Class 9 Exam  >  Class 9 Notes  >  संस्कृत कक्षा 9 (Sanskrit Class 9)  >  Worksheet: वाच्‍य परिवर्तन

Worksheet: वाच्‍य परिवर्तन | संस्कृत कक्षा 9 (Sanskrit Class 9) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत।

1. ‘पठ्यते’ इत्यत्र कः वाच्यः अस्ति?
(i)
कर्तृवाच्यम्
(ii) कर्मवाच्यम्
(iii) भाववाच्यम्
(iv) द्वन्द्ववाच्यम्

2. ‘हस्यते’ इति पदं कस्य वाच्यस्य उदाहरणम् अस्ति?
(i)
कर्तृवाच्यम्
(ii) कर्मवाच्यम्
(iii) भाववाच्यम्
(iv) लोट्लकारः

3. ‘रामेण पाठः पठ्यते’ इत्यत्र कर्ता कस्य विभक्तौ अस्ति?
(i)
प्रथमा
(ii) द्वितीया
(iii) तृतीया
(iv) सप्तमी

4. ‘मया फलानि क्रीयन्ते’ इति वाक्ये क्रिया कस्य अनुसरणं करोति?
(i)
कर्तुः
(ii) कर्मणः
(iii) भावस्य
(iv) विशेषणस्य

5. ‘बालकः हसति’ इत्यस्य भाववाच्यं भवति —
(i)
बालकः हास्यते
(ii) बालकेन हस्यते
(iii) बालकेन हास्यन्ति
(iv) बालकेन हसति

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।

1. ___________ प्रथमा विभक्तौ भवति। (कर्तृ / कर्म)

2. कर्मवाच्ये क्रिया ___________ अनुसरति। (कर्तृम् / कर्म)

3. ‘सुप्यते’ इत्यत्र ___________ वाच्यं अस्ति। (कर्मवाच्यम् / भाववाच्यम्)

4. कर्तृवाच्यस्य कर्ता ___________ विभक्तौ भवति। (प्रथमा / तृतीया)

5. ‘लभ्यते’ इति पदस्य धातुः ___________ अस्ति। (लभ् / पठ्)

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत। 

1. कति वाच्यानि संस्कृतभाषायाम् सन्ति?

2. ‘गृह्यते’ इति क्रियापदं कस्य वाच्यस्य उदाहरणम्?

3. ‘सुप्यते’ इत्यत्र धातु: क: अस्ति?

4. ‘रामः पाठं पठति’ इत्यत्र क: कर्ता अस्ति?

5. ‘पठति’ इति क्रिया कस्य पुरुषस्य रूपम् अस्ति?

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. कर्तृवाच्यस्य लक्षणं लिखत।

2. कर्मवाच्यं कथं निर्माणं भवति, उदाहरणेन सह लिखत।

3. भाववाच्यं कदा प्रयुज्यते?

4. कर्तृवाच्यं, कर्मवाच्यं, भाववाच्यं च — एतेषां भेदः स्पष्टयत।

5. अकर्मकधातोः भाववाच्यरूपं कथं भवति, उदाहरणं दत्त।

The document Worksheet: वाच्‍य परिवर्तन | संस्कृत कक्षा 9 (Sanskrit Class 9) is a part of the Class 9 Course संस्कृत कक्षा 9 (Sanskrit Class 9).
All you need of Class 9 at this link: Class 9
38 videos|146 docs|22 tests

FAQs on Worksheet: वाच्‍य परिवर्तन - संस्कृत कक्षा 9 (Sanskrit Class 9)

1. वाच्य परिवर्तनं किमर्थं महत्वपूर्णं अस्ति?
Ans. वाच्य परिवर्तनं भाषायाः एकं महत्वपूर्णं अङ्गं अस्ति, यः वाक्यस्य अर्थं स्पष्टं कर्तुं सहायकं अस्ति। एषः परिवर्तनः लेखनं च वाचनं च सुधारयति, यत्र कर्ता, कर्म, च अन्याः विशेषताः सही प्रकारेण प्रकटिताः सन्ति।
2. वाच्य परिवर्तनस्य प्रमुखाः जातयः कः-कः?
Ans. वाच्य परिवर्तनस्य प्रमुखाः जातयः त्रयः सन्ति: कर्तृवाच्यं, कर्मवाच्यं, च अपादानवाच्यं। कर्तृवाच्ये कर्ता प्रमुखः अस्ति, कर्मवाच्ये कर्मः प्रमुखः, तथा अपादानवाच्ये कर्ता च कर्म च एकस्मिन् स्थानं गच्छन्ति।
3. वाच्य परिवर्तनं कथं कर्तुं शक्यते?
Ans. वाच्य परिवर्तनं कर्तुं, सर्वप्रथमं वाक्यस्य आधारभूतं रचनां ज्ञातव्यम् अस्ति। तस्य अनन्तरं कर्ता, कर्म, च अन्यानां विशेषतां चिन्तयित्वा, तेषां स्थानानां परिवर्तनं कर्तुं आवश्यकं अस्ति।
4. वाच्य परिवर्तनस्य अभ्यासाय किमर्थं साधनानि उपयुक्तानि?
Ans. वाच्य परिवर्तनस्य अभ्यासाय साधनानि उपयुक्तानि, यतः तेषां साह्येन छात्राः स्ववाक्याणि सुधारयितुं, व्याकरणस्य ज्ञानं वर्धयितुं च शक्नुवन्ति। साधनानि पुस्तकानि, ऑनलाइन अभ्यासाः, च वाचनस्य व्याकरणिकं विश्लेषणं इत्यादयः समाविष्टाः सन्ति।
5. वाच्य परिवर्तनस्य सामान्यं दोषाः कः-कः?
Ans. वाच्य परिवर्तनस्य सामान्यं दोषाः वाक्यस्य रचनायाः अस्पष्टता, कर्तृवाच्यं कर्मवाच्यं च यथावत् न वितरणं, तथा अपादानवाच्ये उचितं रूपं न उपयुज्यत इत्यादयः सन्ति। एते दोषाः वाक्यस्य अर्थं विकृतं कर्तुं शक्नुवन्ति।
Related Searches

Worksheet: वाच्‍य परिवर्तन | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

past year papers

,

pdf

,

Previous Year Questions with Solutions

,

mock tests for examination

,

study material

,

Viva Questions

,

Objective type Questions

,

MCQs

,

Worksheet: वाच्‍य परिवर्तन | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Exam

,

Extra Questions

,

shortcuts and tricks

,

Important questions

,

Summary

,

Worksheet: वाच्‍य परिवर्तन | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

ppt

,

practice quizzes

,

Semester Notes

,

Sample Paper

,

Free

,

video lectures

;