1. नीलकमलम् इति कः समासः ?
(i) अव्ययीभाव
(ii) तत्पुरुष
(iii) कर्मधारय
(iv) द्विगु
उत्तरम्: (iii) कर्मधारय
2. राजपुरुषः समासस्य विग्रहः –
(i) राज्ञः पुरुषः
(ii) राजा पुरुषः
(iii) पुरुष राज्ञः
(iv) राजपुरुषम्
उत्तरम्: (i) राज्ञः पुरुषः
3. पीताम्बरः इत्यस्मिन् समासे प्रधानः पदार्थः कः ?
(i) पीतम्
(ii) अम्बरम्
(iii) विष्णुः
(iv) वस्त्रम्
उत्तरम्: (ii) अम्बरम्
4. संख्यापूर्वो द्विगुः इत्यस्मिन् समासे पूर्वपदं किम् ?
(i) संज्ञा
(ii) विशेषण
(iii) संख्या
(iv) अव्यय
उत्तरम्: (iii) संख्या
5. द्वन्द्वसमासे ‘च’ उपसर्गस्य प्रयोजनम् किम् ?
(i) पूर्वपदम्
(ii) उत्तरपदम्
(iii) उभयोः पदयोः साकांक्षा सूचनम्
(iv) समासस्य अर्थनिर्माणम्
उत्तरम्: (iii) उभयोः पदयोः साकांक्षा सूचनम्
1. नीलम् कमलम् = _____________ (नीलकमलम् / नीलकमलम्)
उत्तरम्: नीलकमलम्
2. राज्ञः पुरुषः = _____________ (राजपुरुषः / पुरुषराजः)
उत्तरम्: राजपुरुषः
3. पीतम् अम्बरम् = _____________ (पीताम्बरः / अम्बरपीतम्)
उत्तरम्: पीताम्बरः
4. संख्यापूर्वो द्विगुः = _____________ (द्विगुः / संख्यावाचि)
उत्तरम्: द्विगुः
5. धर्मः च अर्थः च = _____________ (धर्मार्थी / अर्थधर्मी)
उत्तरम्: धर्मार्थौ
1. अव्ययीभावसमासस्य प्रथमपदं किम् ?
उत्तरम्: अव्ययम्
2. तत्पुरुषसमासे उत्तरपदं प्रधानं किम् ?
उत्तरम्: उत्तरपदं
3. कर्मधारयसमासे पूर्वपदं प्रधानं किम् ?
उत्तरम्: पूर्वपदं
4. बहुव्रीहि समासे अन्यपदार्थस्य प्रधानता अस्ति वा नास्ति ?
उत्तरम्: अस्ति
5. द्वन्द्वसमासे ‘च’ उपसर्गस्य कार्यं किम् ?
उत्तरम्: साकांक्षा-सूचना
1. समास इत्यस्य परिभाषा कथं ?
उत्तरम्: समासः इति द्वयोः वा अधिकपदानां संयोगः येन एकं नूतनं पदं निर्मीयते।
समासेन वाक्यं संक्षिप्यते, अर्थः च स्पष्टः भवति।
उदाहरणम् – “राजपुरुषः” इति शब्दः “राज्ञः पुरुषः” इत्यस्य संक्षिप्तरूपम् अस्ति।
2. अव्ययीभावसमासे कः पदः पूर्वपदं भवति ?
उत्तरम्: अव्ययीभावसमासे अव्ययपदं पूर्वपदं भवति।
यथा – “उपग्रामं गच्छति” इत्यत्र “उपग्रामम्” इति अव्ययीभावसमासः।
अत्र “उप” इत्यव्ययम् पूर्वपदं अस्ति, यत् सम्पूर्णपदस्य अर्थं नियंत्रयति।
3. तत्पुरुषसमासस्य विशेषः कः ?
उत्तरम्: तत्पुरुषसमासे उत्तरपदं प्रधानं भवति।
पूर्वपदं तस्य विशेषणरूपेण कार्यं करोति।
उदाहरणम् – “राजपुरुषः” इत्यत्र “राज्ञः सेवकः” इत्यर्थः भवति, अत्र “पुरुषः” प्रधानं पदम्।
4. द्विगु समासे पूर्वपदं कस्य प्रकारस्य भवति ?
उत्तरम्: द्विगु समासे पूर्वपदं संख्यावाचकं भवति।
अर्थात् यत्र संख्या प्रथमं पदं भवति, तत्र सः द्विगुसमासः।
उदाहरणम् – “त्रिलोकः” (तीन लोक), “चतुर्वेदः” (चार वेद) इत्यादयः।
5. बहुव्रीहि समासस्य प्रयोगः कथं भवति ?
उत्तरम्: बहुव्रीहि समासे उभयपदयोः अपि अन्यस्य अर्थे प्रधानता भवति।
अर्थात् यः समासः तयोः पदयोः अर्थं न वदति, किन्तु तेन सम्बद्धस्य व्यक्तेः सूचनां करोति।
उदाहरणम् – “पीताम्बरः” (यस्य अम्बरं पीतम् अस्ति सः — विष्णुः)।
38 videos|146 docs|22 tests
|
1. कारक क्या है और इसके प्रकार कौन-कौन से हैं ? | ![]() |
2. विभक्ति का क्या अर्थ है और यह कैसे कार्य करती है ? | ![]() |
3. कर्म कारक क्या है और इसे कैसे पहचानें ? | ![]() |
4. विभक्तियों और कारकों का वाक्य में महत्व क्या है ? | ![]() |
5. क्या विभक्ति और कारक एक ही चीज हैं या उनके बीच कोई अंतर है ? | ![]() |