Class 9 Exam  >  Class 9 Notes  >  संस्कृत कक्षा 9 (Sanskrit Class 9)  >  Worksheet: शब्‍दरूपािण

Worksheet: शब्‍दरूपािण | संस्कृत कक्षा 9 (Sanskrit Class 9) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत। 

1. ‘बालक’ शब्दः कस्य लिङ्गस्य उदाहरणम् अस्ति ?
(i)
पुल्लिंगस्य
(ii) स्त्रीलिंगस्य
(iii) नपुंसकलिंगस्य
(iv) द्विलिंगस्य

2. ‘फलानि’ इत्यस्य रूपं किम् ?
(i)
एकवचनम्
(ii) द्विवचनम्
(iii) बहुवचनम्
(iv) न ज्ञायते

3. ‘राजा’ इत्यस्य चतुर्थी एकवचनं किम् ?
(i)
राज्ञा
(ii) राजे
(iii) राज्ञः
(iv) राजानम्

4. ‘एषः’ इत्यस्य द्विवचनरूपं किम् ?
(i)
एतौ
(ii) एते
(iii) एतस्य
(iv) एतेन

5. ‘भवत्’ शब्दस्य सप्तमी एकवचनं किम् ?
(i)
भवस्य
(ii) भवे
(iii) भवेन
(iv) भवाय

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।

1.  ___________ विद्यालयं गच्छति। (बालकः / फलम्)
2. अहं ___________ खादामि। (फलम् / बालकः)
3. ___________ राजानम् अभिवादयति। (भवः / सर्वः)
4. ___________ राज्ञः समीपे अस्ति। (भवः / बालकः)
5. ___________ शब्दः सर्वनामशब्दः अस्ति। (एषः / बालकः)

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत। 

1. ‘फल’ शब्दः कस्य लिङ्गस्य अस्ति ?

2. ‘राजानः’ इत्यस्य एकवचनरूपं किम् ?

3. ‘भवत्’ शब्दस्य तृतीया एकवचनं किम् ?

4. ‘एषः’ इत्यस्य सप्तमी एकवचनं किम् ?

5. ‘सर्व’ शब्दस्य बहुवचनरूपं किम् ?

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. अकारान्तपुल्लिंगशब्दानां रूपाणि कथं भवन्ति ? उदाहरणैः सह लिखत।

2. नपुंसकलिङ्गशब्दरूपाणि कथं भवन्ति ? ‘फल’ शब्देन सह लिखत।

3. व्यञ्जनान्तशब्दस्य ‘राजन्’ रूपाणि लिखत।

4. ‘भवत्’ शब्दस्य रूपाणि किं दर्शयन्ति ?

5. ‘एतत्’ सर्वनामशब्दस्य रूपाणि त्रिवचनरूपेण लिखत।

The document Worksheet: शब्‍दरूपािण | संस्कृत कक्षा 9 (Sanskrit Class 9) is a part of the Class 9 Course संस्कृत कक्षा 9 (Sanskrit Class 9).
All you need of Class 9 at this link: Class 9
38 videos|146 docs|22 tests

FAQs on Worksheet: शब्‍दरूपािण - संस्कृत कक्षा 9 (Sanskrit Class 9)

1. शाब्दिक रूपाणां महत्त्वं किम् ?
Ans. शाब्दिक रूपाणि (शब्द रूप) विधानेन मनसि वाक्यानां संरचनां च स्पष्टं करोति। एतेषां ज्ञानं शिक्षायाम् अत्यन्तं उपयोगी अस्ति, यः वाक्येषु शुद्धता, व्याकरणं च सुनिश्चितयति। शिक्षायाम् शिक्षार्थिनः सहायकं भवति, यः तेषां यथार्थं वाचनं वर्धयति।
2. कः शाब्दिक रूपाणां अभ्यासस्य उपकारः ?
Ans. शाब्दिक रूपाणां अभ्यासः शिक्षायाम् अत्यन्तं उपकारी अस्ति। यः विद्यार्थिनः वाक्येषु शुद्धं उपयोगं कर्तुं, अन्वयार्थं च सुस्पष्टं ज्ञातुं साहाय्यं करोति। शाब्दिक रूपाणां अध्ययनं तेषां अभिव्यक्तिम् आत्मनिवेदनं च वर्धयति, यः भावनां व्यक्तुं साहाय्यं करोति।
3. शाब्दिक रूपाणां अध्ययनं कस्योपायः ?
Ans. शाब्दिक रूपाणां अध्ययनं विभिन्नायाम् उपायानाम् उपयोगेन कर्तुं शक्यते। पुस्तकानि, व्याकरण पुस्तकानि, अनलाइन पाठ्यक्रमाः च उपयुक्ताः सन्ति। तथा शिक्षायाः माध्यमेन सह अभ्यासः, वार्तालापः च यथार्थं ज्ञानं वर्धयन्ति।
4. शाब्दिक रूपाणां विशेषताः किं ?
Ans. शाब्दिक रूपाणां विशेषताः अनेकाः सन्ति, यथा व्याकरणस्य शुद्धता, वाचनस्य सुस्पष्टता च। एषः अभ्यासः विद्यार्थिनः भाषायाम् आत्मविश्वासं वर्धयति, वाक्येषु नियमितं रूपं च प्रकटयति।
5. शाब्दिक रूपाणां परीक्षणं कस्य उपकारः ?
Ans. शाब्दिक रूपाणां परीक्षणं शिक्षायाम् अत्यन्तं उपकारी अस्ति, यः विद्यार्थिनः ज्ञानं ज्ञातुं, तेषां च शुद्धता सुनिश्चितुं साहाय्यं करोति। परीक्षणानि विद्यार्थिनः आत्मपरीक्षा, आत्मसंशोधनं च करोति, यः तेषां वर्धमानं ज्ञानं प्रदर्शयति।
Related Searches

Free

,

Viva Questions

,

Semester Notes

,

MCQs

,

pdf

,

Extra Questions

,

ppt

,

past year papers

,

Worksheet: शब्‍दरूपािण | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Sample Paper

,

Objective type Questions

,

practice quizzes

,

Previous Year Questions with Solutions

,

mock tests for examination

,

Worksheet: शब्‍दरूपािण | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Summary

,

video lectures

,

shortcuts and tricks

,

Important questions

,

study material

,

Exam

,

Worksheet: शब्‍दरूपािण | संस्कृत कक्षा 9 (Sanskrit Class 9)

;