Class 9 Exam  >  Class 9 Notes  >  संस्कृत कक्षा 9 (Sanskrit Class 9)  >  Worksheet Solutions: समास परिचय

Worksheet Solutions: समास परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत।

1. नीलकमलम् इति कः समासः ?
(i) 
अव्ययीभाव
(ii) तत्पुरुष
(iii) कर्मधारय
(iv) द्विगु
उत्तरम्: (iii) कर्मधारय

2. राजपुरुषः समासस्य विग्रहः –
(i)
राज्ञः पुरुषः
(ii) राजा पुरुषः
(iii) पुरुष राज्ञः
(iv) राजपुरुषम्
उत्तरम्: (i) राज्ञः पुरुषः

3. पीताम्बरः इत्यस्मिन् समासे प्रधानः पदार्थः कः ?
(i)
पीतम्
(ii) अम्बरम्
(iii) विष्णुः
(iv) वस्त्रम्
उत्तरम्: (iv) वस्त्रम्

4. संख्यापूर्वो द्विगुः इत्यस्मिन् समासे पूर्वपदं किम् ?
(i)
संज्ञा
(ii) विशेषण
(iii) संख्या
(iv) अव्यय
उत्तरम्: (iii) संख्या

5. द्वन्द्वसमासे ‘च’ उपसर्गस्य प्रयोजनम् किम् ?
(i) 
पूर्वपदम्
(ii) उत्तरपदम्
(iii) उभयोः पदयोः साकांक्षा सूचनम्
(iv) समासस्य अर्थनिर्माणम्
उत्तरम्: (iii) उभयोः पदयोः साकांक्षा सूचनम्

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।

1. नीलम् कमलम् = _____________ (नीलकमलम् / नीलकमलम्)
उत्तरम्: नीलकमलम्

2. राज्ञः पुरुषः = _____________ (राजपुरुषः / पुरुषराजः)
उत्तरम्: राजपुरुषः

3. पीतम् अम्बरम् = _____________ (पीताम्बरः / अम्बरपीतम्)
उत्तरम्: पीताम्बरः

4. संख्यापूर्वो द्विगुः = _____________ (द्विगुः / संख्यावाचि)
उत्तरम्: द्विगुः

5. धर्मः च अर्थः च = _____________ (धर्मार्थी / अर्थधर्मी)
उत्तरम्: धर्मार्थी

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत। 

1. अव्ययीभावसमासस्य प्रथमपदं किम् ?
उत्तरम्: अव्ययम्

2. तत्पुरुषसमासे उत्तरपदं प्रधानं किम् ?
उत्तरम्: अस्ति

3. कर्मधारयसमासे पूर्वपदं प्रधानं किम् ?
उत्तरम्: विशेषणम्

4. बहुव्रीहि समासे अन्यपदार्थस्य प्रधानता अस्ति वा नास्ति ?
उत्तरम्: अस्ति

5. द्वन्द्वसमासे ‘च’ उपसर्गस्य कार्यं किम् ?
उत्तरम्: साकांक्षा सूचनम्

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. समास इत्यस्य परिभाषा कथं ?
उत्तरम्: समासः इति शब्दः ‘सं’ + ‘आस’ इति धातुयोगेन निर्मितः अस्ति।
द्वौ वा अधिकाः पदाः एकत्र संयोज्य एकं नूतनं पदं निर्मीयते इति समासः।
समासेन भाषायां संक्षेपः, सौन्दर्यं च वर्धते।
उदाहरणम् – “राजपुरुषः” इति “राज्ञः पुरुषः” इत्यस्य संक्षिप्तरूपम्।

2. अव्ययीभावसमासे कः पदः पूर्वपदं भवति ?
उत्तरम्: अव्ययीभावसमासे यः अव्ययः (उपसर्गः वा क्रियाविशेषणम्) भवति, सः एव पूर्वपदं भवति।
एषः अव्ययः सम्पूर्णपदस्य अर्थं नियच्छति।
उदाहरणार्थम् – “यथाशक्ति”, “उपरि गृहः” इत्यादौ “यथा”, “उपरि” इति अव्ययानि पूर्वपदे भवन्ति।
अतः अव्ययीभावसमासे अव्ययम् एव प्रथमं पदं भवति।

