Class 9 Exam  >  Class 9 Notes  >  संस्कृत कक्षा 9 (Sanskrit Class 9)  >  Worksheet Solutions: शब्‍दरूप सामान्‍य परिचय

Worksheet Solutions: शब्‍दरूप सामान्‍य परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत।

1. “राम” शब्दः कस्य उदाहरणम् अस्ति ?
(i) 
अकारान्त पुल्लिङ्गः
(ii) इकारान्त स्त्रीलिङ्गः
(iii) उकारान्त नपुंसकलिङ्गः
(iv) ऋकारान्त स्त्रीलिङ्गः
उत्तरम्: (i) अकारान्त पुल्लिङ्गः

2. “नदी” शब्दस्य लिङ्गं किम् ?
(i)
पुल्लिङ्गः
(ii) स्त्रीलिङ्गः
(iii) नपुंसकलिङ्गः
(iv) द्विलिङ्गः
उत्तरम्: (ii) स्त्रीलिङ्गः

3. “फल” शब्दः कस्य रूपं दर्शयति ?
(i) अकारान्त नपुंसकलिङ्गम्
(ii) इकारान्त पुल्लिङ्गम्
(iii) ऋकारान्त स्त्रीलिङ्गम्
(iv) उकारान्त पुल्लिङ्गम्
उत्तरम्: (i) अकारान्त नपुंसकलिङ्गम्

4. “कवि” शब्दस्य तुल्यशब्दः कः ?
(i) हरि
(ii) रमा
(iii) फलम्
(iv) नद्या
उत्तरम्: (iii) इदम्

5. “एषः” शब्दः कस्य सर्वनामस्य रूपम् अस्ति ?
(i) 
तत्
(ii) यत्
(iii) इदम्
उत्तरम्: (iv) अस्मद्

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत। 

1. “राम” शब्दः ____________ लिङ्गस्य उदाहरणम् अस्ति। (पुल्लिङ्ग / स्त्रीलिङ्ग)
उत्तरम्: पुल्लिङ्गस्य

2. “नदी” शब्दः ____________ लिङ्गस्य उदाहरणम् अस्ति। (नपुंसकलिङ्ग / स्त्रीलिङ्ग)
उत्तरम्: स्त्रीलिङ्गस्य

3. “फल” शब्दः ____________ अन्त नपुंसकलिङ्ग शब्दः अस्ति। (अ / इ)
उत्तरम्: 

4. “कवि” शब्दः ____________ अन्तः पुल्लिङ्ग शब्दः अस्ति। (इ / उ)
उत्तरम्: 

5. “मातृ” शब्दः ____________ अन्तः स्त्रीलिङ्ग शब्दः अस्ति। (ऋ / अ)
उत्तरम्: 

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत। 

1. “फल” शब्दस्य लिङ्गं किम् ?
उत्तरम्: नपुंसकलिङ्गम्

2. “हरि” शब्दस्य अन्त्यवर्णः कः ?
उत्तरम्: 

3. “रमा” शब्दः केन लिङ्गेन युक्तः अस्ति ?
उत्तरम्: स्त्रीलिङ्गेन

4. “एतत्” शब्दः कस्य प्रकारः अस्ति ?

उत्तरम्: सर्वनामशब्दः

5. “मातृ” शब्दः कस्मिन् लिङ्गे भवति ?
उत्तरम्: स्त्रीलिङ्गे

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत। 

1. संज्ञा शब्दानां रूपपरिवर्तनं किं सूचयति ?
उत्तरम्: संज्ञा शब्दानां रूपपरिवर्तनं लिङ्ग, वचन, विभक्ति इत्यादीनां परिवर्तनं सूचयति।
एतेन शब्दस्य वाक्ये स्थितिः तथा तस्य कार्यं ज्ञायते।
उदाहरणतः — रामः पठति, रामं पश्यामि इत्यादि।
अतः रूपपरिवर्तनं अर्थभेदं दर्शयति।

2. विभक्त्यन्त रूपाणि संस्कृते किमर्थं प्रयुज्यन्ते ?
उत्तरम्: संस्कृते विभक्त्यन्त रूपाणि पदानां परस्परसम्बन्धं दर्शयितुं प्रयुज्यन्ते।
एतेन कर्ता, कर्म, करणं, सम्प्रदानं, अपादानं, अधिकरणं च ज्ञायते।
विभक्त्यन्त रूपैः वाक्यस्य अर्थः स्पष्टः भवति।
उदाहरणतः — रामः फलं खादति इति वाक्ये ‘रामः’ कर्ता, ‘फलं’ कर्म भवति।

3. “अस्मद्” शब्दस्य प्रयोगः कदा भवति ?
उत्तरम्: “अस्मद्” शब्दः आत्मसंबोधनार्थं प्रयुज्यते।
यदा वक्ता स्वयमेव विषयः भवति तदा अस्मद् शब्दः प्रयोगं गच्छति।
अस्य रूपाणि — अहम्, आवाम्, वयम् इत्यादि भवन्ति।
उदाहरणम् — अहं पठामि, वयं गच्छामः।

