Class 9 Exam  >  Class 9 Notes  >  संस्कृत कक्षा 9 (Sanskrit Class 9)  >  Worksheet: शब्‍दरूप सामान्‍य परिचय

Worksheet: शब्‍दरूप सामान्‍य परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत।

1. “राम” शब्दः कस्य उदाहरणम् अस्ति ?
(i) 
अकारान्त पुल्लिङ्गः
(ii) इकारान्त स्त्रीलिङ्गः
(iii) उकारान्त नपुंसकलिङ्गः
(iv) ऋकारान्त स्त्रीलिङ्गः

2. “नदी” शब्दस्य लिङ्गं किम् ?
(i)
पुल्लिङ्गः
(ii) स्त्रीलिङ्गः
(iii) नपुंसकलिङ्गः
(iv) द्विलिङ्गः

3. “फल” शब्दः कस्य रूपं दर्शयति ?
(i) अकारान्त नपुंसकलिङ्गम्
(ii) इकारान्त पुल्लिङ्गम्
(iii) ऋकारान्त स्त्रीलिङ्गम्
(iv) उकारान्त पुल्लिङ्गम्

4. “कवि” शब्दस्य तुल्यशब्दः कः ?
(i) हरि
(ii) रमा
(iii) फलम्
(iv) नद्या

5. “एषः” शब्दः कस्य सर्वनामस्य रूपम् अस्ति ?
(i) 
तत्
(ii) यत्
(iii) इदम्
(iv) अस्मद्

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत। 

1. “राम” शब्दः ____________ लिङ्गस्य उदाहरणम् अस्ति। (पुल्लिङ्ग / स्त्रीलिङ्ग)

2. “नदी” शब्दः ____________ लिङ्गस्य उदाहरणम् अस्ति। (नपुंसकलिङ्ग / स्त्रीलिङ्ग)

3. “फल” शब्दः ____________ अन्त नपुंसकलिङ्ग शब्दः अस्ति। (अ / इ)

4. “कवि” शब्दः ____________ अन्तः पुल्लिङ्ग शब्दः अस्ति। (इ / उ)

5. “मातृ” शब्दः ____________ अन्तः स्त्रीलिङ्ग शब्दः अस्ति। (ऋ / अ)

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत। 

1. “फल” शब्दस्य लिङ्गं किम् ?

2. “हरि” शब्दस्य अन्त्यवर्णः कः ?

3. “रमा” शब्दः केन लिङ्गेन युक्तः अस्ति ?

4. “एतत्” शब्दः कस्य प्रकारः अस्ति ?

5. “मातृ” शब्दः कस्मिन् लिङ्गे भवति ?

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत। 

1. संज्ञा शब्दानां रूपपरिवर्तनं किं सूचयति ?

2. विभक्त्यन्त रूपाणि संस्कृते किमर्थं प्रयुज्यन्ते ?

3. “अस्मद्” शब्दस्य प्रयोगः कदा भवति ?

4. “तत्” सर्वनामशब्दस्य स्त्रीलिङ्ग रूपाणि कथं भवन्ति ?

5. विशेषणशब्दानां रूपपरिवर्तनं संज्ञाशब्दैः सह कथं भवति ?

The document Worksheet: शब्‍दरूप सामान्‍य परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9) is a part of the Class 9 Course संस्कृत कक्षा 9 (Sanskrit Class 9).
All you need of Class 9 at this link: Class 9
38 videos|146 docs|22 tests

FAQs on Worksheet: शब्‍दरूप सामान्‍य परिचय - संस्कृत कक्षा 9 (Sanskrit Class 9)

1. शब्‍दरूपं कः अस्ति?
Ans. शब्‍दरूपं तस्य वस्तुः वा विचारस्य विशेषणं यः भाषायाम् उपयुक्तं भवति। एषः वाक्ये, पदे, वा वाक्यांशे प्रकटितः अस्ति।
2. शब्‍दस्य रूपाणि किम्?
Ans. शब्‍दस्य रूपाणि, विशेषतः व्याकरणे, प्रायः तीन प्रकाराणि भवन्ति - प्रथमा, द्वितीया, चतुर्थी। एषां रूपाणां उपयोगः विशेष अर्थान्वेषणाय आवश्यकः अस्ति।
3. शब्‍दस्य अर्थं कथं ज्ञातुं शक्यते?
Ans. शब्‍दस्य अर्थं ज्ञातुं, तस्य संदर्भे, व्याकरणे, च प्रयोगे ध्यानं दातव्यं। शब्‍दकोशः वा अन्यानि श्रोतृसाधनानि उपयुज्य सहायकं सन्ति।
4. शब्‍दविज्ञानस्य उपकारः कः अस्ति?
Ans. शब्‍दविज्ञानस्य उपकारः, भाषायाः सम्यक् प्रयोगं, रचनात्मकता च वर्धयति। एषः शिक्षायाम् उपयोगः, संवादे च अत्यन्तं महत्वपूर्णः अस्ति।
5. शब्‍दस्य प्रयोगः कथं शिक्षायाम् महत्त्वपूर्णः अस्ति?
Ans. शब्‍दस्य प्रयोगः शिक्षायाम् महत्वपूर्णः अस्ति, यः बालकानां विचारशक्ति, संवाद कौशलं च वर्धयति। यः सहायकः अस्ति शुद्ध भाषायाः विकासाय।
Related Searches

video lectures

,

Free

,

mock tests for examination

,

Previous Year Questions with Solutions

,

MCQs

,

pdf

,

Exam

,

study material

,

Important questions

,

shortcuts and tricks

,

practice quizzes

,

Viva Questions

,

ppt

,

Sample Paper

,

Worksheet: शब्‍दरूप सामान्‍य परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Objective type Questions

,

Semester Notes

,

past year papers

,

Worksheet: शब्‍दरूप सामान्‍य परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Summary

,

Extra Questions

,

Worksheet: शब्‍दरूप सामान्‍य परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9)

;