1. कृत् प्रत्ययः धातो: अन्ते यः जुडति, सः कः?
(i) तद्धित प्रत्ययः
(ii) कृत् प्रत्ययः
(iii) स्त्री प्रत्ययः
(iv) उपसर्गः
2. “पठ् + क्त्वा = पठित्वा” इत्यस्य पठित्वा शब्दे कः प्रत्ययः अस्ति?
(i) कृत्
(ii) तद्धित
(iii) स्त्री
(iv) विभक्ति
3. “आत्मन् + वतुप् = आत्मवान्” इत्यत्र वतुप् प्रत्ययः कस्य प्रकारस्य?
(i) कृत्
(ii) तद्धित
(iii) स्त्री
(iv) उपसर्ग
4. “अज + टाप् = अजा” इत्यस्मिन् स्त्री प्रत्ययः को वाचयति?
(i) पुल्लिंगम् स्त्रीलिंगे परिवर्तयति
(ii) धातुं क्रियायाम् परिवर्तयति
(iii) विशेषणं संज्ञायाम् परिवर्तयति
(iv) सर्वनामं लिंगानुसार परिवर्तयति
5. “दा + तुमुन् = दातुम्” इत्यत्र तुमुन् प्रत्ययः कः प्रकारः?
(i) कृत्
(ii) तद्धित
(iii) स्त्री
(iv) उपसर्ग
1. पठन् काले मनसि _____________ भवति। (शान्ति / क्लेश)
2. विद्या _____________ शुध्यति। (सत्येन / अविद्यया)
3. कृतकृत्यः जनः सदा _____________ भवति। (सन्तुष्ट / दुःखी)
4. गुणवान् पुरुषः _____________ प्रतिष्ठां प्राप्नोति। (मन्दिरे / लोके)
5. अजा + ॠणम् = _____________ । (अजाकृति / अज)
1. “पठनीयम्” शब्दे कः प्रत्ययः अस्ति?
2. “गुणिनी” शब्दस्य कः लिङ्गः?
3. “दातुम्” शब्दे कः प्रत्ययः प्रयुक्तः?
4. “लक्ष्मीवान्” शब्दे कः प्रकारः प्रत्ययस्य?
5. “त्रिलोकी” शब्दस्य कः स्त्रीलिङ्गरूपः?
1. कृत् प्रत्ययस्य अर्थं कथं व्याख्यातुम्?
2. तद्धित प्रत्ययः संज्ञायाम् कथं प्रयुक्तः?
3. स्त्री प्रत्ययः कस्मिन् प्रकारेण पुल्लिंगं स्त्रीलिंगे परिवर्तयति?
4. “पठित्वा” शब्दस्य निर्माणं कथं जातम्?
5. प्रत्ययाः भाषा-रचनायाम् किं महत्त्वं वहन्ति?
38 videos|146 docs|22 tests
|
1. प्रत्ययः कस्त्वम्? | ![]() |
2. प्रत्ययाणां प्रकाराः कः कः अस्ति? | ![]() |
3. प्रत्ययस्य उपयोगः किन्तु कथं करोति? | ![]() |
4. प्रत्ययाणां अभ्यासस्य महत्त्वं किम् अस्ति? | ![]() |
5. प्रत्ययः शब्दार्थसंकेतस्य किमर्थं आवश्यकः अस्ति? | ![]() |