Class 9 Exam  >  Class 9 Notes  >  संस्कृत कक्षा 9 (Sanskrit Class 9)  >  Worksheet Solutions: वाच्‍य परिवर्तन

Worksheet Solutions: वाच्‍य परिवर्तन | संस्कृत कक्षा 9 (Sanskrit Class 9) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत।

1. ‘पठ्यते’ इत्यत्र कः वाच्यः अस्ति?
(i) 
कर्तृवाच्यम्
(ii) कर्मवाच्यम्
(iii) भाववाच्यम्
(iv) द्वन्द्ववाच्यम्
उत्तरम्: (ii) कर्मवाच्यम्

2. ‘हस्यते’ इति पदं कस्य वाच्यस्य उदाहरणम् अस्ति?
(i)
कर्तृवाच्यम्
(ii) कर्मवाच्यम्
(iii) भाववाच्यम्
(iv) लोट्लकारः
उत्तरम्: (iii) भाववाच्यम्

3. ‘रामेण पाठः पठ्यते’ इत्यत्र कर्ता कस्य विभक्तौ अस्ति?
(i)
प्रथमा
(ii) द्वितीया
(iii) तृतीया
(iv) सप्तमी
उत्तरम्: (iii) तृतीया

4. ‘मया फलानि क्रीयन्ते’ इति वाक्ये क्रिया कस्य अनुसरणं करोति?
(i)
कर्तुः
(ii) कर्मणः
(iii) भावस्य
(iv) विशेषणस्य
उत्तरम्: (ii) कर्मणः

5. ‘बालकः हसति’ इत्यस्य भाववाच्यं भवति —
(i)
बालकः हास्यते
(ii) बालकेन हस्यते
(iii) बालकेन हास्यन्ति
(iv) बालकेन हसति
उत्तरम्: (ii) बालकेन हस्यते

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।

1. ___________ प्रथमा विभक्तौ भवति। (कर्तृ / कर्म)
उत्तरम्: कर्तृ

2. कर्मवाच्ये क्रिया ___________ अनुसरति। (कर्तृम् / कर्म)

उत्तरम्: कर्म

3. ‘सुप्यते’ इत्यत्र ___________ वाच्यं अस्ति। (कर्मवाच्यम् / भाववाच्यम्)
उत्तरम्: भाववाच्यम्

4. कर्तृवाच्यस्य कर्ता ___________ विभक्तौ भवति। (प्रथमा / तृतीया)
उत्तरम्: प्रथमा

5. ‘लभ्यते’ इति पदस्य धातुः ___________ अस्ति। (लभ् / पठ्)
उत्तरम्: लभ्

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत। 

1. कति वाच्यानि संस्कृतभाषायाम् सन्ति?

उत्तरम्: त्रीणि

2. गृह्यते’ इति क्रियापदं कस्य वाच्यस्य उदाहरणम्?
उत्तरम्: कर्मवाच्यस्य

3. ‘सुप्यते’ इत्यत्र धातु: क: अस्ति?
उत्तरम्: सुप्

4. ‘रामः पाठं पठति’ इत्यत्र क: कर्ता अस्ति?
उत्तरम्: रामः

5. ‘पठति’ इति क्रिया कस्य पुरुषस्य रूपम् अस्ति?
उत्तरम्: प्रथमपुरुषस्य

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. कर्तृवाच्यस्य लक्षणं लिखत।
उत्तरम्: कर्तृवाच्यं तद् वाच्यं भवति यत्र कर्ता स्वकर्मं स्वयं करोति।
अत्र कर्ता प्रथमा विभक्तौ भवति तथा क्रिया तं कर्तारं अनुसरति।
कर्तृवाच्ये क्रिया कर्तृसापेक्षं रूपं धारणं करोति।
उदाहरणम् — रामः पाठं पठति। 

2. कर्मवाच्यं कथं निर्माणं भवति, उदाहरणेन सह लिखत।
उत्तरम्: कर्तृवाच्यवाक्यात् कर्मवाच्यं तदा निर्मीयते यदा कर्ता तृतीया विभक्तौ भवति, कर्मं प्रथमा विभक्तौ स्थाप्यते।
अत्र क्रिया कर्मं अनुसरति, न तु कर्तारं।
अर्थः तु तस्मिन् कर्मे केन्द्रितः भवति।
उदाहरणम् — रामः पाठं पठति → रामेण पाठः पठ्यते।

3. भाववाच्यं कदा प्रयुज्यते?
उत्तरम्: भाववाच्यं तदा प्रयुज्यते यदा कर्ता न निर्दिश्यते वा कर्ता अज्ञातः भवति।
अत्र केवलं कार्यस्य भावः (कर्म) व्यक्तः भवति।
अकर्मकधातवः अपि अत्र प्रयुज्यन्ते।
उदाहरणम् — हस्यते। 

