Class 9 Exam  >  Class 9 Notes  >  संस्कृत कक्षा 9 (Sanskrit Class 9)  >  Worksheet Solutions: धातुरूप सामान्‍य परिचय

Worksheet Solutions: धातुरूप सामान्‍य परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत। 

1. कः लकारः वर्तमानकाले क्रियायाः सूचकः अस्ति ?
(i)
लङ्
(ii) लट्
(iii) लिट्
(iv) लृट्
उत्तरम्: (ii) लट्

2. ‘गच्छति’ इत्यस्य धातु: कः ?
(i) 
गम्
(ii) पठ्
(iii) कृ
(iv) स्था
उत्तरम्: (i) गम्

3. कः लकारः भूतकाले कर्मकृत्यं दर्शयति ?
(i)
लृट्
(ii) लङ्
(iii) लोट्
(iv) लुट्
उत्तरम्: (ii) लङ्

4. प्रथमपुरुषः कस्य अन्तर्गतः भवति ?
(i) 
अस्मद्
(ii) युष्मद्
(iii) शेषः कर्ता
(iv) केवलः एकः
उत्तरम्: (iii) शेषः कर्ता

5. परस्मैपदी धातु: कः ?
(i)
पठ्
(ii) लभ्
(iii) सेव्
(iv) वृत्
उत्तरम्: (i) पठ्

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत। 

1. बालकः प्रतिदिन __________ पठति। (पठ् / गम्)
उत्तरम्: पठति

2. कर्ता क्रियायाः फलम् __________ लभते। (स्वयं / अन्यः)
उत्तरम्: अन्यः

3. भविष्यम् क्रियायाः लकारः __________ अस्ति। (लृट् / लिट्)
उत्तरम्: लृट्

4. प्रथमपुरुषे __________ कर्ता: नास्ति। (अस्मद् / शेषः)
उत्तरम्: अस्मद्

5. आत्मनेपदी धातु: फलम् __________ गच्छति। (कर्तृ / कर्म)
उत्तरम्: कर्तृ

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. ‘भवति’ इत्यस्य धातु: ?
उत्तरम्: भू

2. लोट् लकारस्य अर्थः ?
उत्तरम्: आज्ञा / आज्ञापूर्वक आदेश

3. द्विवचनस्य उदाहरणं ?
उत्तरम्: रामौ पठतः

4. ‘पिबति’ इत्यस्य धातु: ?
उत्तरम्: पिब्

5. उभयपदी धातु: उदाहरणम् ?
उत्तरम्: सेव्

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. लट् लकारस्य प्रयोगं कथं भवति ?
उत्तरम्: लट् लकारः वर्तमानकाले घटित क्रियायाः सूचकः अस्ति।
यदा कर्ता क्रियाप्रवृत्तौ वर्तमानकाले कार्यं करोति, तदा लट् लकारः प्रयुज्यते।
उदाहरणार्थ, ‘बालकः पठति’ इत्यत्र ‘पठति’ लट् लकारस्य रूपम् अस्ति।
एषः वर्तमानकाले घटित क्रियायाः स्पष्टं बोधयति।

2. लङ् लकारस्य विशेषता किम् ?
उत्तरम्: लङ् लकारः भूतकाले घटित क्रियायाः सूचकः भवति।
एषः कर्मकृत्यं दर्शयति, यथा ‘गच्छत्’ अथवा ‘पठत्’ इत्यादयः।
लङ् लकारे क्रियाप्रवृत्तिः भूतकाले संपन्ना इति बोध्यते।
अतः लङ् लकारः भूतकालस्य विशेषम् सूचकम् अस्ति।

3. परस्मैपदी तथा आत्मनेपदी धातवः कथं भेदयन्ति ?
उत्तरम्: परस्मैपदी धातवः क्रियायाः फलम् अन्यायार्थं प्रददाति।
आत्मनेपदी धातवः क्रियायाः फलम् स्वयं वा आत्मनः लाभार्थं दर्शयन्ति।
उदाहरणार्थ, ‘पठति’ परस्मैपदी, ‘स्मरति’ आत्मनेपदी।
एतादृशे भेदे धातवः कर्तृसंबन्धं स्पष्टं कुर्वन्ति।