4. “तत्” सर्वनामशब्दस्य स्त्रीलिङ्ग रूपाणि कथं भवन्ति ?
उत्तरम्: “तत्” सर्वनामशब्दस्य स्त्रीलिङ्ग रूपाणि — सा, तस्याः, तया, तस्यै, ताम् इत्यादि भवन्ति।
एतानि रूपाणि स्त्रीलिङ्ग संज्ञाशब्दैः सह प्रयुज्यन्ते।
उदाहरणम् — सा सीता पठति, तस्याः गृहम् सुन्दरम् अस्ति।
अतः “तत्” शब्दः लिङ्गानुसारं रूपं परिवर्तयति।

5. विशेषणशब्दानां रूपपरिवर्तनं संज्ञाशब्दैः सह कथं भवति ?
उत्तरम्: विशेषणशब्दाः यथालिङ्गं, वचनं, विभक्तिं च संज्ञाशब्दैः सह रूपं परिवर्तयन्ति।
एतेन विशेषणं संज्ञाशब्देन सह सुसंगतं भवति।
उदाहरणम् — सुन्दरः रामः, सुन्दरा सीता, सुन्दरं फलम्।
अतः विशेषणशब्दस्य रूपं संज्ञाशब्देन निर्धारितं भवति।

The document Worksheet Solutions: शब्‍दरूप सामान्‍य परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9) is a part of the Class 9 Course संस्कृत कक्षा 9 (Sanskrit Class 9).
All you need of Class 9 at this link: Class 9
38 videos|146 docs|22 tests

FAQs on Worksheet Solutions: शब्‍दरूप सामान्‍य परिचय - संस्कृत कक्षा 9 (Sanskrit Class 9)

1. शब्‍दरूप के क्या विशेषताएँ होती हैं?
Ans. शब्‍दरूप में शब्दों के भिन्न-भिन्न रूपों का विवरण होता है, जैसे कि संज्ञा, सर्वनाम, विशेषण, क्रिया आदि। यह हमें शब्दों के विभिन्न रूपों और उनके प्रयोग के बारे में जानकारी देता है। उदाहरण के लिए, एक संज्ञा के बहुवचन, स्त्रीलिंग और पुल्लिंग रूप को जानकर हम सही वाक्य का निर्माण कर सकते हैं।
2. शब्‍दरूप का अध्ययन क्यों आवश्यक है?
Ans. शब्‍दरूप का अध्ययन भाषा के सही प्रयोग के लिए आवश्यक है। यह हमें शब्दों के सही रूपों और उनके अर्थ को समझने में मदद करता है। इसके माध्यम से हम अपने लेखन और वाचन को अधिक प्रभावशाली बना सकते हैं, जिससे संवाद में स्पष्टता आती है।
3. शब्‍दरूप की मुख्य श्रेणियाँ कौन-सी हैं?
Ans. शब्‍दरूप की मुख्य श्रेणियाँ संज्ञा (Noun), सर्वनाम (Pronoun), विशेषण (Adjective), क्रिया (Verb) और विशेष क्रिया (Adverb) हैं। प्रत्येक श्रेणी के अंतर्गत विभिन्न रूप होते हैं, जैसे कि संज्ञा के लिए एकवचन और बहुवचन, जबकि क्रिया के लिए भूतकाल, वर्तमानकाल और भविष्यकाल के रूप होते हैं।
4. शब्‍दरूप का अभ्यास कैसे किया जा सकता है?
Ans. शब्‍दरूप का अभ्यास करने के लिए विभिन्न पाठ्यपुस्तकों, शब्दकोशों और ऑनलाइन संसाधनों का उपयोग किया जा सकता है। शब्दों के रूपों को लिखना, उनका उच्चारण करना और विभिन्न वाक्यों में उनका प्रयोग करना अभ्यास के अच्छे तरीके हैं। इसके अतिरिक्त, प्रश्नपत्रों और मॉक टेस्ट के माध्यम से भी अभ्यास किया जा सकता है।
5. शब्‍दरूप का उपयोग कैसे किया जाता है?
Ans. शब्‍दरूप का उपयोग भाषा में शब्दों के सही रूपों को पहचानने और उन्हें सही सन्दर्भ में प्रयोग करने के लिए किया जाता है। यह लेखन और बोलने में स्पष्टता लाता है और संवाद को प्रभावी बनाता है। उदाहरण के लिए, यदि हम एक स्त्रीलिंग शब्द का प्रयोग कर रहे हैं, तो हमें उसके सही रूप का चयन करना होगा।
Related Searches

Semester Notes

,

Summary

,

Worksheet Solutions: शब्‍दरूप सामान्‍य परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

shortcuts and tricks

,

Extra Questions

,

mock tests for examination

,

pdf

,

practice quizzes

,

video lectures

,

Previous Year Questions with Solutions

,

Worksheet Solutions: शब्‍दरूप सामान्‍य परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Worksheet Solutions: शब्‍दरूप सामान्‍य परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

MCQs

,

Free

,

ppt

,

past year papers

,

Viva Questions

,

Exam

,

Important questions

,

study material

,

Objective type Questions

,

Sample Paper

;