4. कर्तृवाच्यं, कर्मवाच्यं, भाववाच्यं च — एतेषां भेदः स्पष्टयत।
उत्तरम्: कर्तृवाच्ये कर्ता प्रथमा विभक्तौ भवति, तथा स्वकर्मं करोति।
कर्मवाच्ये कर्ता तृतीया विभक्तौ, कर्मं प्रथमा विभक्तौ भवति।
भाववाच्ये कर्ता न दृश्यते, केवलं क्रियायाः भावः व्यक्तः भवति।
एषां त्रयाणां प्रयोगेन अर्थभेदः स्पष्टो भवति।

5. अकर्मकधातोः भाववाच्यरूपं कथं भवति, उदाहरणं दत्त।
उत्तरम्: अकर्मकधातोः भाववाच्यरूपं तदा भवति यदा कर्ता तृतीया विभक्तौ प्रयुज्यते।
अत्र कर्ता न क्रियायाः कर्ता इव, अपि तु साधनरूपेण दृश्यते।
क्रियायाः भाव एव मुख्यम् भवति।
उदाहरणम् — बालकः हसति → बालकेन हस्यते।

The document Worksheet Solutions: वाच्‍य परिवर्तन | संस्कृत कक्षा 9 (Sanskrit Class 9) is a part of the Class 9 Course संस्कृत कक्षा 9 (Sanskrit Class 9).
All you need of Class 9 at this link: Class 9
38 videos|113 docs|22 tests

FAQs on Worksheet Solutions: वाच्‍य परिवर्तन - संस्कृत कक्षा 9 (Sanskrit Class 9)

1. वाच्य परिवर्तन क्या है?
Ans. वाच्य परिवर्तन एक व्याकरणिक प्रक्रिया है, जिसके द्वारा वाक्य में कर्ता और कर्म के स्थान को बदला जाता है। इसमें सक्रिय वाक्य को निष्क्रिय वाक्य में और निष्क्रिय वाक्य को सक्रिय वाक्य में परिवर्तित किया जाता है। यह प्रक्रिया वाक्य के अर्थ को स्पष्ट करने में मदद करती है।
2. वाच्य परिवर्तन के कितने प्रकार होते हैं?
Ans. वाच्य परिवर्तन के मुख्यतः तीन प्रकार होते हैं: सक्रिय वाच्य, निष्क्रिय वाच्य, और सहायक वाच्य। सक्रिय वाच्य में कर्ता क्रिया का मुख्य केंद्र होता है, जबकि निष्क्रिय वाच्य में कर्म पर ध्यान केंद्रित किया जाता है। सहायक वाच्य का उपयोग विशेष परिस्थितियों में किया जाता है।
3. वाच्य परिवर्तन करने के समय किन बातों का ध्यान रखना चाहिए?
Ans. वाच्य परिवर्तन करते समय कर्ता और कर्म के सही रूप को बनाए रखना आवश्यक है। इसके अलावा, क्रिया के रूप में बदलाव करते समय समय, लिंग और संख्या का ध्यान रखना चाहिए। वाक्य की संपूर्णता और अर्थ को भी स्पष्ट रखना आवश्यक है।
4. वाच्य परिवर्तन का अभ्यास कैसे किया जा सकता है?
Ans. वाच्य परिवर्तन का अभ्यास करने के लिए विभिन्न वाक्यों को लिखकर उन पर सक्रिय और निष्क्रिय वाच्य के रूप में परिवर्तन करना चाहिए। इसके अलावा, पाठ्यपुस्तकों और व्याकरण की पुस्तकों से उदाहरणों का अध्ययन करना भी सहायक होता है। नियमित अभ्यास से इस कौशल में सुधार होता है।
5. वाच्य परिवर्तन के महत्व क्या हैं?
Ans. वाच्य परिवर्तन का महत्व भाषा की स्पष्टता और संप्रेषणीयता में है। यह लेखक या वक्ता को अपने विचारों को बेहतर तरीके से प्रस्तुत करने में सहायता करता है। इसके अलावा, यह वाक्यों के विविधता और रचनात्मकता को बढ़ाने में भी मदद करता है।
Related Searches

study material

,

Semester Notes

,

Worksheet Solutions: वाच्‍य परिवर्तन | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Exam

,

shortcuts and tricks

,

pdf

,

Sample Paper

,

Important questions

,

video lectures

,

mock tests for examination

,

Free

,

Previous Year Questions with Solutions

,

Viva Questions

,

Objective type Questions

,

practice quizzes

,

Worksheet Solutions: वाच्‍य परिवर्तन | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Extra Questions

,

ppt

,

MCQs

,

Summary

,

Worksheet Solutions: वाच्‍य परिवर्तन | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

past year papers

;