Class 9 Exam  >  Class 9 Notes  >  संस्कृत कक्षा 9 (Sanskrit Class 9)  >  Worksheet: धातुरूपािण

Worksheet: धातुरूपािण | संस्कृत कक्षा 9 (Sanskrit Class 9) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत।

1. पठ् धातुः लट् लकारे प्रथमपुरुषे किम् भवति?
(i)
पठति
(ii) अपठि
(iii) पठिष्यति
(iv) लभति

2. शुच् धातुः लङ् लकारे उत्तमपुरुषे रूपं किम्?
(i) 
अशोचम्
(ii) शोचति
(iii) अशोच
(iv) शोचाति

3. गम् धातुः लट् लकारे मध्यमपुरुषे रूपम् किम्?
(i)
गच्छति
(ii) अगच्छ
(iii) गच्छाति
(iv) अपगच्छम्

4. पच् धातुः भूतकाले प्रथमपुरुषे किम् रूपं भवति?
(i)
अपचि
(ii) पचति
(iii) पचाति
(iv) अपच

5. लभ् धातुः लृट् लकारे उत्तमपुरुषे रूपं किम्?
(i) 
लभाति
(ii) अलभ
(iii) अलभम्
(iv) लभति

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।

1. बालकः प्रतिदिनं पाठशालायां _____________ पठति। (अपठि / पठति)

2. कुमारः मातुः कृते _____________ शोचति। (शोचति / अशोचम्)

3. भिक्षुः ग्रामे गत्वा जलं _____________। (लभति / अपचि)

4. कुक्कुरः रात्रौ _____________ निद्राति। (पचति / गच्छति)

5. सूर्यकिरणैः नद्या _____________ प्रकाश्यते। (पाटलम् / नलिनीदलम्)

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. पठ् धातुः लट् लकारे प्रथमपुरुषे रूपं किम्?

2. शुच् धातुः भूतकाले मध्यमपुरुषे रूपं किम्?

3. गम् धातुः लृट् लकारे प्रथमपुरुषे रूपं किम्?

4. पच् धातुः लट् लकारे उत्तमपुरुषे रूपं किम्?

5. लभ् धातुः लङ् लकारे मध्यमपुरुषे रूपं किम्?

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. पठ् धातुः वर्तमानकाले कः पठति?

2. शुच् धातुः भूतकाले कः अशोचति?

3. गम् धातुः भविष्यत्काल कः गच्छिष्यति?

4. पच् धातुः वर्तमानकाले कः पचति?

5. लभ् धातुः भूतकाले कः अलभ?

The document Worksheet: धातुरूपािण | संस्कृत कक्षा 9 (Sanskrit Class 9) is a part of the Class 9 Course संस्कृत कक्षा 9 (Sanskrit Class 9).
All you need of Class 9 at this link: Class 9
38 videos|113 docs|22 tests

FAQs on Worksheet: धातुरूपािण - संस्कृत कक्षा 9 (Sanskrit Class 9)

1. धातुरूपाणि किं?
Ans. धातुरूपाणि तु संस्कृत भाषायाम् अनेकेषु धातवः (क्रियापदानि) विभिन्नविधेः रूपाणि यानि कालस्य, व्यक्तित्वस्य च अनुसारं परिवर्तनं कुर्वन्ति। एषां रूपाणां अध्ययनं भाषायाम् विशेषं महत्त्वं धारयति यः पाठ्यक्रमे समाविष्टः अस्ति।
2. धातुरूपाणां अध्ययनस्य लाभः कः?
Ans. धातुरूपाणां अध्ययनं विद्यार्थिनां भाषाशुद्धता, वाक्यनिर्माण कौशलं च वृद्धिं करoti। यत्र धातवः उचितरूपेण प्रयुक्ताः स्युः, तत्र भाषायाः अभिव्यक्तिः स्पष्टता प्राप्यते, यः व्यक्तित्वस्य विकासं सहायकः अस्ति।
3. किमर्थं धातुरूपाणि कठिनानि अनुभवामः?
Ans. धातुरूपाणि कठिनानि अनुभवामः, यः कारणं तेषां विविधरूपाणां चान्वयः अस्ति। प्रायः धातवः एकस्मिन् रूपे भिन्नभिन्नेन अर्थेन प्रयुज्यन्ते, यः विद्यार्थिनां मनसि भ्रमं जनयति।
4. धातुरूपाणां अभ्यासाय कः उत्तमः उपायः अस्ति?
Ans. धातुरूपाणां अभ्यासाय उत्तमः उपायः नियमितः अभ्यासः, वाचनम्, लेखनं च अस्ति। यथा, व्याकरणिक प्रयोगाः चित्ते स्थापनं करिष्यन्ति, यः धातुरूपाणां ज्ञानं दृढं करिष्यति।
5. धातुरूपाणां परीक्षा कस्य दृष्ये विशेषतः महत्त्वं अस्ति?
Ans. धातुरूपाणां परीक्षा, विशेषतः संस्कृत पाठ्यक्रमे महत्त्वं धारयति, यः विद्यार्थिनः भाषाशुद्धता, ज्ञानं च प्रदर्शयति। एषा परीक्षा पाठ्यपुस्तकेषु अनेकेषु विषयेषु गहनं अध्ययनं प्रोत्साहयति।
Related Searches

Worksheet: धातुरूपािण | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

practice quizzes

,

Extra Questions

,

Objective type Questions

,

Exam

,

study material

,

Semester Notes

,

mock tests for examination

,

MCQs

,

Worksheet: धातुरूपािण | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Previous Year Questions with Solutions

,

Summary

,

shortcuts and tricks

,

Sample Paper

,

Free

,

video lectures

,

pdf

,

Important questions

,

Viva Questions

,

ppt

,

past year papers

,

Worksheet: धातुरूपािण | संस्कृत कक्षा 9 (Sanskrit Class 9)

;