1. नीलकमलम् इति कः समासः ?
(i) अव्ययीभाव
(ii) तत्पुरुष
(iii) कर्मधारय
(iv) द्विगु
2. राजपुरुषः समासस्य विग्रहः –
(i) राज्ञः पुरुषः
(ii) राजा पुरुषः
(iii) पुरुष राज्ञः
(iv) राजपुरुषम्
3. पीताम्बरः इत्यस्मिन् समासे प्रधानः पदार्थः कः ?
(i) पीतम्
(ii) अम्बरम्
(iii) विष्णुः
(iv) वस्त्रम्
4. संख्यापूर्वो द्विगुः इत्यस्मिन् समासे पूर्वपदं किम् ?
(i) संज्ञा
(ii) विशेषण
(iii) संख्या
(iv) अव्यय
5. द्वन्द्वसमासे ‘च’ उपसर्गस्य प्रयोजनम् किम् ?
(i) पूर्वपदम्
(ii) उत्तरपदम्
(iii) उभयोः पदयोः साकांक्षा सूचनम्
(iv) समासस्य अर्थनिर्माणम्
1. नीलम् कमलम् = _____________ (नीलकमलम् / नीलकमलम्)
2. राज्ञः पुरुषः = _____________ (राजपुरुषः / पुरुषराजः)
3. पीतम् अम्बरम् = _____________ (पीताम्बरः / अम्बरपीतम्)
4. संख्यापूर्वो द्विगुः = _____________ (द्विगुः / संख्यावाचि)
5. धर्मः च अर्थः च = _____________ (धर्मार्थी / अर्थधर्मी)
1. अव्ययीभावसमासस्य प्रथमपदं किम् ?
2. तत्पुरुषसमासे उत्तरपदं प्रधानं किम् ?
3. कर्मधारयसमासे पूर्वपदं प्रधानं किम् ?
4. बहुव्रीहि समासे अन्यपदार्थस्य प्रधानता अस्ति वा नास्ति ?
5. द्वन्द्वसमासे ‘च’ उपसर्गस्य कार्यं किम् ?
1. समास इत्यस्य परिभाषा कथं ?
2. अव्ययीभावसमासे कः पदः पूर्वपदं भवति ?
3. तत्पुरुषसमासस्य विशेषः कः ?
4. द्विगु समासे पूर्वपदं कस्य प्रकारस्य भवति ?
5. बहुव्रीहि समासस्य प्रयोगः कथं भवति ?
38 videos|113 docs|22 tests
|
1. समासस्य परिभाषा किम्? | ![]() |
2. समासस्य भेदाः कति प्रकाराः? | ![]() |
3. समासस्य उदाहरणानि दातुम्? | ![]() |
4. समासः कस्य उपयोगः अस्ति? | ![]() |
5. समासस्य अध्ययनस्य विधिः कः? | ![]() |