All questions of भारतीवसन्तगीति: for Class 9 Exam

'मधुरमञ्जरी' इत्यत्र 'मञ्जरी' शब्दस्य अर्थः कः?
  • a)
    कुसुमगुच्छः
  • b)
    जलम्
  • c)
    पक्षिः
  • d)
    गीतम्
Correct answer is option 'A'. Can you explain this answer?

शब्दार्थ परिचय
'मधुरमञ्जरी' इत्यस्मिन् 'मञ्जरी' शब्दस्य विशेष अर्थः ज्ञातव्यः अस्ति।
मञ्जरी शब्दस्य अर्थः
- 'मञ्जरी' इत्यस्य मूल अर्थः 'कुसुमगुच्छः' अस्ति।
- संस्कृतभाषायाम् एषः शब्दः विशेषतः पुष्पाणां गुच्छानां सङ्ग्रहं दर्शयति।
वैकल्पिक विकल्पानां विश्लेषणम्
- a) कुसुमगुच्छः - उचितः, यः 'मञ्जरी' इत्यस्य मुख्यार्थः अस्ति।
- b) जलम् - इयं अर्थः मञ्जरी इत्यस्मिन् सम्बद्धता न अस्ति।
- c) पक्षिः - एषः अर्थः अपि मञ्जरी इत्यस्मिन् न उपयुक्तः।
- d) गीतम् - गीतस्य अर्थः मञ्जरी शब्दे न सन्निहितः अस्ति।
उपसंहारः
अतः 'मधुरमञ्जरी' इत्यस्मिन् 'मञ्जरी' शब्दस्य उचित अर्थः 'कुसुमगुच्छः' इति ज्ञायते। एषः शब्दः सौन्दर्यं, प्रेमं च प्रदर्शयति, यः विशेषतः कुसुमानां गुच्छस्य प्रतीकः अस्ति।

Chapter doubts & questions for भारतीवसन्तगीति: - संस्कृत कक्षा 9 (Sanskrit Class 9) 2025 is part of Class 9 exam preparation. The chapters have been prepared according to the Class 9 exam syllabus. The Chapter doubts & questions, notes, tests & MCQs are made for Class 9 2025 Exam. Find important definitions, questions, notes, meanings, examples, exercises, MCQs and online tests here.

Chapter doubts & questions of भारतीवसन्तगीति: - संस्कृत कक्षा 9 (Sanskrit Class 9) in English & Hindi are available as part of Class 9 exam. Download more important topics, notes, lectures and mock test series for Class 9 Exam by signing up for free.

Top Courses Class 9