1. ‘पठ्यते’ इत्यत्र कः वाच्यः अस्ति?
(i) कर्तृवाच्यम्
(ii) कर्मवाच्यम्
(iii) भाववाच्यम्
(iv) द्वन्द्ववाच्यम्
2. ‘हस्यते’ इति पदं कस्य वाच्यस्य उदाहरणम् अस्ति?
(i) कर्तृवाच्यम्
(ii) कर्मवाच्यम्
(iii) भाववाच्यम्
(iv) लोट्लकारः
3. ‘रामेण पाठः पठ्यते’ इत्यत्र कर्ता कस्य विभक्तौ अस्ति?
(i) प्रथमा
(ii) द्वितीया
(iii) तृतीया
(iv) सप्तमी
4. ‘मया फलानि क्रीयन्ते’ इति वाक्ये क्रिया कस्य अनुसरणं करोति?
(i) कर्तुः
(ii) कर्मणः
(iii) भावस्य
(iv) विशेषणस्य
5. ‘बालकः हसति’ इत्यस्य भाववाच्यं भवति —
(i) बालकः हास्यते
(ii) बालकेन हस्यते
(iii) बालकेन हास्यन्ति
(iv) बालकेन हसति
1. ___________ प्रथमा विभक्तौ भवति। (कर्तृ / कर्म)
2. कर्मवाच्ये क्रिया ___________ अनुसरति। (कर्तृम् / कर्म)
3. ‘सुप्यते’ इत्यत्र ___________ वाच्यं अस्ति। (कर्मवाच्यम् / भाववाच्यम्)
4. कर्तृवाच्यस्य कर्ता ___________ विभक्तौ भवति। (प्रथमा / तृतीया)
5. ‘लभ्यते’ इति पदस्य धातुः ___________ अस्ति। (लभ् / पठ्)
1. कति वाच्यानि संस्कृतभाषायाम् सन्ति?
2. ‘गृह्यते’ इति क्रियापदं कस्य वाच्यस्य उदाहरणम्?
3. ‘सुप्यते’ इत्यत्र धातु: क: अस्ति?
4. ‘रामः पाठं पठति’ इत्यत्र क: कर्ता अस्ति?
5. ‘पठति’ इति क्रिया कस्य पुरुषस्य रूपम् अस्ति?
1. कर्तृवाच्यस्य लक्षणं लिखत।
2. कर्मवाच्यं कथं निर्माणं भवति, उदाहरणेन सह लिखत।
3. भाववाच्यं कदा प्रयुज्यते?
4. कर्तृवाच्यं, कर्मवाच्यं, भाववाच्यं च — एतेषां भेदः स्पष्टयत।
5. अकर्मकधातोः भाववाच्यरूपं कथं भवति, उदाहरणं दत्त।
38 videos|146 docs|22 tests
|
1. वाच्य परिवर्तनं किमर्थं महत्वपूर्णं अस्ति? | ![]() |
2. वाच्य परिवर्तनस्य प्रमुखाः जातयः कः-कः? | ![]() |
3. वाच्य परिवर्तनं कथं कर्तुं शक्यते? | ![]() |
4. वाच्य परिवर्तनस्य अभ्यासाय किमर्थं साधनानि उपयुक्तानि? | ![]() |
5. वाच्य परिवर्तनस्य सामान्यं दोषाः कः-कः? | ![]() |