1. “राम” शब्दः कस्य उदाहरणम् अस्ति ?
(i) अकारान्त पुल्लिङ्गः
(ii) इकारान्त स्त्रीलिङ्गः
(iii) उकारान्त नपुंसकलिङ्गः
(iv) ऋकारान्त स्त्रीलिङ्गः
उत्तरम्: (i) अकारान्त पुल्लिङ्गः
2. “नदी” शब्दस्य लिङ्गं किम् ?
(i) पुल्लिङ्गः
(ii) स्त्रीलिङ्गः
(iii) नपुंसकलिङ्गः
(iv) द्विलिङ्गः
उत्तरम्: (ii) स्त्रीलिङ्गः
3. “फल” शब्दः कस्य रूपं दर्शयति ?
(i) अकारान्त नपुंसकलिङ्गम्
(ii) इकारान्त पुल्लिङ्गम्
(iii) ऋकारान्त स्त्रीलिङ्गम्
(iv) उकारान्त पुल्लिङ्गम्
उत्तरम्: (i) अकारान्त नपुंसकलिङ्गम्
4. “कवि” शब्दस्य तुल्यशब्दः कः ?
(i) हरि
(ii) रमा
(iii) फलम्
(iv) नद्या
उत्तरम्: (iii) इदम्
5. “एषः” शब्दः कस्य सर्वनामस्य रूपम् अस्ति ?
(i) तत्
(ii) यत्
(iii) इदम्
उत्तरम्: (iv) अस्मद्
1. “राम” शब्दः ____________ लिङ्गस्य उदाहरणम् अस्ति। (पुल्लिङ्ग / स्त्रीलिङ्ग)
उत्तरम्: पुल्लिङ्गस्य
2. “नदी” शब्दः ____________ लिङ्गस्य उदाहरणम् अस्ति। (नपुंसकलिङ्ग / स्त्रीलिङ्ग)
उत्तरम्: स्त्रीलिङ्गस्य
3. “फल” शब्दः ____________ अन्त नपुंसकलिङ्ग शब्दः अस्ति। (अ / इ)
उत्तरम्: अ
4. “कवि” शब्दः ____________ अन्तः पुल्लिङ्ग शब्दः अस्ति। (इ / उ)
उत्तरम्: इ
5. “मातृ” शब्दः ____________ अन्तः स्त्रीलिङ्ग शब्दः अस्ति। (ऋ / अ)
उत्तरम्: ऋ
1. “फल” शब्दस्य लिङ्गं किम् ?
उत्तरम्: नपुंसकलिङ्गम्
2. “हरि” शब्दस्य अन्त्यवर्णः कः ?
उत्तरम्: इ
3. “रमा” शब्दः केन लिङ्गेन युक्तः अस्ति ?
उत्तरम्: स्त्रीलिङ्गेन
4. “एतत्” शब्दः कस्य प्रकारः अस्ति ?
उत्तरम्: सर्वनामशब्दः
5. “मातृ” शब्दः कस्मिन् लिङ्गे भवति ?
उत्तरम्: स्त्रीलिङ्गे
1. संज्ञा शब्दानां रूपपरिवर्तनं किं सूचयति ?
उत्तरम्: संज्ञा शब्दानां रूपपरिवर्तनं लिङ्ग, वचन, विभक्ति इत्यादीनां परिवर्तनं सूचयति।
एतेन शब्दस्य वाक्ये स्थितिः तथा तस्य कार्यं ज्ञायते।
उदाहरणतः — रामः पठति, रामं पश्यामि इत्यादि।
अतः रूपपरिवर्तनं अर्थभेदं दर्शयति।
2. विभक्त्यन्त रूपाणि संस्कृते किमर्थं प्रयुज्यन्ते ?
उत्तरम्: संस्कृते विभक्त्यन्त रूपाणि पदानां परस्परसम्बन्धं दर्शयितुं प्रयुज्यन्ते।
एतेन कर्ता, कर्म, करणं, सम्प्रदानं, अपादानं, अधिकरणं च ज्ञायते।
विभक्त्यन्त रूपैः वाक्यस्य अर्थः स्पष्टः भवति।
उदाहरणतः — रामः फलं खादति इति वाक्ये ‘रामः’ कर्ता, ‘फलं’ कर्म भवति।
3. “अस्मद्” शब्दस्य प्रयोगः कदा भवति ?
उत्तरम्: “अस्मद्” शब्दः आत्मसंबोधनार्थं प्रयुज्यते।
यदा वक्ता स्वयमेव विषयः भवति तदा अस्मद् शब्दः प्रयोगं गच्छति।
अस्य रूपाणि — अहम्, आवाम्, वयम् इत्यादि भवन्ति।
उदाहरणम् — अहं पठामि, वयं गच्छामः।
4. “तत्” सर्वनामशब्दस्य स्त्रीलिङ्ग रूपाणि कथं भवन्ति ?
उत्तरम्: “तत्” सर्वनामशब्दस्य स्त्रीलिङ्ग रूपाणि — सा, तस्याः, तया, तस्यै, ताम् इत्यादि भवन्ति।
एतानि रूपाणि स्त्रीलिङ्ग संज्ञाशब्दैः सह प्रयुज्यन्ते।
उदाहरणम् — सा सीता पठति, तस्याः गृहम् सुन्दरम् अस्ति।
अतः “तत्” शब्दः लिङ्गानुसारं रूपं परिवर्तयति।
5. विशेषणशब्दानां रूपपरिवर्तनं संज्ञाशब्दैः सह कथं भवति ?
उत्तरम्: विशेषणशब्दाः यथालिङ्गं, वचनं, विभक्तिं च संज्ञाशब्दैः सह रूपं परिवर्तयन्ति।
एतेन विशेषणं संज्ञाशब्देन सह सुसंगतं भवति।
उदाहरणम् — सुन्दरः रामः, सुन्दरा सीता, सुन्दरं फलम्।
अतः विशेषणशब्दस्य रूपं संज्ञाशब्देन निर्धारितं भवति।
38 videos|146 docs|22 tests
|
1. शब्दरूप के क्या विशेषताएँ होती हैं? | ![]() |
2. शब्दरूप का अध्ययन क्यों आवश्यक है? | ![]() |
3. शब्दरूप की मुख्य श्रेणियाँ कौन-सी हैं? | ![]() |
4. शब्दरूप का अभ्यास कैसे किया जा सकता है? | ![]() |
5. शब्दरूप का उपयोग कैसे किया जाता है? | ![]() |