Class 9 Exam  >  Class 9 Notes  >  संस्कृत कक्षा 9 (Sanskrit Class 9)  >  Worksheet Solutions: शब्‍दरूपािण

Worksheet Solutions: शब्‍दरूपािण | संस्कृत कक्षा 9 (Sanskrit Class 9) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत। 

1. ‘बालक’ शब्दः कस्य लिङ्गस्य उदाहरणम् अस्ति ?
(i) 
पुल्लिंगस्य
(ii) स्त्रीलिंगस्य
(iii) नपुंसकलिंगस्य
(iv) द्विलिंगस्य
उत्तरम्: (i) पुल्लिंगस्य

2‘फलानि’ इत्यस्य रूपं किम् ?
(i) 
एकवचनम्
(ii) द्विवचनम्
(iii) बहुवचनम्
(iv) न ज्ञायते
उत्तरम्: (iii) बहुवचनम्

3. ‘राजा’ इत्यस्य चतुर्थी एकवचनं किम् ?
(i)
राज्ञा
(ii) राजे
(iii) राज्ञः
(iv) राजानम्
उत्तरम्: (ii) राजे

4. ‘एषः’ इत्यस्य द्विवचनरूपं किम् ?
(i) 
एतौ
(ii) एते
(iii) एतस्य
(iv) एतेन
उत्तरम्: (i) एतौ

5. ‘भवत्’ शब्दस्य सप्तमी एकवचनं किम् ?
(i)
भवस्य
(ii) भवे
(iii) भवेन
(iv) भवाय
उत्तरम्: (ii) भवे

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।

1.  ___________ विद्यालयं गच्छति। (बालकः / फलम्)
उत्तरम्: बालकः
2. अहं ___________ खादामि। (फलम् / बालकः)
उत्तरम्: फलम्
3. ___________ राजानम् अभिवादयति। (भवः / सर्वः)
उत्तरम्: भवः
4. ___________ राज्ञः समीपे अस्ति। (भवः / बालकः)
उत्तरम्: बालकः
5. ___________ शब्दः सर्वनामशब्दः अस्ति। (एषः / बालकः)
उत्तरम्: एषः

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत। 

1. ‘फल’ शब्दः कस्य लिङ्गस्य अस्ति ?
उत्तरम्: नपुंसकलिङ्गस्य

2. ‘राजानः’ इत्यस्य एकवचनरूपं किम् ?
उत्तरम्: राजा

3. ‘भवत्’ शब्दस्य तृतीया एकवचनं किम् ?
उत्तरम्: भवता

4. ‘एषः’ इत्यस्य सप्तमी एकवचनं किम् ?
उत्तरम्: अस्मिन्

5. ‘सर्व’ शब्दस्य बहुवचनरूपं किम् ?
उत्तरम्: सर्वे

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. अकारान्तपुल्लिंगशब्दानां रूपाणि कथं भवन्ति ? उदाहरणैः सह लिखत।
उत्तरम्: अकारान्तपुल्लिंगशब्दाः ‘बालक’ इत्यादयः भवन्ति।
एतेषां रूपाणि — बालकः (प्रथमा), बालकौ (द्विवचनम्), बालकाः (बहुवचनम्) इत्यादि।
उदाहरणम् — बालकः पठति, बालकौ गच्छतः, बालकाः क्रीडन्ति।

2. नपुंसकलिङ्गशब्दरूपाणि कथं भवन्ति ? ‘फल’ शब्देन सह लिखत।
उत्तरम्: नपुंसकलिङ्गशब्दाः अकारान्तान्ताः भवन्ति, यथा ‘फल’ शब्दः।
रूपाणि — फलम् (एकवचनम्), फले (द्विवचनम्), फलानि (बहुवचनम्)।
उदाहरणम् — अहं फलम् खादामि, द्वे फले पच्येते, फलानि स्वादूनि सन्ति।

3. व्यञ्जनान्तशब्दस्य ‘राजन्’ रूपाणि लिखत।
उत्तरम्: ‘राजन्’ शब्दः व्यञ्जनान्तपुल्लिंगशब्दः अस्ति।
रूपाणि — राजा (प्रथमा), राजानौ (द्विवचनम्), राजानः (बहुवचनम्)।
तथैव अन्येषु — राजानम्, राज्ञा, राज्ञे, राज्ञः इत्यादि रूपाणि भवन्ति।

