All questions of कल्पतरु: for Class 9 Exam

एतत् आकर्ण्य जीमूतवाहनः अचिन्तयत्-“अहो ईदृशम् अमरपादपं प्राप्यापि पूर्वैः पुरुषैः अस्माकं तादृशं फलं किमपि न प्राप्तम्। किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थः अर्थितः। तदहम् अस्मात् कल्पतरोः अभीष्टं साधयामि” इति। एवम् आलोच्य सः पितुः अन्तिकम् आगच्छत्। आगत्य च सुखमासीनं पितरम् एकान्ते न्यवेदयत्

‘समीपम्’ इति पदस्य पर्यायपदं किम्?
  • a)
    सुखम्
  • b)
    आसीनं
  • c)
    अन्तिकम्
  • d)
    रन्तिकम्
Correct answer is option 'C'. Can you explain this answer?

Samiya Singh answered
Explanation:

Given Symbols:
- “ represents a left double quotation mark.
- ” represents a right double quotation mark.
- ‘ represents a left single quotation mark.
- ’ represents a right single quotation mark.

Analysis:
- The given symbols are used to denote quotation marks in writing.
- The left quotation marks (“ and ‘) are used at the beginning of a quotation, while the right quotation marks (” and ’) are used at the end.
- In this case, the symbols are not in the correct order for a complete quotation.

Solution:
- To form a complete quotation, the correct sequence of symbols should be as follows: ‘ (left single quotation mark), ” (right double quotation mark).
- Therefore, the correct arrangement of symbols should be ‘”.
Therefore, option C is the correct answer.

अथ पित्रा ‘तथा’ इति अभ्यनुज्ञातः स जीमूतवाहनः कल्पतरुम् उपगम्य उवाच – “देव! त्वया अस्मत्पूर्वेषाम् अभीष्टा: कामाः पूरिताः, तन्ममैकं कामं पूरय। यथा पृथिवीम् अदरिद्राम् पश्यामि, तथा करोतु देव” इति। एवंवादिनि जीमूतवाहने “त्यक्तस्त्वया एषोऽहं यातोऽस्मि” इति वाक् तस्मात् तरोः उदभूत्।
क्षणेन च स कल्पतरुः दिवं समुत्पत्य भुवि तथा वसूनि अवर्षत् यथा न कोऽपि दुर्गत आसीत्। ततस्तस्य जीमूतवाहनस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्।

‘त्यक्तः त्वया….।’ अस्मिन् वाक्ये ‘त्वया’ इति सर्वनाम पदं कस्मै प्रयुक्तम्?
  • a)
    जीमूतवाहनाय
  • b)
    जीमूतकेतवे
  • c)
    कल्पतरवे
  • d)
    कल्पतरुः
Correct answer is option 'A'. Can you explain this answer?

Chapter doubts & questions for कल्पतरु: - संस्कृत कक्षा 9 (Sanskrit Class 9) 2025 is part of Class 9 exam preparation. The chapters have been prepared according to the Class 9 exam syllabus. The Chapter doubts & questions, notes, tests & MCQs are made for Class 9 2025 Exam. Find important definitions, questions, notes, meanings, examples, exercises, MCQs and online tests here.

Chapter doubts & questions of कल्पतरु: - संस्कृत कक्षा 9 (Sanskrit Class 9) in English & Hindi are available as part of Class 9 exam. Download more important topics, notes, lectures and mock test series for Class 9 Exam by signing up for free.

Top Courses Class 9