1. ‘बालक’ शब्दः कस्य लिङ्गस्य उदाहरणम् अस्ति ?
(i) पुल्लिंगस्य
(ii) स्त्रीलिंगस्य
(iii) नपुंसकलिंगस्य
(iv) द्विलिंगस्य
2. ‘फलानि’ इत्यस्य रूपं किम् ?
(i) एकवचनम्
(ii) द्विवचनम्
(iii) बहुवचनम्
(iv) न ज्ञायते
3. ‘राजा’ इत्यस्य चतुर्थी एकवचनं किम् ?
(i) राज्ञा
(ii) राजे
(iii) राज्ञः
(iv) राजानम्
4. ‘एषः’ इत्यस्य द्विवचनरूपं किम् ?
(i) एतौ
(ii) एते
(iii) एतस्य
(iv) एतेन
5. ‘भवत्’ शब्दस्य सप्तमी एकवचनं किम् ?
(i) भवस्य
(ii) भवे
(iii) भवेन
(iv) भवाय
1. ___________ विद्यालयं गच्छति। (बालकः / फलम्)
2. अहं ___________ खादामि। (फलम् / बालकः)
3. ___________ राजानम् अभिवादयति। (भवः / सर्वः)
4. ___________ राज्ञः समीपे अस्ति। (भवः / बालकः)
5. ___________ शब्दः सर्वनामशब्दः अस्ति। (एषः / बालकः)
1. ‘फल’ शब्दः कस्य लिङ्गस्य अस्ति ?
2. ‘राजानः’ इत्यस्य एकवचनरूपं किम् ?
3. ‘भवत्’ शब्दस्य तृतीया एकवचनं किम् ?
4. ‘एषः’ इत्यस्य सप्तमी एकवचनं किम् ?
5. ‘सर्व’ शब्दस्य बहुवचनरूपं किम् ?
1. अकारान्तपुल्लिंगशब्दानां रूपाणि कथं भवन्ति ? उदाहरणैः सह लिखत।
2. नपुंसकलिङ्गशब्दरूपाणि कथं भवन्ति ? ‘फल’ शब्देन सह लिखत।
3. व्यञ्जनान्तशब्दस्य ‘राजन्’ रूपाणि लिखत।
4. ‘भवत्’ शब्दस्य रूपाणि किं दर्शयन्ति ?
5. ‘एतत्’ सर्वनामशब्दस्य रूपाणि त्रिवचनरूपेण लिखत।
38 videos|146 docs|22 tests
|
1. शाब्दिक रूपाणां महत्त्वं किम् ? | ![]() |
2. कः शाब्दिक रूपाणां अभ्यासस्य उपकारः ? | ![]() |
3. शाब्दिक रूपाणां अध्ययनं कस्योपायः ? | ![]() |
4. शाब्दिक रूपाणां विशेषताः किं ? | ![]() |
5. शाब्दिक रूपाणां परीक्षणं कस्य उपकारः ? | ![]() |