1. पत्रलेखनं कस्य प्रकारेण श्रेणीकृतम् अस्ति ?
(i) द्वाभ्याम् प्रकाराभ्याम्
(ii) त्रिभिः प्रकारैः
(iii) चतुर्भिः प्रकारैः
(iv) एकेन प्रकारेण
2. आवेदनपत्रं कस्य प्रकारस्य पत्रं भवति ?
(i) व्यक्तिगतपत्रम्
(ii) औपचारिकपत्रम्
(iii) व्यावसायिकपत्रम्
(iv) सूचनापत्रम्
3. सूचनापत्रे किम् प्रस्तुत्यते ?
(i) आयोजनस्य सूचना
(ii) कथानकं
(iii) संवादः
(iv) समाचारः
4. प्रार्थनापत्रं कस्य विषये लिख्यते ?
(i) अधिकारस्य या कार्यस्य प्रार्थनायै
(ii) व्यक्तिगतस्य संवादाय
(iii) व्यापारिकविषयाय
(iv) मित्रसंवादाय
5. रचना प्रयोग अध्याये किम् शिक्ष्यते ?
(i) निबन्धलेखनम्
(ii) औपचारिकपत्रलेखनम्
(iii) संवादलेखनम्
(iv) काव्यपाठः
1. आवेदनपत्रं एकं __________ पत्रं अस्ति। (औपचारिकम् / व्यक्तिगतम्)
2. पत्रलेखनं __________ संवादं स्थापयितुम् साहाय्यं करोति। (औपचारिकम् / मौखिकम्)
3. व्यावसायिकपत्रं __________ विषयेषु लिख्यते। (व्यापारिक / व्यक्तिगत)
4. सूचनापत्रे विद्यालये वा संस्थायां __________ द्यायते। (घटनायाः सूचना / नियमाः)
5. प्रार्थनापत्रे लेखनं __________ सह कर्तव्यम्। (विनम्रतया / उत्कटतया)
1. आवेदनपत्रं कस्यार्थं लिख्यते ?
2. पत्रलेखनं कति प्रकारेण विभक्तम् अस्ति ?
3. सूचनापत्रं कुत्र उपयुज्यते ?
4. प्रार्थनापत्रं कस्य प्रकारस्य पत्रं अस्ति ?
5. औपचारिकपत्रं कुत्र लिख्यते ?
1. पत्रलेखनस्य प्रयोजनं लिखत।
2. आवेदनपत्रे लेखनस्य रीति: कथं भवति ?
3. सूचनापत्रस्य विशेषता: वर्णयत।
4. प्रार्थनापत्रं कदा लिख्यते ?
5. औपचारिकपत्रलेखनस्य लाभा: लिखत।
38 videos|146 docs|22 tests
|
1. रचनायाः प्रयोगः कः अस्ति ? | ![]() |
2. रचनायाः प्रयोगस्य उपयुक्तं अभ्यासनिधिः कः अस्ति ? | ![]() |
3. रचनायाः प्रयोगे मुख्यं चेष्टायाः का अभिव्यक्ति अस्ति ? | ![]() |
4. रचनायाः प्रयोगं कुतः सम्पादयन्ति ? | ![]() |
5. रचनायाः प्रयोगस्य महत्वं कस्य सन्दर्भे अस्ति ? | ![]() |