4. धातु शब्दस्य मूलार्थं किम् ?
उत्तरम्: धातुः शब्दः मूलाधारं सूचयति, यतः सर्वा: क्रियाः उत्पद्यन्ते।
धातु बिना क्रिया निर्माणं न स्यात्।
उदाहरणार्थ, ‘गम्’ धातु: ‘गच्छति’, ‘गत’ इत्यादीनि रूपानि जनयति।
धातु शब्दः क्रियाप्रवृत्तेः मूलबिन्दु अस्ति।

5. त्रयः पुरूषाः का: सन्ति, तेषां भेदः कथम् ?
उत्तरम्: त्रयः पुरूषाः – प्रथमपुरुषः, मध्यमपुरुषः, अंतिमपुरुषः।
प्रथमपुरुषः – कर्ता स्वयं अस्ति।
मध्यमपुरुषः – त्वं वा युष्मद् कर्ता।
अंतिमपुरुषः – अन्यः वा शेषः कर्ता।
एतानि भेदाः क्रियायाः कर्तृसंबन्धं स्पष्टं कुर्वन्ति।

The document Worksheet Solutions: धातुरूप सामान्‍य परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9) is a part of the Class 9 Course संस्कृत कक्षा 9 (Sanskrit Class 9).
All you need of Class 9 at this link: Class 9
38 videos|146 docs|22 tests

FAQs on Worksheet Solutions: धातुरूप सामान्‍य परिचय - संस्कृत कक्षा 9 (Sanskrit Class 9)

1. धातुरूपः किं अस्ति ?
Ans. धातुरूपः एकः व्याकरणिक विषयः अस्ति, यः संस्कृतभाषायां धातूनां विभिन्नरूपाणां परिवर्तनं दर्शयति। एषः विषयः विशेषतः कर्तृ, कर्म, उपदेष्टा च इत्यादि विभक्तिषु धातूनां रूपाणां अध्ययनं करोति।
2. धातुरूपस्य अध्ययनस्य महत्त्वं किम् ?
Ans. धातुरूपस्य अध्ययनं संस्कृतभाषायां सम्यक् वाचनं, लेखनं च करणाय आवश्यकं अस्ति। यः छात्राणां व्याकरणिक ज्ञानं वर्धयति, तस्य उपयोगः साहित्ये, संवादे च प्रकटः अस्ति।
3. धातुरूपाणां वर्गीकरणं किमर्थं क्रियते ?
Ans. धातुरूपाणां वर्गीकरणं तेषां धातूनां स्वरूपं, कालं च ज्ञातुं सहायकं अस्ति। एषः वर्गीकरणं छात्राणां धात्वर्थं च सुगमं करोति, यतः एषः विभिन्न कालेषु धातूनां उपयोगं प्रदर्शयति।
4. धातु-रूपाणां उदाहरणानि किम् ?
Ans. धातु-रूपाणां उदाहरणानि "गच्छ" (गच्छति, गच्छामि, गच्छन्ति) "पठ" (पठति, पठामि, पठन्ति) इत्यादीनि सन्ति। एतेषां उदाहरणैः छात्राः धातु-रूपाणां प्रयोगं च स्पष्टं कर्तुं शक्नुवन्ति।
5. धातुरूपस्य अभ्यासाय कः सर्वोत्तमः उपायः ?
Ans. धातुरूपस्य अभ्यासाय सर्वोत्तमः उपायः प्रतिदिनं अभ्याससूत्राणि लेखनं, उदाहरणानि च अध्ययनं अस्ति। पाठ्यपुस्तकैः सह सहायकः अभ्यासः, प्रश्नपत्राणां समाधानं च छात्राणां ज्ञानं वर्धयति।
Related Searches

Free

,

practice quizzes

,

Worksheet Solutions: धातुरूप सामान्‍य परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Important questions

,

Sample Paper

,

Extra Questions

,

mock tests for examination

,

video lectures

,

Viva Questions

,

study material

,

past year papers

,

Exam

,

pdf

,

Previous Year Questions with Solutions

,

ppt

,

Worksheet Solutions: धातुरूप सामान्‍य परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

shortcuts and tricks

,

Semester Notes

,

Worksheet Solutions: धातुरूप सामान्‍य परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

MCQs

,

Summary

,

Objective type Questions

;