4. ‘भवत्’ शब्दस्य रूपाणि किं दर्शयन्ति ?
उत्तरम्: ‘भवत्’ शब्दः सम्मानपूर्वकं ‘आप’ अर्थे प्रयुज्यते।
एषः सर्वनामशब्दः अस्ति।
रूपाणि — भवतः, भवता, भवे, भवतः इत्यादि भवन्ति।
उदाहरणम् — भवता कार्यं कृतम्।

5. ‘एतत्’ सर्वनामशब्दस्य रूपाणि त्रिवचनरूपेण लिखत।
उत्तरम्: ‘एतत्’ सर्वनामशब्दः ‘यह’ अर्थे प्रयुज्यते।
त्रिवचनरूपेण —
पुल्लिङ्गे : एषः, एतौ, एते।
स्त्रीलिङ्गे : एषा, एते, एताः।
नपुंसकलिङ्गे : एतत्, एते, एतानि।

The document Worksheet Solutions: शब्‍दरूपािण | संस्कृत कक्षा 9 (Sanskrit Class 9) is a part of the Class 9 Course संस्कृत कक्षा 9 (Sanskrit Class 9).
All you need of Class 9 at this link: Class 9
38 videos|146 docs|22 tests

FAQs on Worksheet Solutions: शब्‍दरूपािण - संस्कृत कक्षा 9 (Sanskrit Class 9)

1. शब्‍दरूपाणि किमर्थं महत्वपूर्णम्?
Ans. शब्‍दरूपाणि भाषायाः मूलभूतं घटकं अस्ति, यः वाक्यानि निर्माणे सहायकः अस्ति। एषः विशेषतः छात्राणां भाषाशास्त्रीय ज्ञानं वर्धयति च।
2. कः शब्‍दरूपाणां अध्ययनस्य लाभः?
Ans. शब्‍दरूपाणां अध्ययनं छात्राणां व्याकरणसंज्ञानं वर्धयति, यः सम्प्रेषणं अधिकं प्रभावशालीं करोति। एषः शिक्षायाः क्षेत्रे आवश्यकः अस्ति, विशेषतः लेखनकौशलस्य विकासाय।
3. शब्‍दरूपाणां अध्ययनकाले किञ्चित् सुझावाः किम्?
Ans. शब्‍दरूपाणां अध्ययनं आरभ्य, नियमितं अभ्यासं करणीयं। छात्राः पुस्तकानि पठितुं च, रचनात्मक लेखनं कर्तुं च यत्नं कुर्वन्तु। एषः अभ्यासः शुद्धता एवं प्रवीणतां वर्धयति।
4. शब्‍दरूपाणां ज्ञानं कस्य उपयोगी अस्ति?
Ans. शब्‍दरूपाणां ज्ञानं समस्त छात्राणां, शिक्षकों, तथा भाषाशास्त्रज्ञाणां उपयोगी अस्ति। एषः ज्ञानं भाषायाः विभिन्नार्थानां स्पष्टं बोधं ददाति, यः सम्प्रेषणस्य गुणं वर्धयति।
5. कः उत्तमः स्रोतः शब्‍दरूपाणां अध्ययनाय?
Ans. शब्‍दरूपाणां अध्ययनाय उत्तमः स्रोतः पाठ्यपुस्तकानि, ऑनलाइन पाठ्यक्रमाः च सन्ति। यत्र छात्राः विविधांशानां अध्ययनं कर्तुं च तेषां ज्ञानं वर्धयितुं च शक्नुवन्ति।
Related Searches

Worksheet Solutions: शब्‍दरूपािण | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Sample Paper

,

Summary

,

past year papers

,

Previous Year Questions with Solutions

,

study material

,

MCQs

,

Important questions

,

ppt

,

Exam

,

Objective type Questions

,

Viva Questions

,

practice quizzes

,

Worksheet Solutions: शब्‍दरूपािण | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Semester Notes

,

Free

,

mock tests for examination

,

pdf

,

Extra Questions

,

Worksheet Solutions: शब्‍दरूपािण | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

shortcuts and tricks

,

video lectures

;