Class 9 Exam  >  Class 9 Notes  >  संस्कृत कक्षा 9 (Sanskrit Class 9)  >  Worksheet Solutions: रचना प्रयोग

Worksheet Solutions: रचना प्रयोग | संस्कृत कक्षा 9 (Sanskrit Class 9) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत। 

1. पत्रलेखनं कस्य प्रकारेण श्रेणीकृतम् अस्ति ?
(i)
द्वाभ्याम् प्रकाराभ्याम्
(ii) त्रिभिः प्रकारैः
(iii) चतुर्भिः प्रकारैः
(iv) एकेन प्रकारेण
उत्तरम्: (i) द्वाभ्याम् प्रकाराभ्याम्

2. आवेदनपत्रं कस्य प्रकारस्य पत्रं भवति ?
(i)
व्यक्तिगतपत्रम्
(ii) औपचारिकपत्रम्
(iii) व्यावसायिकपत्रम्
(iv) सूचनापत्रम्
उत्तरम्: (ii) औपचारिकपत्रम्

3. सूचनापत्रे किम् प्रस्तुत्यते ?
(
i) आयोजनस्य सूचना
(ii) कथानकं
(iii) संवादः
(iv) समाचारः
उत्तरम्: (i) आयोजनस्य सूचना

4. प्रार्थनापत्रं कस्य विषये लिख्यते ?
(i)
अधिकारस्य या कार्यस्य प्रार्थनायै
(ii) व्यक्तिगतस्य संवादाय
(iii) व्यापारिकविषयाय
(iv) मित्रसंवादाय
उत्तरम्: (i) अधिकारस्य या कार्यस्य प्रार्थनायै

5. रचना प्रयोग अध्याये किम् शिक्ष्यते ?
(i) 
निबन्धलेखनम्
(ii) औपचारिकपत्रलेखनम्
(iii) संवादलेखनम्
(iv) काव्यपाठः
उत्तरम्: (ii) औपचारिकपत्रलेखनम्

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।

1. आवेदनपत्रं एकं __________ पत्रं अस्ति। (औपचारिकम् / व्यक्तिगतम्)
उत्तरम्: औपचारिकम्

2. पत्रलेखनं __________ संवादं स्थापयितुम् साहाय्यं करोति। (औपचारिकम् / मौखिकम्)
उत्तरम्: औपचारिकम्

3. व्यावसायिकपत्रं __________ विषयेषु लिख्यते। (व्यापारिक / व्यक्तिगत)
उत्तरम्: व्यापारिक

4. सूचनापत्रे विद्यालये वा संस्थायां __________ द्यायते। (घटनायाः सूचना / नियमाः)
उत्तरम्: घटनायाः सूचना

5. प्रार्थनापत्रे लेखनं __________ सह कर्तव्यम्। (विनम्रतया / उत्कटतया)
उत्तरम्: विनम्रतया

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. आवेदनपत्रं कस्यार्थं लिख्यते ?
उत्तरम्: कार्यप्रार्थनार्थम्

2. पत्रलेखनं कति प्रकारेण विभक्तम् अस्ति ?
उत्तरम्: द्वाभ्याम्

3. सूचनापत्रं कुत्र उपयुज्यते ?
उत्तरम्: विद्यालये / संस्थायाम्

4. प्रार्थनापत्रं कस्य प्रकारस्य पत्रं अस्ति ?
उत्तरम्: औपचारिकपत्रस्य

5. औपचारिकपत्रं कुत्र लिख्यते ?
उत्तरम्: कार्यालये

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. पत्रलेखनस्य प्रयोजनं लिखत।
उत्तरम्: पत्रलेखनस्य प्रयोजनं अन्यैः व्यक्तिभिः सह संवादं स्थापयितुम् अस्ति।
एतेन विचाराणां आदानप्रदानं सुलभं भवति।
पत्रं सूचनायाः, अनुरोधस्य, वा शुभकामनायाः माध्यमं भवति।

2. आवेदनपत्रे लेखनस्य रीति: कथं भवति ?
उत्तरम्: आवेदनपत्रे लेखनं विनम्रतया औपचारिकरीत्या च कर्तव्यम्।
अस्मिन् पत्रे पदस्य वा कार्यस्य प्रार्थना स्पष्टतया लिख्यते।
अस्य प्रारम्भे, मध्यभागे, अन्ते च शिष्टाचारः पालनं आवश्यकम्।

