Class 9 Exam  >  Class 9 Notes  >  संस्कृत कक्षा 9 (Sanskrit Class 9)  >  Worksheet Solutions: प्रत्‍यय

Worksheet Solutions: प्रत्‍यय | संस्कृत कक्षा 9 (Sanskrit Class 9) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत। 

1. कृत् प्रत्ययः धातो: अन्ते यः जुडति, सः कः?
(i)
तद्धित प्रत्ययः
(ii) कृत् प्रत्ययः
(iii) स्त्री प्रत्ययः
(iv) उपसर्गः
उत्तरम्: (ii) कृत् प्रत्ययः

2. “पठ् + क्त्वा = पठित्वा” इत्यस्य पठित्वा शब्दे कः प्रत्ययः अस्ति?
(i)
कृत्
(ii) तद्धित
(iii) स्त्री
(iv) विभक्ति
उत्तरम्: (i) कृत्

3. “आत्मन् + वतुप् = आत्मवान्” इत्यत्र वतुप् प्रत्ययः कस्य प्रकारस्य?
(i)
कृत्
(ii) तद्धित
(iii) स्त्री
(iv) उपसर्ग
उत्तरम्: (ii) तद्धित

4. “अज + टाप् = अजा” इत्यस्मिन् स्त्री प्रत्ययः को वाचयति?
(i) 
पुल्लिंगम् स्त्रीलिंगे परिवर्तयति
(ii) धातुं क्रियायाम् परिवर्तयति
(iii) विशेषणं संज्ञायाम् परिवर्तयति
(iv) सर्वनामं लिंगानुसार परिवर्तयति
उत्तरम्: (i) पुल्लिंगम् स्त्रीलिंगे परिवर्तयति

5. “दा + तुमुन् = दातुम्” इत्यत्र तुमुन् प्रत्ययः कः प्रकारः?
(i)
कृत्
(ii) तद्धित
(iii) स्त्री
(iv) उपसर्ग
उत्तरम्: (i) कृत्

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।

1. पठन् काले मनसि _____________ भवति। (शान्ति / क्लेश)
उत्तरम्: शान्ति

2. विद्या _____________ शुध्यति। (सत्येन / अविद्यया)
उत्तरम्: सत्येन

3. कृतकृत्यः जनः सदा _____________ भवति। (सन्तुष्ट / दुःखी)
उत्तरम्: सन्तुष्ट

4. गुणवान् पुरुषः _____________ प्रतिष्ठां प्राप्नोति। (मन्दिरे / लोके)
उत्तरम्: लोके

5. अजा + ॠणम् = _____________ । (अजाकृति / अज)
उत्तरम्: अजाकृति

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. “पठनीयम्” शब्दे कः प्रत्ययः अस्ति?
उत्तरम्: नीय

2. “गुणिनी” शब्दस्य कः लिङ्गः?
उत्तरम्: स्त्रीलिङ्ग

3. “दातुम्” शब्दे कः प्रत्ययः प्रयुक्तः?
उत्तरम्: तुमुन्

4. “लक्ष्मीवान्” शब्दे कः प्रकारः प्रत्ययस्य?
उत्तरम्: तद्धित

5. “त्रिलोकी” शब्दस्य कः स्त्रीलिङ्गरूपः?
उत्तरम्: त्रिलोका

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. कृत् प्रत्ययस्य अर्थं कथं व्याख्यातुम्?
उत्तरम्: कृत् प्रत्ययः धातोः अन्ते योज्यते।
अस्मात् धातुः क्रियायाम् रूपान्तरेण परिणमति।
उदाहरणार्थ, पठ् + क्त्वा → पठित्वा।
अतः कृत् प्रत्ययः क्रियायोग्य रूपनिर्माणं सूचयति।

2. तद्धित प्रत्ययः संज्ञायाम् कथं प्रयुक्तः?
उत्तरम्: तद्धित प्रत्ययः संज्ञायाम् शब्दस्य अर्थवृद्धये प्रयुक्तः।
अस्मात् शब्दः विशेषणात्मक अथवा गुणवाचकं भवति।
उदाहरणार्थ, आत्मन् + वतुप् → आत्मवान्।
अतः तद्धित प्रत्ययः संज्ञायाम् विशेषार्थं प्रदत्ते।