3. तत्पुरुषसमासस्य विशेषः कः ?
उत्तरम्: तत्पुरुषसमासे उत्तरपदं प्रधानं भवति, पूर्वपदं तस्य विशेषणरूपेण कार्यं करोति।
एषः समासः षष्ठी, द्वितीया, तृतीया आदि विभक्तिसम्बन्धेन निर्मीयते।
उदाहरणम् – “राजपुरुषः” = “राज्ञः पुरुषः”।
अत्र “पुरुषः” उत्तरपदं प्रधानं अस्ति, “राज्ञः” पूर्वपदं विशेषणम्।

4. द्विगु समासे पूर्वपदं कस्य प्रकारस्य भवति ?
उत्तरम्: द्विगु समासे पूर्वपदं संख्या-सूचकं भवति।
यथा “पञ्चपदम्”, “त्रिलोचनः” इत्यादौ “पञ्च”, “त्रि” इति संख्या शब्दाः पूर्वपदत्वेन प्रयुज्यन्ते।
एषः समासः तत्पुरुषसमासस्य एकभेदः अस्ति।
अतः द्विगुसमासे संख्यावाचकं पदं प्रथमं भवति।

5. बहुव्रीहि समासस्य प्रयोगः कथं भवति ?
उत्तरम्: बहुव्रीहि समासः बाह्यवृत्त्यर्थकः समासः इति कथ्यते।
अत्र न पूर्वं न च उत्तरं पदं प्रधानं भवति, किन्तु अन्यस्यान्वये प्रधानता दृश्यते।
उदाहरणम् – “पीताम्बरः” (यस्याम्बरं पीतं सः)।
एषः समासः विशेषणरूपेण प्रयुज्यते, न तु तत्रोक्तयोः पदार्थयोः।

The document Worksheet Solutions: समास परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9) is a part of the Class 9 Course संस्कृत कक्षा 9 (Sanskrit Class 9).
All you need of Class 9 at this link: Class 9
38 videos|146 docs|22 tests

FAQs on Worksheet Solutions: समास परिचय - संस्कृत कक्षा 9 (Sanskrit Class 9)

1. समासः किं अस्ति?
Ans. समासः एकः विशेष प्रकारः वाक्यबन्धः अस्ति यत्र द्वौ वा अधिकौ पदौ एकस्मिन् पदे संयोज्यन्ते। समासस्य उपयुक्तः उपयोगः वाक्यस्य संक्षिप्तता वर्धयितुं, तथा च अर्थस्य स्पष्टता प्रदातुं अस्ति।
2. समासस्य मुख्याः प्रकाराः कः कः सन्ति?
Ans. समासस्य मुख्याः प्रकाराः चतुर्विधानि सन्ति: तत्पुरुषसमासः, कर्मधारयसमासः, अव्ययीभावसमासः, च तथा द्रव्यसमासः। प्रत्येकस्य प्रकारस्य विशेष अर्थः च उपयोगः अस्ति।
3. समासस्य उदाहरणानि ददातु?
Ans. समासस्य उदाहरणानि यथा: "राजपत्नी" (राजा + पत्नी), "पितृपुत्र" (पिता + पुत्र), "सहयोग" (सहित + योग) इत्यादयः सन्ति। एतानि उदाहरणानि विषयस्य सन्दर्भे स्पष्टता ददाति।
4. समासस्य ज्ञानं शिक्षायाम् किं सहायकं अस्ति?
Ans. समासस्य ज्ञानं शिक्षायाम् अत्यन्तं सहायकं अस्ति यः विद्यार्थिनः वाचनसमर्थ्यम् वर्धयति च। समासस्यान्वेषणं लेखनकौशलं च सुधारयति, यतः संक्षिप्तवाक्येषु अर्थः स्पष्टः भवति।
5. समासपरिचयस्य पाठस्य महत्त्वं किम्?
Ans. समासपरिचयस्य पाठस्य महत्त्वं अत्यधिकं अस्ति यः विद्यार्थिनः भाषाशास्त्रस्य आधारभूतं ज्ञानं ददाति। एषः पाठः समासस्य विभिन्नप्रकाराणां विवेचनं च करिष्यति, यः छात्राणां भाषाशुद्धता वर्धयति।
Related Searches

Important questions

,

Semester Notes

,

pdf

,

Previous Year Questions with Solutions

,

Worksheet Solutions: समास परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Free

,

Exam

,

Objective type Questions

,

Viva Questions

,

Worksheet Solutions: समास परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

MCQs

,

Summary

,

mock tests for examination

,

ppt

,

past year papers

,

video lectures

,

study material

,

practice quizzes

,

shortcuts and tricks

,

Worksheet Solutions: समास परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Sample Paper

,

Extra Questions

;