Class 9 Exam  >  Class 9 Notes  >  संस्कृत कक्षा 9 (Sanskrit Class 9)  >  Worksheet: प्रत्‍यय

Worksheet: प्रत्‍यय | संस्कृत कक्षा 9 (Sanskrit Class 9) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत। 

1. कृत् प्रत्ययः धातो: अन्ते यः जुडति, सः कः?
(i)
तद्धित प्रत्ययः
(ii) कृत् प्रत्ययः
(iii) स्त्री प्रत्ययः
(iv) उपसर्गः

2. “पठ् + क्त्वा = पठित्वा” इत्यस्य पठित्वा शब्दे कः प्रत्ययः अस्ति?
(i)
कृत्
(ii) तद्धित
(iii) स्त्री
(iv) विभक्ति

3. “आत्मन् + वतुप् = आत्मवान्” इत्यत्र वतुप् प्रत्ययः कस्य प्रकारस्य?
(i)
कृत्
(ii) तद्धित
(iii) स्त्री
(iv) उपसर्ग

4. “अज + टाप् = अजा” इत्यस्मिन् स्त्री प्रत्ययः को वाचयति?
(i) 
पुल्लिंगम् स्त्रीलिंगे परिवर्तयति
(ii) धातुं क्रियायाम् परिवर्तयति
(iii) विशेषणं संज्ञायाम् परिवर्तयति
(iv) सर्वनामं लिंगानुसार परिवर्तयति

5. “दा + तुमुन् = दातुम्” इत्यत्र तुमुन् प्रत्ययः कः प्रकारः?
(i)
कृत्
(ii) तद्धित
(iii) स्त्री
(iv) उपसर्ग

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।

1. पठन् काले मनसि _____________ भवति। (शान्ति / क्लेश)

2. विद्या _____________ शुध्यति। (सत्येन / अविद्यया)

3. कृतकृत्यः जनः सदा _____________ भवति। (सन्तुष्ट / दुःखी)

4. गुणवान् पुरुषः _____________ प्रतिष्ठां प्राप्नोति। (मन्दिरे / लोके)

5. अजा + ॠणम् = _____________ । (अजाकृति / अज)

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. “पठनीयम्” शब्दे कः प्रत्ययः अस्ति?

2. “गुणिनी” शब्दस्य कः लिङ्गः?

3. “दातुम्” शब्दे कः प्रत्ययः प्रयुक्तः?

4. “लक्ष्मीवान्” शब्दे कः प्रकारः प्रत्ययस्य?

5. “त्रिलोकी” शब्दस्य कः स्त्रीलिङ्गरूपः?

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. कृत् प्रत्ययस्य अर्थं कथं व्याख्यातुम्?

2. तद्धित प्रत्ययः संज्ञायाम् कथं प्रयुक्तः?

3. स्त्री प्रत्ययः कस्मिन् प्रकारेण पुल्लिंगं स्त्रीलिंगे परिवर्तयति?

4. “पठित्वा” शब्दस्य निर्माणं कथं जातम्?

5. प्रत्ययाः भाषा-रचनायाम् किं महत्त्वं वहन्ति?

The document Worksheet: प्रत्‍यय | संस्कृत कक्षा 9 (Sanskrit Class 9) is a part of the Class 9 Course संस्कृत कक्षा 9 (Sanskrit Class 9).
All you need of Class 9 at this link: Class 9
38 videos|146 docs|22 tests

FAQs on Worksheet: प्रत्‍यय - संस्कृत कक्षा 9 (Sanskrit Class 9)

1. प्रत्‍ययः कस्त्वम्?
Ans. प्रत्‍ययः एकः व्याकरणीय तत्वः अस्ति यः शब्दस्य अर्थं परिवर्तयति। उदाहरणार्थ, "पढ़" शब्दे "ते" प्रत्‍ययस्य प्रयोगे "पढ़ते" इति रूपं प्राप्यते, यः बहुवचनं सूचयति।
2. प्रत्‍ययाणां प्रकाराः कः कः अस्ति?
Ans. प्रत्‍ययाणां मुख्यतः द्वौ प्रकारौ सन्ति - उपसर्गाः च प्रत्ययाः च। उपसर्गाः शब्दस्य प्रारंभे योज्यन्ते, यथा "उप" शब्दे "उपगम" इत्यस्मिन्, प्रत्ययाः शब्दस्य अन्ते योज्यन्ते, यथा "कर्म" इत्यस्मिन् "कर्मणः" इति।
3. प्रत्‍ययस्य उपयोगः किन्तु कथं करोति?
Ans. प्रत्‍ययस्य उपयोगः शब्दस्य अर्थं स्पष्टं कर्तुं, तस्य रूपं परिवर्तयितुं च साहाय्यं करोति। उदाहरणार्थ, "खेल" शब्दस्य उपरि "खेलते" इति प्रत्‍ययस्य प्रयोगे, शब्दस्य क्रियापदं रूपं प्राप्यते यः क्रियायाम् अभिवृद्धिं सूचयति।
4. प्रत्‍ययाणां अभ्यासस्य महत्त्वं किम् अस्ति?
Ans. प्रत्‍ययाणां अभ्यासः भाषाप्रयोगे आत्मविश्वासं वर्धयति। यः छात्रः प्रत्‍ययाणां ज्ञानं प्राप्नोति, सः वाक्यनिर्माणे अधिकं योग्यः भवति, यत्र सः विविधं साहित्यं पठितुं च समर्थः भवति।
5. प्रत्‍ययः शब्दार्थसंकेतस्य किमर्थं आवश्यकः अस्ति?
Ans. प्रत्‍ययः शब्दार्थसंकेतस्य आवश्यकं कारणं अस्ति यः शब्दस्य व्याकरणिक रूपं स्पष्टं करोति। यः छात्रः प्रत्‍ययस्य प्रयोगं ज्ञात्वा, सः भाषायाम् अधिकं निपुणः भवति, यः अन्येषां व्यक्तीनां सह संवादं साधयितुं सक्षमः भवति।
Related Searches

Worksheet: प्रत्‍यय | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Sample Paper

,

Worksheet: प्रत्‍यय | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

study material

,

Viva Questions

,

Exam

,

Important questions

,

Semester Notes

,

Objective type Questions

,

ppt

,

Worksheet: प्रत्‍यय | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Extra Questions

,

Free

,

practice quizzes

,

Summary

,

video lectures

,

MCQs

,

Previous Year Questions with Solutions

,

shortcuts and tricks

,

past year papers

,

mock tests for examination

,

pdf

;