1. ‘पठ्यते’ इत्यत्र कः वाच्यः अस्ति?
(i) कर्तृवाच्यम्
(ii) कर्मवाच्यम्
(iii) भाववाच्यम्
(iv) द्वन्द्ववाच्यम्
उत्तरम्: (ii) कर्मवाच्यम्
2. ‘हस्यते’ इति पदं कस्य वाच्यस्य उदाहरणम् अस्ति?
(i) कर्तृवाच्यम्
(ii) कर्मवाच्यम्
(iii) भाववाच्यम्
(iv) लोट्लकारः
उत्तरम्: (iii) भाववाच्यम्
3. ‘रामेण पाठः पठ्यते’ इत्यत्र कर्ता कस्य विभक्तौ अस्ति?
(i) प्रथमा
(ii) द्वितीया
(iii) तृतीया
(iv) सप्तमी
उत्तरम्: (iii) तृतीया
4. ‘मया फलानि क्रीयन्ते’ इति वाक्ये क्रिया कस्य अनुसरणं करोति?
(i) कर्तुः
(ii) कर्मणः
(iii) भावस्य
(iv) विशेषणस्य
उत्तरम्: (ii) कर्मणः
5. ‘बालकः हसति’ इत्यस्य भाववाच्यं भवति —
(i) बालकः हास्यते
(ii) बालकेन हस्यते
(iii) बालकेन हास्यन्ति
(iv) बालकेन हसति
उत्तरम्: (ii) बालकेन हस्यते
1. ___________ प्रथमा विभक्तौ भवति। (कर्तृ / कर्म)
उत्तरम्: कर्तृ
2. कर्मवाच्ये क्रिया ___________ अनुसरति। (कर्तृम् / कर्म)
उत्तरम्: कर्म
3. ‘सुप्यते’ इत्यत्र ___________ वाच्यं अस्ति। (कर्मवाच्यम् / भाववाच्यम्)
उत्तरम्: भाववाच्यम्
4. कर्तृवाच्यस्य कर्ता ___________ विभक्तौ भवति। (प्रथमा / तृतीया)
उत्तरम्: प्रथमा
5. ‘लभ्यते’ इति पदस्य धातुः ___________ अस्ति। (लभ् / पठ्)
उत्तरम्: लभ्
1. कति वाच्यानि संस्कृतभाषायाम् सन्ति?
उत्तरम्: त्रीणि
2. ‘गृह्यते’ इति क्रियापदं कस्य वाच्यस्य उदाहरणम्?
उत्तरम्: कर्मवाच्यस्य
3. ‘सुप्यते’ इत्यत्र धातु: क: अस्ति?
उत्तरम्: सुप्
4. ‘रामः पाठं पठति’ इत्यत्र क: कर्ता अस्ति?
उत्तरम्: रामः
5. ‘पठति’ इति क्रिया कस्य पुरुषस्य रूपम् अस्ति?
उत्तरम्: प्रथमपुरुषस्य
1. कर्तृवाच्यस्य लक्षणं लिखत।
उत्तरम्: कर्तृवाच्यं तद् वाच्यं भवति यत्र कर्ता स्वकर्मं स्वयं करोति।
अत्र कर्ता प्रथमा विभक्तौ भवति तथा क्रिया तं कर्तारं अनुसरति।
कर्तृवाच्ये क्रिया कर्तृसापेक्षं रूपं धारणं करोति।
उदाहरणम् — रामः पाठं पठति।
2. कर्मवाच्यं कथं निर्माणं भवति, उदाहरणेन सह लिखत।
उत्तरम्: कर्तृवाच्यवाक्यात् कर्मवाच्यं तदा निर्मीयते यदा कर्ता तृतीया विभक्तौ भवति, कर्मं प्रथमा विभक्तौ स्थाप्यते।
अत्र क्रिया कर्मं अनुसरति, न तु कर्तारं।
अर्थः तु तस्मिन् कर्मे केन्द्रितः भवति।
उदाहरणम् — रामः पाठं पठति → रामेण पाठः पठ्यते।
3. भाववाच्यं कदा प्रयुज्यते?
उत्तरम्: भाववाच्यं तदा प्रयुज्यते यदा कर्ता न निर्दिश्यते वा कर्ता अज्ञातः भवति।
अत्र केवलं कार्यस्य भावः (कर्म) व्यक्तः भवति।
अकर्मकधातवः अपि अत्र प्रयुज्यन्ते।
उदाहरणम् — हस्यते।
4. कर्तृवाच्यं, कर्मवाच्यं, भाववाच्यं च — एतेषां भेदः स्पष्टयत।
उत्तरम्: कर्तृवाच्ये कर्ता प्रथमा विभक्तौ भवति, तथा स्वकर्मं करोति।
कर्मवाच्ये कर्ता तृतीया विभक्तौ, कर्मं प्रथमा विभक्तौ भवति।
भाववाच्ये कर्ता न दृश्यते, केवलं क्रियायाः भावः व्यक्तः भवति।
एषां त्रयाणां प्रयोगेन अर्थभेदः स्पष्टो भवति।
5. अकर्मकधातोः भाववाच्यरूपं कथं भवति, उदाहरणं दत्त।
उत्तरम्: अकर्मकधातोः भाववाच्यरूपं तदा भवति यदा कर्ता तृतीया विभक्तौ प्रयुज्यते।
अत्र कर्ता न क्रियायाः कर्ता इव, अपि तु साधनरूपेण दृश्यते।
क्रियायाः भाव एव मुख्यम् भवति।
उदाहरणम् — बालकः हसति → बालकेन हस्यते।
38 videos|113 docs|22 tests
|
1. वाच्य परिवर्तन क्या है? | ![]() |
2. वाच्य परिवर्तन के कितने प्रकार होते हैं? | ![]() |
3. वाच्य परिवर्तन करने के समय किन बातों का ध्यान रखना चाहिए? | ![]() |
4. वाच्य परिवर्तन का अभ्यास कैसे किया जा सकता है? | ![]() |
5. वाच्य परिवर्तन के महत्व क्या हैं? | ![]() |