1. ‘सन्धि’ शब्दस्य अर्थः कः अस्ति ?
(i) पृथक्करणम्
(ii) मेलः
(iii) चलनम्
(iv) लेखनम्
उत्तरम्: (ii) मेलः
2. ‘सन्धि’ शब्दः केन निर्मितः अस्ति ?
(i) सम् + धि
(ii) सम् + धा
(iii) सम् + दी
(iv) सम् + ध्यै
उत्तरम्: (ii) सम् + धा
3. स्वरसन्धिः कदा भवति ?
(i) स्वरस्य स्वरयोगे
(ii) व्यञ्जनस्य स्वरयोगे
(iii) स्वरस्य व्यञ्जनयोगे
(iv) विसर्गस्य स्वरयोगे
उत्तरम्: (i) स्वरस्य स्वरयोगे
4. “वाक् + ईशः = वागीशः” इति उदाहरणं कस्य सन्धेः अस्ति ?
(i) स्वरसन्धिः
(ii) व्यञ्जनसन्धिः
(iii) विसर्गसन्धिः
(iv) न कस्यचित्
उत्तरम्: (i) स्वरसन्धिः
5. “मनः + हरः = मनोहरः” इति कस्य सन्धेः उदाहरणम् ?
(i) स्वरसन्धिः
(ii) व्यञ्जनसन्धिः
(iii) विसर्गसन्धिः
(iv) गुणसन्धिः
उत्तरम्: (iv) गुणसन्धिः
1. ‘सन्धिः’ शब्दः _____________ + धि इति द्वाभ्यां पदाभ्यां निर्मितः अस्ति। (सम् / सम)
उत्तरम्: सम्
2. स्वरस्य स्वरयोगे यः विकारः भवति सः _____________ इति कथ्यते। (स्वरसन्धिः / व्यञ्जनसन्धिः)
उत्तरम्: स्वरसन्धिः
3. ‘निः + बलः = निर्बलः’ इति _____________ सन्धेः उदाहरणम् अस्ति। (विसर्ग / व्यञ्जन)
उत्तरम्: व्यञ्जन
4. व्यञ्जनयोः योगे यः विकारः सः _____________ सन्धिः। (व्यञ्जन / स्वर)
उत्तरम्: व्यञ्जन
5. ‘गङ्गा + उदकम् = गङ्गोदकम्’ इति _____________ सन्धेः उदाहरणम् अस्ति। (स्वरसन्धिः / विसर्गसन्धिः)
उत्तरम्: स्वरसन्धिः
1. सन्धिः कति प्रकारा अस्ति ?
उत्तरम्: त्रयः (३)
2. स्वरसन्धेः एकं उदाहरणं लिख।
उत्तरम्: रामः + ईशः = रामेशः
3. व्यञ्जनसन्धेः उदाहरणं किम् ?
उत्तरम्: निः + शक्ति = निषक्ति
4. विसर्गसन्धेः उदाहरणं किम् ?
उत्तरम्: गुरुः + अस्ति = गुरुरस्ति
5. ‘सम् + धा’ इत्यस्मात् कः शब्दः निष्पन्नः ?
उत्तरम्: सन्धिः
1. सन्धिः किम् ? तस्य व्युत्पत्तिः कथं भवति ?
उत्तरम्: ‘सन्धिः’ इति शब्दः ‘सम् + धा’ इत्यस्मात् निष्पन्नः अस्ति।
अस्य अर्थः “संयोगः” अथवा “मेलः” इति भवति।
यदा द्वयोः पदयोः वा वर्णयोः संयोगः क्रियते तदा तत्र विकारः दृश्यते।
एषः विकारः ‘सन्धिः’ इति कथ्यते।
2. सन्धेः प्रमुखाः भेदाः के के ?
उत्तरम्: सन्धेः मुख्यतया त्रयः भेदाः सन्ति —
(१) स्वरसन्धिः, (२) व्यञ्जनसन्धिः, (३) विसर्गसन्धिः।
स्वरसन्धिः स्वरयोः संयोगे भवति, व्यञ्जनसन्धिः व्यञ्जनयोः संयोगे।
विसर्गसन्धिः विसर्गस्य परे स्वरादौ परिवर्तनं दर्शयति।
3. स्वरसन्धेः लक्षणं लिखत।
उत्तरम्: यदा एकः स्वरः अपरस्मिन् स्वरस्य संयोगे विकारं करोति, तदा सः स्वरसन्धिः इति कथ्यते।
अत्र स्वरयोः मिलनेन नूतनः स्वरः उत्पद्यते।
उदाहरणम् — रामः + ईशः = रामेशः, वाक् + ईशः = वागीशः।
एषः सन्धिः उच्चारणसौकर्यं जनयति।
4. व्यञ्जनसन्धेः परिभाषा उदाहरणेन सह लिखत।
उत्तरम्: यदा एकस्य व्यञ्जनस्य परस्मिन् व्यञ्जने संयोगः भवति तदा व्यञ्जनसन्धिः भवति।
अत्र व्यञ्जनयोः मेलने उच्चारणसुलभता हेतु विकारः दृश्यते।
उदाहरणम् — निः + शक्ति = निषक्ति, तद् + जनः = तज्जनः।
एषः सन्धिः व्यञ्जनानां सुस्वरूपसंयोगं दर्शयति।
5. विसर्गसन्धेः परिभाषा लिखत उदाहरणेन सह।
उत्तरम्: विसर्गस्य परे स्वरादौ यः विकारः भवति सः विसर्गसन्धिः इति कथ्यते।
अत्र विसर्गः स्वरयोगे प्रायः ‘र्’ अथवा ‘ओ’ रूपं गृह्णाति।
उदाहरणम् — गुरुः + अस्ति = गुरुरस्ति, मनः + हरः = मनोहरः।
एषः सन्धिः वाक्ये मधुरता निर्माणं करोति।
38 videos|146 docs|22 tests
|
1. सन्धिः किं अस्ति? | ![]() |
2. सन्धीनि कति प्रकाराणि सन्ति? | ![]() |
3. सन्धिं कस्य उपयुक्तं अस्ति? | ![]() |
4. सन्धिः शिक्षायाम् कस्य प्रकारे उपयोज्यते? | ![]() |
5. सन्धिनां उदाहरणानि कानि सन्ति? | ![]() |