्यते। (स्वरसन्धिः / व्यञ्जनसन्धिः)

3. ‘निः + बलः = निर्बलः’ इति _____________ सन्धेः उदाहरणम् अस्ति। (विसर्ग / व्यञ्जन)

4.  व्यञ्जनयोः योगे यः विकारः सः _____________ सन्धिः। (व्यञ्जन / स्वर)

5. ‘गङ्गा + उदकम् = गङ्गोदकम्’ इति _____________ सन्धेः उदाहरणम् अस्ति। (स्वरसन्धिः / विसर्गसन्धिः)

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. सन्धिः कति प्रकारा अस्ति ?

2. स्वरसन्धेः एकं उदाहरणं लिख।

3. व्यञ्जनसन्धेः उदाहरणं किम् ?

4. विसर्गसन्धेः उदाहरणं किम् ?

5. ‘सम् + धा’ इत्यस्मात् कः शब्दः निष्पन्नः ?

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. सन्धिः किम् ? तस्य व्युत्पत्तिः कथं भवति ?

2सन्धेः प्रमुखाः भेदाः के के ?

3. स्वरसन्धेः लक्षणं लिखत।

4. व्यञ्जनसन्धेः परिभाषा उदाहरणेन सह लिखत।

5. विसर्गसन्धेः परिभाषा लिखत उदाहरणेन सह।

The document Worksheet: सन्धि | संस्कृत कक्षा 9 (Sanskrit Class 9) is a part of the Class 9 Course संस्कृत कक्षा 9 (Sanskrit Class 9).
All you need of Class 9 at this link: Class 9
38 videos|113 docs|22 tests

FAQs on Worksheet: सन्धि - संस्कृत कक्षा 9 (Sanskrit Class 9)

1. सन्धिः कः अस्ति?
Ans. सन्धिः संस्कृतभाषायाम् एकः महत्वपूर्णः विषयः अस्ति, यः वर्णानां या शब्दानां युज्यते। सन्धिः विशेषतः तदनुसारं शब्देषु यथा समासः, संधि, तथा च विभक्तिः इत्यादयः विषयाः समाहिताः सन्ति।
2. सन्धिं कः प्रकारः अस्ति?
Ans. सन्धिः त्रिभागं विभक्तः अस्ति - पूर्णसन्धिः, अपूर्णसन्धिः, तथा च विशेषसन्धिः। पूर्णसन्धिः यः यद्वर्णाद्वयस्य संयोगात् निर्मितः, अपूर्णसन्धिः यः केवलं स्वराणां संयोगात्, च विशेषसन्धिः यः विशेष स्थितिषु प्रकटः अस्ति।
3. सन्धिनियमाः किं-कीं सन्ति?
Ans. सन्धिनियमाः किञ्चित् प्रमुखाः सन्ति यथा - स्वर-सन्धिः, व्यञ्जन-सन्धिः, तथा च द्विज्ञक-सन्धिः। प्रत्येकं नियमं विशेषार्थं योजितं अस्ति, यः शब्दनिर्माणे सहायकः अस्ति।
4. सन्धिं शिक्षायाम् किन्तु कस्मिन् प्रकारे उपयुक्तः अस्ति?
Ans. सन्धिः शिक्षायाम् विशेषतः संस्कृतभाषायाः व्याकरणे उपयुक्तः अस्ति, यः छात्राणां शब्दकोशस्य विकासे, लेखनकौशलस्य वृद्धौ च साहाय्यं करोति।
5. सन्धिं अभ्यासाय किं विशेषं शिक्षायते?
Ans. सन्धिं अभ्यासाय विशेषं शिक्षायते यः छात्राणां सम्यक् ज्ञानं ददाति, यः तानां सन्धि-नियमानाम् अवबोधनं, तथा च व्याकरणस्य सम्यक् उपयोजनम् उपदिशति।
Related Searches

video lectures

,

MCQs

,

Worksheet: सन्धि | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Sample Paper

,

Worksheet: सन्धि | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

practice quizzes

,

Summary

,

pdf

,

study material

,

mock tests for examination

,

Extra Questions

,

Important questions

,

Previous Year Questions with Solutions

,

Objective type Questions

,

Viva Questions

,

Free

,

shortcuts and tricks

,

Semester Notes

,

Exam

,

past year papers

,

Worksheet: सन्धि | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

ppt

;