1. नीलकमलम् इति कः समासः ?
(i) अव्ययीभाव
(ii) तत्पुरुष
(iii) कर्मधारय
(iv) द्विगु
उत्तरम्: (iii) कर्मधारय
2. राजपुरुषः समासस्य विग्रहः –
(i) राज्ञः पुरुषः
(ii) राजा पुरुषः
(iii) पुरुष राज्ञः
(iv) राजपुरुषम्
उत्तरम्: (i) राज्ञः पुरुषः
3. पीताम्बरः इत्यस्मिन् समासे प्रधानः पदार्थः कः ?
(i) पीतम्
(ii) अम्बरम्
(iii) विष्णुः
(iv) वस्त्रम्
उत्तरम्: (iv) वस्त्रम्
4. संख्यापूर्वो द्विगुः इत्यस्मिन् समासे पूर्वपदं किम् ?
(i) संज्ञा
(ii) विशेषण
(iii) संख्या
(iv) अव्यय
उत्तरम्: (iii) संख्या
5. द्वन्द्वसमासे ‘च’ उपसर्गस्य प्रयोजनम् किम् ?
(i) पूर्वपदम्
(ii) उत्तरपदम्
(iii) उभयोः पदयोः साकांक्षा सूचनम्
(iv) समासस्य अर्थनिर्माणम्
उत्तरम्: (iii) उभयोः पदयोः साकांक्षा सूचनम्
1. नीलम् कमलम् = _____________ (नीलकमलम् / नीलकमलम्)
उत्तरम्: नीलकमलम्
2. राज्ञः पुरुषः = _____________ (राजपुरुषः / पुरुषराजः)
उत्तरम्: राजपुरुषः
3. पीतम् अम्बरम् = _____________ (पीताम्बरः / अम्बरपीतम्)
उत्तरम्: पीताम्बरः
4. संख्यापूर्वो द्विगुः = _____________ (द्विगुः / संख्यावाचि)
उत्तरम्: द्विगुः
5. धर्मः च अर्थः च = _____________ (धर्मार्थी / अर्थधर्मी)
उत्तरम्: धर्मार्थी
1. अव्ययीभावसमासस्य प्रथमपदं किम् ?
उत्तरम्: अव्ययम्
2. तत्पुरुषसमासे उत्तरपदं प्रधानं किम् ?
उत्तरम्: अस्ति
3. कर्मधारयसमासे पूर्वपदं प्रधानं किम् ?
उत्तरम्: विशेषणम्
4. बहुव्रीहि समासे अन्यपदार्थस्य प्रधानता अस्ति वा नास्ति ?
उत्तरम्: अस्ति
5. द्वन्द्वसमासे ‘च’ उपसर्गस्य कार्यं किम् ?
उत्तरम्: साकांक्षा सूचनम्
1. समास इत्यस्य परिभाषा कथं ?
उत्तरम्: समासः इति शब्दः ‘सं’ + ‘आस’ इति धातुयोगेन निर्मितः अस्ति।
द्वौ वा अधिकाः पदाः एकत्र संयोज्य एकं नूतनं पदं निर्मीयते इति समासः।
समासेन भाषायां संक्षेपः, सौन्दर्यं च वर्धते।
उदाहरणम् – “राजपुरुषः” इति “राज्ञः पुरुषः” इत्यस्य संक्षिप्तरूपम्।
2. अव्ययीभावसमासे कः पदः पूर्वपदं भवति ?
उत्तरम्: अव्ययीभावसमासे यः अव्ययः (उपसर्गः वा क्रियाविशेषणम्) भवति, सः एव पूर्वपदं भवति।
एषः अव्ययः सम्पूर्णपदस्य अर्थं नियच्छति।
उदाहरणार्थम् – “यथाशक्ति”, “उपरि गृहः” इत्यादौ “यथा”, “उपरि” इति अव्ययानि पूर्वपदे भवन्ति।
अतः अव्ययीभावसमासे अव्ययम् एव प्रथमं पदं भवति।
3. तत्पुरुषसमासस्य विशेषः कः ?
उत्तरम्: तत्पुरुषसमासे उत्तरपदं प्रधानं भवति, पूर्वपदं तस्य विशेषणरूपेण कार्यं करोति।
एषः समासः षष्ठी, द्वितीया, तृतीया आदि विभक्तिसम्बन्धेन निर्मीयते।
उदाहरणम् – “राजपुरुषः” = “राज्ञः पुरुषः”।
अत्र “पुरुषः” उत्तरपदं प्रधानं अस्ति, “राज्ञः” पूर्वपदं विशेषणम्।
4. द्विगु समासे पूर्वपदं कस्य प्रकारस्य भवति ?
उत्तरम्: द्विगु समासे पूर्वपदं संख्या-सूचकं भवति।
यथा “पञ्चपदम्”, “त्रिलोचनः” इत्यादौ “पञ्च”, “त्रि” इति संख्या शब्दाः पूर्वपदत्वेन प्रयुज्यन्ते।
एषः समासः तत्पुरुषसमासस्य एकभेदः अस्ति।
अतः द्विगुसमासे संख्यावाचकं पदं प्रथमं भवति।
5. बहुव्रीहि समासस्य प्रयोगः कथं भवति ?
उत्तरम्: बहुव्रीहि समासः बाह्यवृत्त्यर्थकः समासः इति कथ्यते।
अत्र न पूर्वं न च उत्तरं पदं प्रधानं भवति, किन्तु अन्यस्यान्वये प्रधानता दृश्यते।
उदाहरणम् – “पीताम्बरः” (यस्याम्बरं पीतं सः)।
एषः समासः विशेषणरूपेण प्रयुज्यते, न तु तत्रोक्तयोः पदार्थयोः।
38 videos|146 docs|22 tests
|
1. समासः किं अस्ति? | ![]() |
2. समासस्य मुख्याः प्रकाराः कः कः सन्ति? | ![]() |
3. समासस्य उदाहरणानि ददातु? | ![]() |
4. समासस्य ज्ञानं शिक्षायाम् किं सहायकं अस्ति? | ![]() |
5. समासपरिचयस्य पाठस्य महत्त्वं किम्? | ![]() |