3. स्त्री प्रत्ययः कस्मिन् प्रकारेण पुल्लिंगं स्त्रीलिंगे परिवर्तयति?
उत्तरम्: स्त्री प्रत्ययः मुख्यतः संज्ञा शब्देषु प्रयुक्तः।
पुल्लिङ्ग शब्दं स्त्रीलिङ्गे परिणमयति।
उदाहरणार्थ, अज + टाप् → अजा।
एवं स्त्रीलिङ्ग रूपनिर्माणं स्त्री प्रत्ययः क्रियते।

4. “पठित्वा” शब्दस्य निर्माणं कथं जातम्?
उत्तरम्: पठ् धातोः अन्ते कृत् प्रत्यय ‘क्त्वा’ योज्यते।
अस्मात् ‘पठित्वा’ शब्दस्य निर्माणं जातम्।
एषः क्रियापदस्य कालवाचक रूपम् अपि सूचयति।
तस्मात् ‘क्त्वा’ प्रत्ययः धातुं रूपान्तरेण परिणमयति।

5. प्रत्ययाः भाषा-रचनायाम् किं महत्त्वं वहन्ति?
उत्तरम्: प्रत्ययाः शब्दस्य अर्थनिर्माणे महत्त्वपूर्णाः।
ते लिङ्ग, वचन, पुरुष, काल इत्यादीनि सूचयन्ति।
कृत्यकर्म, विशेषण, संज्ञा च स्पष्टं जनयन्ति।
एवं भाषा-रचनायाम् प्रत्ययाः अविभाज्यं स्थानं धारयन्ति।

The document Worksheet Solutions: प्रत्‍यय | संस्कृत कक्षा 9 (Sanskrit Class 9) is a part of the Class 9 Course संस्कृत कक्षा 9 (Sanskrit Class 9).
All you need of Class 9 at this link: Class 9
38 videos|146 docs|22 tests

FAQs on Worksheet Solutions: प्रत्‍यय - संस्कृत कक्षा 9 (Sanskrit Class 9)

1. प्रत्‍ययस्य परिभाषा किम्?
Ans. प्रत्‍ययः एकः सांस्कृतिक वा भाषिक तत्त्वः अस्ति यः शब्दस्य अर्थं परिवर्तयति। यः एकस्मिन् शब्दे वा धातुके विशेषणं योजयित्वा अन्यत्र च यथा क्रियायाः, विशेषणस्य च अर्थं स्पष्टयति।
2. प्रत्‍ययस्य उपयोगः कथं करोति?
Ans. प्रत्‍ययस्य उपयोगः शब्दानां निर्माणे, अर्थविकासे च अभिप्रायस्य स्पष्टतायाम् अस्ति। यः क्रियायाः वा विशेषणस्य विशेषतां प्रदर्शयति, यथा 'सुखद' इत्यस्मिन् 'सुख' इत्यस्मिन् विशेषणं योजयित्वा सुखस्य गुणं दर्शयति।
3. प्रत्‍ययाः कः प्रकारः अस्ति?
Ans. प्रत्‍ययाः मुख्यतः तिनः प्रकाराः अस्ति: उपसर्गः, प्रत्ययः, च समासः। उपसर्गः शब्दस्य प्रारम्भे योज्यते, प्रत्ययः शब्दस्य अन्ते योज्यते, च समासः द्वयोः शब्दयोः योजनेन एकं नवीनं शब्दं निर्माति।
4. प्रत्‍ययस्य अध्ययनस्य महत्त्वं किम्?
Ans. प्रत्‍ययस्य अध्ययनं भाषायाः गहनं ज्ञानं दाति। यः विद्यार्थिनां शब्दकोशं वर्धयति, भाषायाः प्रयोगं च स्पष्टयति, यथा संवादे वा लेखनकले अधिकं प्रभावं दत्वा वर्धयति।
5. प्रत्‍ययस्य उपयुक्ता कः?
Ans. प्रत्‍ययस्य उपयुक्ता विद्यार्थिनः, शिक्षायाः, एवं भाषाशास्त्रज्ञाः सन्ति। यः भाषायाः अध्ययनं गम्भीरं कर्तुं, लेखनकले सजगं कर्तुं च सहायकः अस्ति।
Related Searches

Objective type Questions

,

Free

,

MCQs

,

Summary

,

Semester Notes

,

Important questions

,

past year papers

,

video lectures

,

mock tests for examination

,

study material

,

Previous Year Questions with Solutions

,

Extra Questions

,

ppt

,

Worksheet Solutions: प्रत्‍यय | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Exam

,

shortcuts and tricks

,

Sample Paper

,

pdf

,

Worksheet Solutions: प्रत्‍यय | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Worksheet Solutions: प्रत्‍यय | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

practice quizzes

,

Viva Questions

;