1. ‘बालक’ शब्दः कस्य लिङ्गस्य उदाहरणम् अस्ति ?
(i) पुल्लिंगस्य
(ii) स्त्रीलिंगस्य
(iii) नपुंसकलिंगस्य
(iv) द्विलिंगस्य
उत्तरम्: (i) पुल्लिंगस्य
2. ‘फलानि’ इत्यस्य रूपं किम् ?
(i) एकवचनम्
(ii) द्विवचनम्
(iii) बहुवचनम्
(iv) न ज्ञायते
उत्तरम्: (iii) बहुवचनम्
3. ‘राजा’ इत्यस्य चतुर्थी एकवचनं किम् ?
(i) राज्ञा
(ii) राजे
(iii) राज्ञः
(iv) राजानम्
उत्तरम्: (ii) राजे
4. ‘एषः’ इत्यस्य द्विवचनरूपं किम् ?
(i) एतौ
(ii) एते
(iii) एतस्य
(iv) एतेन
उत्तरम्: (i) एतौ
5. ‘भवत्’ शब्दस्य सप्तमी एकवचनं किम् ?
(i) भवस्य
(ii) भवे
(iii) भवेन
(iv) भवाय
उत्तरम्: (ii) भवे
1. ___________ विद्यालयं गच्छति। (बालकः / फलम्)
उत्तरम्: बालकः
2. अहं ___________ खादामि। (फलम् / बालकः)
उत्तरम्: फलम्
3. ___________ राजानम् अभिवादयति। (भवः / सर्वः)
उत्तरम्: भवः
4. ___________ राज्ञः समीपे अस्ति। (भवः / बालकः)
उत्तरम्: बालकः
5. ___________ शब्दः सर्वनामशब्दः अस्ति। (एषः / बालकः)
उत्तरम्: एषः
1. ‘फल’ शब्दः कस्य लिङ्गस्य अस्ति ?
उत्तरम्: नपुंसकलिङ्गस्य
2. ‘राजानः’ इत्यस्य एकवचनरूपं किम् ?
उत्तरम्: राजा
3. ‘भवत्’ शब्दस्य तृतीया एकवचनं किम् ?
उत्तरम्: भवता
4. ‘एषः’ इत्यस्य सप्तमी एकवचनं किम् ?
उत्तरम्: अस्मिन्
5. ‘सर्व’ शब्दस्य बहुवचनरूपं किम् ?
उत्तरम्: सर्वे
1. अकारान्तपुल्लिंगशब्दानां रूपाणि कथं भवन्ति ? उदाहरणैः सह लिखत।
उत्तरम्: अकारान्तपुल्लिंगशब्दाः ‘बालक’ इत्यादयः भवन्ति।
एतेषां रूपाणि — बालकः (प्रथमा), बालकौ (द्विवचनम्), बालकाः (बहुवचनम्) इत्यादि।
उदाहरणम् — बालकः पठति, बालकौ गच्छतः, बालकाः क्रीडन्ति।
2. नपुंसकलिङ्गशब्दरूपाणि कथं भवन्ति ? ‘फल’ शब्देन सह लिखत।
उत्तरम्: नपुंसकलिङ्गशब्दाः अकारान्तान्ताः भवन्ति, यथा ‘फल’ शब्दः।
रूपाणि — फलम् (एकवचनम्), फले (द्विवचनम्), फलानि (बहुवचनम्)।
उदाहरणम् — अहं फलम् खादामि, द्वे फले पच्येते, फलानि स्वादूनि सन्ति।
3. व्यञ्जनान्तशब्दस्य ‘राजन्’ रूपाणि लिखत।
उत्तरम्: ‘राजन्’ शब्दः व्यञ्जनान्तपुल्लिंगशब्दः अस्ति।
रूपाणि — राजा (प्रथमा), राजानौ (द्विवचनम्), राजानः (बहुवचनम्)।
तथैव अन्येषु — राजानम्, राज्ञा, राज्ञे, राज्ञः इत्यादि रूपाणि भवन्ति।
4. ‘भवत्’ शब्दस्य रूपाणि किं दर्शयन्ति ?
उत्तरम्: ‘भवत्’ शब्दः सम्मानपूर्वकं ‘आप’ अर्थे प्रयुज्यते।
एषः सर्वनामशब्दः अस्ति।
रूपाणि — भवतः, भवता, भवे, भवतः इत्यादि भवन्ति।
उदाहरणम् — भवता कार्यं कृतम्।
5. ‘एतत्’ सर्वनामशब्दस्य रूपाणि त्रिवचनरूपेण लिखत।
उत्तरम्: ‘एतत्’ सर्वनामशब्दः ‘यह’ अर्थे प्रयुज्यते।
त्रिवचनरूपेण —
पुल्लिङ्गे : एषः, एतौ, एते।
स्त्रीलिङ्गे : एषा, एते, एताः।
नपुंसकलिङ्गे : एतत्, एते, एतानि।
38 videos|146 docs|22 tests
|
1. शब्दरूपाणि किमर्थं महत्वपूर्णम्? | ![]() |
2. कः शब्दरूपाणां अध्ययनस्य लाभः? | ![]() |
3. शब्दरूपाणां अध्ययनकाले किञ्चित् सुझावाः किम्? | ![]() |
4. शब्दरूपाणां ज्ञानं कस्य उपयोगी अस्ति? | ![]() |
5. कः उत्तमः स्रोतः शब्दरूपाणां अध्ययनाय? | ![]() |