Class 9 Exam  >  Class 9 Notes  >  संस्कृत कक्षा 9 (Sanskrit Class 9)  >  Worksheet: रचना प्रयोग

Worksheet: रचना प्रयोग | संस्कृत कक्षा 9 (Sanskrit Class 9) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत। 

1. पत्रलेखनं कस्य प्रकारेण श्रेणीकृतम् अस्ति ?
(i)
द्वाभ्याम् प्रकाराभ्याम्
(ii) त्रिभिः प्रकारैः
(iii) चतुर्भिः प्रकारैः
(iv) एकेन प्रकारेण

2. आवेदनपत्रं कस्य प्रकारस्य पत्रं भवति ?
(i)
व्यक्तिगतपत्रम्
(ii) औपचारिकपत्रम्
(iii) व्यावसायिकपत्रम्
(iv) सूचनापत्रम्

3. सूचनापत्रे किम् प्रस्तुत्यते ?
(
i) आयोजनस्य सूचना
(ii) कथानकं
(iii) संवादः
(iv) समाचारः

4. प्रार्थनापत्रं कस्य विषये लिख्यते ?
(i)
अधिकारस्य या कार्यस्य प्रार्थनायै
(ii) व्यक्तिगतस्य संवादाय
(iii) व्यापारिकविषयाय
(iv) मित्रसंवादाय

5. रचना प्रयोग अध्याये किम् शिक्ष्यते ?
(i)
निबन्धलेखनम्
(ii) औपचारिकपत्रलेखनम्
(iii) संवादलेखनम्
(iv) काव्यपाठः

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।

1. आवेदनपत्रं एकं __________ पत्रं अस्ति। (औपचारिकम् / व्यक्तिगतम्)

2. पत्रलेखनं __________ संवादं स्थापयितुम् साहाय्यं करोति। (औपचारिकम् / मौखिकम्)

3. व्यावसायिकपत्रं __________ विषयेषु लिख्यते। (व्यापारिक / व्यक्तिगत)

4. सूचनापत्रे विद्यालये वा संस्थायां __________ द्यायते। (घटनायाः सूचना / नियमाः)

5. प्रार्थनापत्रे लेखनं __________ सह कर्तव्यम्। (विनम्रतया / उत्कटतया)

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. आवेदनपत्रं कस्यार्थं लिख्यते ?

2. पत्रलेखनं कति प्रकारेण विभक्तम् अस्ति ?

3. सूचनापत्रं कुत्र उपयुज्यते ?

4. प्रार्थनापत्रं कस्य प्रकारस्य पत्रं अस्ति ?

5. औपचारिकपत्रं कुत्र लिख्यते ?

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. पत्रलेखनस्य प्रयोजनं लिखत।

2. आवेदनपत्रे लेखनस्य रीति: कथं भवति ?

3. सूचनापत्रस्य विशेषता: वर्णयत।

4. प्रार्थनापत्रं कदा लिख्यते ?

5. औपचारिकपत्रलेखनस्य लाभा: लिखत।

The document Worksheet: रचना प्रयोग | संस्कृत कक्षा 9 (Sanskrit Class 9) is a part of the Class 9 Course संस्कृत कक्षा 9 (Sanskrit Class 9).
All you need of Class 9 at this link: Class 9
38 videos|146 docs|22 tests

FAQs on Worksheet: रचना प्रयोग - संस्कृत कक्षा 9 (Sanskrit Class 9)

1. रचनायाः प्रयोगः कः अस्ति ?
Ans. रचनायाः प्रयोगः विभिन्नं विषयानां उपरि विचारं कर्तुं, अनुभवाः प्रदर्शयितुं च उपयुक्तः अस्ति। एषः प्रयोगः छात्राणां सृजनात्मकता, भाषाशुद्धता च विकसयति, यः सहायकः अस्ति लेखनकौशलस्य विकासे।
2. रचनायाः प्रयोगस्य उपयुक्तं अभ्यासनिधिः कः अस्ति ?
Ans. रचनायाः प्रयोगस्य उपयुक्तं अभ्यासनिधिः अस्ति नियमितं लेखनम्, यत्र छात्राः स्वविचाराणां अभिव्यक्तिं विधाय लेखनं कुर्वन्ति। तेषां लेखानि क्रीडायाः, अनुभवस्य, वा कथा लेखनस्य च विषयेषु भवितुम् अर्हन्ति।
3. रचनायाः प्रयोगे मुख्यं चेष्टायाः का अभिव्यक्ति अस्ति ?
Ans. रचनायाः प्रयोगे मुख्यं चेष्टायाः अभिव्यक्ति अस्ति विचाराः, अनुभवानां, तथा भावनानां स्पष्टता। छात्राः यदा स्वविचाराणां लेखने सुस्पष्टता, संक्षेपता च साधयन्ति, तदा तेषां लेखनं आकर्षकं च प्रासंगिकं भवति।
4. रचनायाः प्रयोगं कुतः सम्पादयन्ति ?
Ans. रचनायाः प्रयोगं सम्पादयन्ति छात्राः सहपाठिभिः, शिक्षिकाभिः च। शिक्षायाः संदर्भे, छात्राः एकस्मिन् विषये सहकार्यं कर्तुं, विचाराः आदानप्रदानं कर्तुं च प्रोत्साहिताः भवन्ति।
5. रचनायाः प्रयोगस्य महत्वं कस्य सन्दर्भे अस्ति ?
Ans. रचनायाः प्रयोगस्य महत्वं शिक्षायाः क्षेत्रे अत्यधिकं अस्ति। एषः प्रयोगः छात्राणां सृजनात्मकता, आलोचनात्मक चिन्तनं च विकसयति, यः तेषां भविष्ये लेखनकौशलम्, संवादकौशलम् च वृद्धिं करोति।
Related Searches

Objective type Questions

,

video lectures

,

past year papers

,

ppt

,

practice quizzes

,

Semester Notes

,

pdf

,

Viva Questions

,

MCQs

,

Extra Questions

,

Summary

,

mock tests for examination

,

Free

,

Sample Paper

,

Worksheet: रचना प्रयोग | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

shortcuts and tricks

,

Important questions

,

Worksheet: रचना प्रयोग | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

study material

,

Previous Year Questions with Solutions

,

Worksheet: रचना प्रयोग | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Exam

;