Class 6 Exam  >  Class 6 Tests  >  Test: कृषिकाः कर्मवीराः - Class 6 MCQ

Test: कृषिकाः कर्मवीराः - Class 6 MCQ


Test Description

10 Questions MCQ Test - Test: कृषिकाः कर्मवीराः

Test: कृषिकाः कर्मवीराः for Class 6 2024 is part of Class 6 preparation. The Test: कृषिकाः कर्मवीराः questions and answers have been prepared according to the Class 6 exam syllabus.The Test: कृषिकाः कर्मवीराः MCQs are made for Class 6 2024 Exam. Find important definitions, questions, notes, meanings, examples, exercises, MCQs and online tests for Test: कृषिकाः कर्मवीराः below.
Solutions of Test: कृषिकाः कर्मवीराः questions in English are available as part of our course for Class 6 & Test: कृषिकाः कर्मवीराः solutions in Hindi for Class 6 course. Download more important topics, notes, lectures and mock test series for Class 6 Exam by signing up for free. Attempt Test: कृषिकाः कर्मवीराः | 10 questions in 10 minutes | Mock test for Class 6 preparation | Free important questions MCQ to study for Class 6 Exam | Download free PDF with solutions
Test: कृषिकाः कर्मवीराः - Question 1

कः तपतु?

Test: कृषिकाः कर्मवीराः - Question 2

हलेन कृषकाः कानि कर्षन्ति?

1 Crore+ students have signed up on EduRev. Have you? Download the App
Test: कृषिकाः कर्मवीराः - Question 3

कृषकाः अन्नं केभ्यः यच्छन्ति?

Test: कृषिकाः कर्मवीराः - Question 4

के जलं वर्षन्तु?

Test: कृषिकाः कर्मवीराः - Question 5

ग्रीष्मे किं सस्वेदं भवति?

Test: कृषिकाः कर्मवीराः - Question 6

श्रमेण का सरसा जाता?

Test: कृषिकाः कर्मवीराः - Question 7

निम्नलिखितं पठित्वा प्रश्नानाम् उत्तराणि लिखत

ग्रीष्मे शरीरं सस्वेदं शीते कम्पमयं सदा।

हलेन च कुदालेन तौ तु क्षेत्राणि कर्षतः।।

‘ग्रीष्मे’ इत्यस्य विलोम शब्दं लिखत।

Test: कृषिकाः कर्मवीराः - Question 8

ग्रीष्मे शरीरं सस्वेदं शीते कम्पमयं सदा।

हलेन च कुदालेन तौ तु क्षेत्राणि कर्षतः।।

‘हलेन’ इत्यत्र का विभक्तिः?

Test: कृषिकाः कर्मवीराः - Question 9

ग्रीष्मे शरीरं सस्वेदं शीते कम्पमयं सदा।

हलेन च कुदालेन तौ तु क्षेत्राणि कर्षतः।।

‘कर्षतः’ इत्यत्र को लकार:?

Test: कृषिकाः कर्मवीराः - Question 10

ग्रीष्मे किं सस्वेदं भवति?

Information about Test: कृषिकाः कर्मवीराः Page
In this test you can find the Exam questions for Test: कृषिकाः कर्मवीराः solved & explained in the simplest way possible. Besides giving Questions and answers for Test: कृषिकाः कर्मवीराः, EduRev gives you an ample number of Online tests for practice

Top Courses for Class 6

Download as PDF

Top Courses for Class 6