1. “राम” शब्दः कस्य उदाहरणम् अस्ति ?
(i) अकारान्त पुल्लिङ्गः
(ii) इकारान्त स्त्रीलिङ्गः
(iii) उकारान्त नपुंसकलिङ्गः
(iv) ऋकारान्त स्त्रीलिङ्गः
2. “नदी” शब्दस्य लिङ्गं किम् ?
(i) पुल्लिङ्गः
(ii) स्त्रीलिङ्गः
(iii) नपुंसकलिङ्गः
(iv) द्विलिङ्गः
3. “फल” शब्दः कस्य रूपं दर्शयति ?
(i) अकारान्त नपुंसकलिङ्गम्
(ii) इकारान्त पुल्लिङ्गम्
(iii) ऋकारान्त स्त्रीलिङ्गम्
(iv) उकारान्त पुल्लिङ्गम्
4. “कवि” शब्दस्य तुल्यशब्दः कः ?
(i) हरि
(ii) रमा
(iii) फलम्
(iv) नद्या
5. “एषः” शब्दः कस्य सर्वनामस्य रूपम् अस्ति ?
(i) तत्
(ii) यत्
(iii) इदम्
(iv) अस्मद्
1. “राम” शब्दः ____________ लिङ्गस्य उदाहरणम् अस्ति। (पुल्लिङ्ग / स्त्रीलिङ्ग)
2. “नदी” शब्दः ____________ लिङ्गस्य उदाहरणम् अस्ति। (नपुंसकलिङ्ग / स्त्रीलिङ्ग)
3. “फल” शब्दः ____________ अन्त नपुंसकलिङ्ग शब्दः अस्ति। (अ / इ)
4. “कवि” शब्दः ____________ अन्तः पुल्लिङ्ग शब्दः अस्ति। (इ / उ)
5. “मातृ” शब्दः ____________ अन्तः स्त्रीलिङ्ग शब्दः अस्ति। (ऋ / अ)
1. “फल” शब्दस्य लिङ्गं किम् ?
2. “हरि” शब्दस्य अन्त्यवर्णः कः ?
3. “रमा” शब्दः केन लिङ्गेन युक्तः अस्ति ?
4. “एतत्” शब्दः कस्य प्रकारः अस्ति ?
5. “मातृ” शब्दः कस्मिन् लिङ्गे भवति ?
1. संज्ञा शब्दानां रूपपरिवर्तनं किं सूचयति ?
2. विभक्त्यन्त रूपाणि संस्कृते किमर्थं प्रयुज्यन्ते ?
3. “अस्मद्” शब्दस्य प्रयोगः कदा भवति ?
4. “तत्” सर्वनामशब्दस्य स्त्रीलिङ्ग रूपाणि कथं भवन्ति ?
5. विशेषणशब्दानां रूपपरिवर्तनं संज्ञाशब्दैः सह कथं भवति ?
38 videos|146 docs|22 tests
|
1. शब्दरूपं कः अस्ति? | ![]() |
2. शब्दस्य रूपाणि किम्? | ![]() |
3. शब्दस्य अर्थं कथं ज्ञातुं शक्यते? | ![]() |
4. शब्दविज्ञानस्य उपकारः कः अस्ति? | ![]() |
5. शब्दस्य प्रयोगः कथं शिक्षायाम् महत्त्वपूर्णः अस्ति? | ![]() |