3. सूचनापत्रस्य विशेषता: वर्णयत।
उत्तरम्: सूचनापत्रं संक्षिप्तं स्पष्टं च भवति।
अस्मिन् आयोजनस्य वा कार्यक्रमस्य सूचना द्यायते।
एतत् पत्रं विद्यालये, कार्यालये, वा संस्थायाम् प्रयुज्यते।

4. प्रार्थनापत्रं कदा लिख्यते ?
उत्तरम्: यदा कश्चन विद्यार्थी अथवा व्यक्ति अधिकारिणं प्रति
कस्यचित् कार्यस्य अनुमति वा अनुग्रहं याचते,
तदा सः प्रार्थनापत्रं लिखति।
एतत् विनम्रतया औपचारिकरूपेण लिख्यते।

5. औपचारिकपत्रलेखनस्य लाभा: लिखत।
उत्तरम्: औपचारिकपत्रलेखनं व्यवसायिकं वा कार्यालयीनं कार्यं सुलभं करोति।
एतेन व्यक्ति: अधिकारिणं प्रति शिष्टतया संवादं स्थापयति।
पत्रे उद्देश्यं स्पष्टतया व्यक्तं भवति, यत् संप्रेषणं प्रभावी करोति।

The document Worksheet Solutions: रचना प्रयोग | संस्कृत कक्षा 9 (Sanskrit Class 9) is a part of the Class 9 Course संस्कृत कक्षा 9 (Sanskrit Class 9).
All you need of Class 9 at this link: Class 9
38 videos|113 docs|22 tests

FAQs on Worksheet Solutions: रचना प्रयोग - संस्कृत कक्षा 9 (Sanskrit Class 9)

1. रचनाप्रयोगस्य उद्देश्यः किं अस्ति ?
Ans. रचनाप्रयोगस्य उद्देश्यः शिक्षार्थिनः सृजनात्मकता, विचारशक्ति च विकसितुम् अस्ति। एषः पाठ्यक्रमः विभिन्नरचनात्मककौशलानां अभ्यासं प्रोत्साहयति, यः छात्राणां व्यक्तित्वं च समृद्धि करoti।
2. कः रचनाप्रयोगस्य मुख्यांशः अस्ति ?
Ans. रचनाप्रयोगस्य मुख्यांशः रचनात्मकलेखनं, चित्रणं, तथा अन्यकलानां प्रयोगः अस्ति। एषः पाठ्यक्रमः छात्राणां विभिन्नरचनात्मकविधीनां अनुभवं प्रदास्यति, यः तेषां कौशलानां विकासं साधयति।
3. रचनाप्रयोगे किं प्रकाराणि कौशलानि आवश्यकानि ?
Ans. रचनाप्रयोगे आवश्यकानि कौशलानि सृजनात्मकता, संवादकौशलं, तथा समस्या समाधानकौशलं इत्यादयः अस्ति। एषां कौशलानां विकासः छात्राणां व्यक्तित्वविकासं च सहायकः भवति।
4. रचनाप्रयोगस्य लाभाः किं किं सन्ति ?
Ans. रचनाप्रयोगस्य लाभाः छात्राणां आत्मविश्वासं, समस्या समाधानकौशलं, तथा विचारशक्तिं वर्धयन्ति। एषः पाठ्यक्रमः तेषां रचनात्मकता एवं अभिव्यक्तिम् उत्तेजयति, यः सामाजिकजीवनं च सुगमं करोति।
5. रचनाप्रयोगस्य अभ्यासः कस्य उपयोगः अस्ति ?
Ans. रचनाप्रयोगस्य अभ्यासः केवलं विद्यालये शिक्षायाः सीमायामेव न, किन्तु छात्राणां व्यावसायिकजीवनस्य च विकासे अपि उपयुक्तः अस्ति। एषः अभ्यासः तेषां रचनात्मकविचाराणां एवं कार्यकौशलानां समृद्धिं वर्धयति।
Related Searches

past year papers

,

Summary

,

practice quizzes

,

Extra Questions

,

Previous Year Questions with Solutions

,

study material

,

mock tests for examination

,

Sample Paper

,

Worksheet Solutions: रचना प्रयोग | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Free

,

Worksheet Solutions: रचना प्रयोग | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

MCQs

,

video lectures

,

Exam

,

Important questions

,

Worksheet Solutions: रचना प्रयोग | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

pdf

,

ppt

,

shortcuts and tricks

,

Objective type Questions

,

Semester Notes

,

Viva Questions

;