1. पठ् धातुः लट् लकारे प्रथमपुरुषे किम् भवति?
(i) पठति
(ii) अपठि
(iii) पठिष्यति
(iv) लभति
2. शुच् धातुः लङ् लकारे उत्तमपुरुषे रूपं किम्?
(i) अशोचम्
(ii) शोचति
(iii) अशोच
(iv) शोचाति
3. गम् धातुः लट् लकारे मध्यमपुरुषे रूपम् किम्?
(i) गच्छति
(ii) अगच्छ
(iii) गच्छाति
(iv) अपगच्छम्
4. पच् धातुः भूतकाले प्रथमपुरुषे किम् रूपं भवति?
(i) अपचि
(ii) पचति
(iii) पचाति
(iv) अपच
5. लभ् धातुः लृट् लकारे उत्तमपुरुषे रूपं किम्?
(i) लभाति
(ii) अलभ
(iii) अलभम्
(iv) लभति
1. बालकः प्रतिदिनं पाठशालायां _____________ पठति। (अपठि / पठति)
2. कुमारः मातुः कृते _____________ शोचति। (शोचति / अशोचम्)
3. भिक्षुः ग्रामे गत्वा जलं _____________। (लभति / अपचि)
4. कुक्कुरः रात्रौ _____________ निद्राति। (पचति / गच्छति)
5. सूर्यकिरणैः नद्या _____________ प्रकाश्यते। (पाटलम् / नलिनीदलम्)
1. पठ् धातुः लट् लकारे प्रथमपुरुषे रूपं किम्?
2. शुच् धातुः भूतकाले मध्यमपुरुषे रूपं किम्?
3. गम् धातुः लृट् लकारे प्रथमपुरुषे रूपं किम्?
4. पच् धातुः लट् लकारे उत्तमपुरुषे रूपं किम्?
5. लभ् धातुः लङ् लकारे मध्यमपुरुषे रूपं किम्?
1. पठ् धातुः वर्तमानकाले कः पठति?
2. शुच् धातुः भूतकाले कः अशोचति?
3. गम् धातुः भविष्यत्काल कः गच्छिष्यति?
4. पच् धातुः वर्तमानकाले कः पचति?
5. लभ् धातुः भूतकाले कः अलभ?
38 videos|113 docs|22 tests
|
1. धातुरूपाणि किं? | ![]() |
2. धातुरूपाणां अध्ययनस्य लाभः कः? | ![]() |
3. किमर्थं धातुरूपाणि कठिनानि अनुभवामः? | ![]() |
4. धातुरूपाणां अभ्यासाय कः उत्तमः उपायः अस्ति? | ![]() |
5. धातुरूपाणां परीक्षा कस्य दृष्ये विशेषतः महत्त्वं अस्ति? | ![]() |