1. कः लकारः वर्तमानकाले क्रियायाः सूचकः अस्ति ?
(i) लङ्
(ii) लट्
(iii) लिट्
(iv) लृट्
उत्तरम्: (ii) लट्
2. ‘गच्छति’ इत्यस्य धातु: कः ?
(i) गम्
(ii) पठ्
(iii) कृ
(iv) स्था
उत्तरम्: (i) गम्
3. कः लकारः भूतकाले कर्मकृत्यं दर्शयति ?
(i) लृट्
(ii) लङ्
(iii) लोट्
(iv) लुट्
उत्तरम्: (ii) लङ्
4. प्रथमपुरुषः कस्य अन्तर्गतः भवति ?
(i) अस्मद्
(ii) युष्मद्
(iii) शेषः कर्ता
(iv) केवलः एकः
उत्तरम्: (iii) शेषः कर्ता
5. परस्मैपदी धातु: कः ?
(i) पठ्
(ii) लभ्
(iii) सेव्
(iv) वृत्
उत्तरम्: (i) पठ्
1. बालकः प्रतिदिन __________ पठति। (पठ् / गम्)
उत्तरम्: पठति
2. कर्ता क्रियायाः फलम् __________ लभते। (स्वयं / अन्यः)
उत्तरम्: अन्यः
3. भविष्यम् क्रियायाः लकारः __________ अस्ति। (लृट् / लिट्)
उत्तरम्: लृट्
4. प्रथमपुरुषे __________ कर्ता: नास्ति। (अस्मद् / शेषः)
उत्तरम्: अस्मद्
5. आत्मनेपदी धातु: फलम् __________ गच्छति। (कर्तृ / कर्म)
उत्तरम्: कर्तृ
1. ‘भवति’ इत्यस्य धातु: ?
उत्तरम्: भू
2. लोट् लकारस्य अर्थः ?
उत्तरम्: आज्ञा / आज्ञापूर्वक आदेश
3. द्विवचनस्य उदाहरणं ?
उत्तरम्: रामौ पठतः
4. ‘पिबति’ इत्यस्य धातु: ?
उत्तरम्: पिब्
5. उभयपदी धातु: उदाहरणम् ?
उत्तरम्: सेव्
1. लट् लकारस्य प्रयोगं कथं भवति ?
उत्तरम्: लट् लकारः वर्तमानकाले घटित क्रियायाः सूचकः अस्ति।
यदा कर्ता क्रियाप्रवृत्तौ वर्तमानकाले कार्यं करोति, तदा लट् लकारः प्रयुज्यते।
उदाहरणार्थ, ‘बालकः पठति’ इत्यत्र ‘पठति’ लट् लकारस्य रूपम् अस्ति।
एषः वर्तमानकाले घटित क्रियायाः स्पष्टं बोधयति।
2. लङ् लकारस्य विशेषता किम् ?
उत्तरम्: लङ् लकारः भूतकाले घटित क्रियायाः सूचकः भवति।
एषः कर्मकृत्यं दर्शयति, यथा ‘गच्छत्’ अथवा ‘पठत्’ इत्यादयः।
लङ् लकारे क्रियाप्रवृत्तिः भूतकाले संपन्ना इति बोध्यते।
अतः लङ् लकारः भूतकालस्य विशेषम् सूचकम् अस्ति।
3. परस्मैपदी तथा आत्मनेपदी धातवः कथं भेदयन्ति ?
उत्तरम्: परस्मैपदी धातवः क्रियायाः फलम् अन्यायार्थं प्रददाति।
आत्मनेपदी धातवः क्रियायाः फलम् स्वयं वा आत्मनः लाभार्थं दर्शयन्ति।
उदाहरणार्थ, ‘पठति’ परस्मैपदी, ‘स्मरति’ आत्मनेपदी।
एतादृशे भेदे धातवः कर्तृसंबन्धं स्पष्टं कुर्वन्ति।
4. धातु शब्दस्य मूलार्थं किम् ?
उत्तरम्: धातुः शब्दः मूलाधारं सूचयति, यतः सर्वा: क्रियाः उत्पद्यन्ते।
धातु बिना क्रिया निर्माणं न स्यात्।
उदाहरणार्थ, ‘गम्’ धातु: ‘गच्छति’, ‘गत’ इत्यादीनि रूपानि जनयति।
धातु शब्दः क्रियाप्रवृत्तेः मूलबिन्दु अस्ति।
5. त्रयः पुरूषाः का: सन्ति, तेषां भेदः कथम् ?
उत्तरम्: त्रयः पुरूषाः – प्रथमपुरुषः, मध्यमपुरुषः, अंतिमपुरुषः।
प्रथमपुरुषः – कर्ता स्वयं अस्ति।
मध्यमपुरुषः – त्वं वा युष्मद् कर्ता।
अंतिमपुरुषः – अन्यः वा शेषः कर्ता।
एतानि भेदाः क्रियायाः कर्तृसंबन्धं स्पष्टं कुर्वन्ति।
38 videos|146 docs|22 tests
|
1. धातुरूपः किं अस्ति ? | ![]() |
2. धातुरूपस्य अध्ययनस्य महत्त्वं किम् ? | ![]() |
3. धातुरूपाणां वर्गीकरणं किमर्थं क्रियते ? | ![]() |
4. धातु-रूपाणां उदाहरणानि किम् ? | ![]() |
5. धातुरूपस्य अभ्यासाय कः सर्वोत्तमः उपायः ? | ![]() |