Class 6 Exam  >  Class 6 Tests  >  Test: बुद्धि: सर्वार्थसाधिका - Class 6 MCQ

Test: बुद्धि: सर्वार्थसाधिका - Class 6 MCQ


Test Description

15 Questions MCQ Test - Test: बुद्धि: सर्वार्थसाधिका

Test: बुद्धि: सर्वार्थसाधिका for Class 6 2024 is part of Class 6 preparation. The Test: बुद्धि: सर्वार्थसाधिका questions and answers have been prepared according to the Class 6 exam syllabus.The Test: बुद्धि: सर्वार्थसाधिका MCQs are made for Class 6 2024 Exam. Find important definitions, questions, notes, meanings, examples, exercises, MCQs and online tests for Test: बुद्धि: सर्वार्थसाधिका below.
Solutions of Test: बुद्धि: सर्वार्थसाधिका questions in English are available as part of our course for Class 6 & Test: बुद्धि: सर्वार्थसाधिका solutions in Hindi for Class 6 course. Download more important topics, notes, lectures and mock test series for Class 6 Exam by signing up for free. Attempt Test: बुद्धि: सर्वार्थसाधिका | 15 questions in 15 minutes | Mock test for Class 6 preparation | Free important questions MCQ to study for Class 6 Exam | Download free PDF with solutions
Test: बुद्धि: सर्वार्थसाधिका - Question 1

वने किम् अस्ति?

Detailed Solution for Test: बुद्धि: सर्वार्थसाधिका - Question 1

वने गजयूथम् अस्ति।

Test: बुद्धि: सर्वार्थसाधिका - Question 2

गजयूथम् किमर्थम् वनात् आगच्छति?

Detailed Solution for Test: बुद्धि: सर्वार्थसाधिका - Question 2

गजयूथम् पानीयं पिबितुम् वनात् आगच्छति।

1 Crore+ students have signed up on EduRev. Have you? Download the App
Test: बुद्धि: सर्वार्थसाधिका - Question 3

सरोवरस्य जले किं जातम्?

Detailed Solution for Test: बुद्धि: सर्वार्थसाधिका - Question 3

सरोवरस्य जले मलिनीकरणम् जातम्।

Test: बुद्धि: सर्वार्थसाधिका - Question 4

गजयूथे कः अग्रणीः?

Detailed Solution for Test: बुद्धि: सर्वार्थसाधिका - Question 4

गजयूथे गजराजः अग्रणीः अस्ति।

Test: बुद्धि: सर्वार्थसाधिका - Question 5

गजराजः किं कुर्वन् जलं पिबति?

Detailed Solution for Test: बुद्धि: सर्वार्थसाधिका - Question 5

गजराजः तृप्त्या जलं पिबति।

Test: बुद्धि: सर्वार्थसाधिका - Question 6

गजयूथस्य गमनानन्तरम् के खिन्नाः अभवन्?

Detailed Solution for Test: बुद्धि: सर्वार्थसाधिका - Question 6

गजयूथस्य गमनानन्तरम् शशकाः खिन्नाः अभवन्।

Test: बुद्धि: सर्वार्थसाधिका - Question 7

शशकाः किं कर्तुम् आरब्धवन्तः?

Detailed Solution for Test: बुद्धि: सर्वार्थसाधिका - Question 7

शशकाः गजयूथं निराकर्तुम् आरब्धवन्तः।

Test: बुद्धि: सर्वार्थसाधिका - Question 8

शशकराजः किं योजयामास?

Detailed Solution for Test: बुद्धि: सर्वार्थसाधिका - Question 8

शशकराजः मन्त्रणासभाम् योजयामास।

Test: बुद्धि: सर्वार्थसाधिका - Question 9

गजराजस्य प्रत्युत्तरम् किमासीत्?

Detailed Solution for Test: बुद्धि: सर्वार्थसाधिका - Question 9

गजराजस्य प्रत्युत्तरम् सम्मतिः आसीत्।

Test: बुद्धि: सर्वार्थसाधिका - Question 10

शशकाः किमर्थम् गजराजं अभिगम्य आगच्छन्?

Detailed Solution for Test: बुद्धि: सर्वार्थसाधिका - Question 10

शशकाः सहाय्यार्थम् गजराजं अभिगम्य आगच्छन्।

Test: बुद्धि: सर्वार्थसाधिका - Question 11

शशकराजः किं प्रतिपादयति?

Detailed Solution for Test: बुद्धि: सर्वार्थसाधिका - Question 11

शशकराजः बुद्धिमत्ताम् प्रतिपादयति।

Test: बुद्धि: सर्वार्थसाधिका - Question 12

समस्यायाः समाधाने का प्रमुखः उपायः?

Detailed Solution for Test: बुद्धि: सर्वार्थसाधिका - Question 12

समस्यायाः समाधाने समझौता प्रमुखः उपायः।

Test: बुद्धि: सर्वार्थसाधिका - Question 13

गजराजेन किमुक्तम्?

Detailed Solution for Test: बुद्धि: सर्वार्थसाधिका - Question 13

गजराजेन 'सर्वं शान्तिपूर्वकं करोतु' इति उक्तम्।

Test: बुद्धि: सर्वार्थसाधिका - Question 14

शशकराजः केन उपायेन समस्याम् अपाकरोत्?

Detailed Solution for Test: बुद्धि: सर्वार्थसाधिका - Question 14

शशकराजः चातुर्येण समस्याम् अपाकरोत्।

Test: बुद्धि: सर्वार्थसाधिका - Question 15

गजराजस्य प्रतिक्रिया किमासीत्?

Detailed Solution for Test: बुद्धि: सर्वार्थसाधिका - Question 15

गजराजस्य प्रतिक्रिया शान्तिः आसीत्।

Information about Test: बुद्धि: सर्वार्थसाधिका Page
In this test you can find the Exam questions for Test: बुद्धि: सर्वार्थसाधिका solved & explained in the simplest way possible. Besides giving Questions and answers for Test: बुद्धि: सर्वार्थसाधिका, EduRev gives you an ample number of Online tests for practice

Top Courses for Class 6

Download as PDF

Top Courses for Class 6