Class 9 Exam  >  Class 9 Notes  >  संस्कृत कक्षा 9 (Sanskrit Class 9)  >  Worksheet: समास परिचय

Worksheet: समास परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत।

1. नीलकमलम् इति कः समासः ?
(i)
अव्ययीभाव
(ii) तत्पुरुष
(iii) कर्मधारय
(iv) द्विगु

2. राजपुरुषः समासस्य विग्रहः –
(i)
राज्ञः पुरुषः
(ii) राजा पुरुषः
(iii) पुरुष राज्ञः
(iv) राजपुरुषम्

3. पीताम्बरः इत्यस्मिन् समासे प्रधानः पदार्थः कः ?
(i)
पीतम्
(ii) अम्बरम्
(iii) विष्णुः
(iv) वस्त्रम्

4. संख्यापूर्वो द्विगुः इत्यस्मिन् समासे पूर्वपदं किम् ?
(i)
संज्ञा
(ii) विशेषण
(iii) संख्या
(iv) अव्यय

5. द्वन्द्वसमासे ‘च’ उपसर्गस्य प्रयोजनम् किम् ?
(i)
पूर्वपदम्
(ii) उत्तरपदम्
(iii) उभयोः पदयोः साकांक्षा सूचनम्
(iv) समासस्य अर्थनिर्माणम्

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।

1. नीलम् कमलम् = _____________ (नीलकमलम् / नीलकमलम्)

2. राज्ञः पुरुषः = _____________ (राजपुरुषः / पुरुषराजः)

3. पीतम् अम्बरम् = _____________ (पीताम्बरः / अम्बरपीतम्)

4. संख्यापूर्वो द्विगुः = _____________ (द्विगुः / संख्यावाचि)

5. धर्मः च अर्थः च = _____________ (धर्मार्थी / अर्थधर्मी)

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत। 

1. अव्ययीभावसमासस्य प्रथमपदं किम् ?

2. तत्पुरुषसमासे उत्तरपदं प्रधानं किम् ?

3. कर्मधारयसमासे पूर्वपदं प्रधानं किम् ?

4. बहुव्रीहि समासे अन्यपदार्थस्य प्रधानता अस्ति वा नास्ति ?

5. द्वन्द्वसमासे ‘च’ उपसर्गस्य कार्यं किम् ?

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. समास इत्यस्य परिभाषा कथं ?

2. अव्ययीभावसमासे कः पदः पूर्वपदं भवति ?

3. तत्पुरुषसमासस्य विशेषः कः ?

4. द्विगु समासे पूर्वपदं कस्य प्रकारस्य भवति ?

5. बहुव्रीहि समासस्य प्रयोगः कथं भवति ?

The document Worksheet: समास परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9) is a part of the Class 9 Course संस्कृत कक्षा 9 (Sanskrit Class 9).
All you need of Class 9 at this link: Class 9
38 videos|113 docs|22 tests

FAQs on Worksheet: समास परिचय - संस्कृत कक्षा 9 (Sanskrit Class 9)

1. समासस्य परिभाषा किम्?
Ans. समासः संस्कृतभाषायाम् विशेषणस्य वा विशेष्यस्य एकत्र समागमः अस्ति, यत्र द्वौ या अधिकौ पदानि मिलित्वा एकं विशेष अर्थं प्रकटयन्ति। समासस्य मुख्यं उद्देश्यं अर्थस्य संक्षेपणं च अस्ति।
2. समासस्य भेदाः कति प्रकाराः?
Ans. समासस्य त्रयः मुख्यभेदाः सन्ति: गुणसमासः, कर्मसमासः, चित्तसमासः। गुणसमासे विशेषणं विशेष्यं च युज्यते, कर्मसमासे कर्म बोधयति, चित्तसमासे विशेष्यपदं विशेषणपदं च युज्यते।
3. समासस्य उदाहरणानि दातुम्?
Ans. उदाहरणस्वरूपं 'पुस्तकालयः' इति शब्दः गुणसमासस्य उदाहरणं अस्ति, यत्र 'पुस्तकं' च 'आलयः' इत्येते पदानि मिलित्वा एकं विशेष अर्थं दर्शयन्ति। 'राजपुत्रः' इत्यपि गुणसमासः अस्ति, यत्र 'राजा' च 'पुत्रः' इत्येते पदानि युज्यन्ते।
4. समासः कस्य उपयोगः अस्ति?
Ans. समासः लेखनं वाचनं च अधिकं सुलभं करोति, यः शब्दानां संक्षिप्त रूपेण अर्थं प्रकटयति। एषः विशेषतः काव्ये, साहित्ये च उपयुक्तः अस्ति, यः अर्थस्य गहनता च प्रकटयति।
5. समासस्य अध्ययनस्य विधिः कः?
Ans. समासस्य अध्ययनं सरलम् अस्ति यत्र छात्राः उदाहरणानां अभ्यासः कुर्वन्ति, भेदानां विश्लेषणं च कुर्वन्ति। शिक्षायाम् अभ्यासः, पाठ्यपुस्तकानि च उपयोगः आवश्यकः अस्ति।
Related Searches

pdf

,

mock tests for examination

,

Exam

,

Viva Questions

,

video lectures

,

Worksheet: समास परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Semester Notes

,

Extra Questions

,

Summary

,

shortcuts and tricks

,

Free

,

Worksheet: समास परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

MCQs

,

Important questions

,

past year papers

,

Objective type Questions

,

practice quizzes

,

Previous Year Questions with Solutions

,

Worksheet: समास परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

ppt

,

Sample Paper

,

study material

;