All questions of भूकम्पविभीषिका for Class 10 Exam

कश्मीरे कदा महत्कम्पनं जातम्?
  • a)
    2001 ईस्वीये वर्षे
  • b)
    2005 ईस्वीये वर्षे
  • c)
    2010 ईस्वीये वर्षे
  • d)
    2015 ईस्वीये वर्षे
Correct answer is option 'B'. Can you explain this answer?

Megha sharma answered
कश्मीरे महत्कम्पनं
कश्मीरे कदा महत्कम्पनं जातम्, यद्विषये प्रश्नः प्रस्तुतः अस्ति। सही विकल्पः 'B' 2005 ईस्वी वर्षः अस्ति।
कम्पनस्य विवरणं
- 2005 ईस्वी वर्षे, 8 अक्टूबर दिनाङ्के कश्मीरे महत्कम्पनं जातम्।
- एषः महत्कम्पनः 7.6 मृदुता (magnitude) सह जातः यः विशेषतः कश्मीर प्रदेशे तथा उत्तरी भारतस्य अन्यस्थलेषु अनुभवः जातः।
कम्पनस्य परिणामः
- एतेन महत्कम्पने प्रायः 86,000 जनाः मृतेः जाताः, च 69,000 जनाः घायिताः च।
- सम्पूर्ण क्षेत्रे विनाशः अपि जातः, यतः बहु भवनानि, विद्यालयानि, च अन्यसंस्थानानि ध्वस्तानि जातानि।
पुनर्निर्माणः
- कश्मीरे महत्कम्पनस्य पश्चात्, पुनर्निर्माणस्य कार्यं आरभत।
- सरकारः, स्वयंसेवी सङ्घाः च जनानां साहाय्यं कर्तुं प्रयासः कृतवतः।
निष्कर्षः
- 2005 ईस्वी वर्षे कश्मीरे जातः महत्कम्पनं भारतीय इतिहासे एकः महत्वपूर्ण घटना अस्ति।
- एषः महत्कम्पनः जनानां जीवनं च व्यापकतः प्रभावितः कृतवान्।
यस्मिन कारणे, कश्मीरे कदा महत्कम्पनं जातम् इति प्रश्नस्य उत्तरं 2005 ईस्वी वर्षे अस्ति।

ज्वालामुखपर्वतानां विस्फोटैः किम् जायते?
  • a)
    महाप्लावनम्
  • b)
    वृष्टिः
  • c)
    भूकम्पः
  • d)
    वनाग्निः
Correct answer is option 'C'. Can you explain this answer?

ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायत इति कथयन्ति भूकम्पविशेषज्ञाः।

भूकम्पविशेषज्ञाः किं कथयन्ति यत् तटबन्धं निर्माय बृहन्मात्रं नदीजलमपि न करणीयम्?
  • a)
    एकस्मिन् स्थले पुञ्जीकरणीयम्
  • b)
    पृथक् स्थले पुञ्जीकरणीयम्
  • c)
    समुद्रजलम्
  • d)
    भूमिजलम्
Correct answer is option 'A'. Can you explain this answer?

Sakshi Chopra answered
Explanation:

Point to consider:
- The experts in earthquake engineering suggest that it is not necessary to construct a large dam even if a river flows nearby.

Reasoning:
- When constructing a large dam, a huge amount of river water gets stored which can become a risk factor in case of an earthquake.
- In the event of an earthquake, the dam could collapse, leading to catastrophic consequences in terms of loss of life and property.

Conclusion:
- Therefore, the experts recommend that it is better to avoid constructing a large dam in an area prone to earthquakes and instead focus on smaller, decentralized water management systems like check dams.
- This approach reduces the risk associated with large dams and ensures the safety of the surrounding areas during seismic events.

कच्चजनपदं केन ध्वंसावशेषेषु परिवर्तितम्?
  • a)
    जलधाराभिः
  • b)
    भूकम्पेन
  • c)
    ज्वालामुखपर्वतेन
  • d)
    महाप्लावनेन
Correct answer is option 'B'. Can you explain this answer?

Imk Pathshala answered
भूकम्पस्य दारुणविभीषिका समस्तमपि गुर्जरक्षेत्रं विशेषेण च कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।

गुर्जर-राज्यं केन पर्याकुलं जातम्?
  • a)
    जलप्रलयेन
  • b)
    ज्वालामुखेन
  • c)
    भूकम्पेन
  • d)
    वायुसंवेगेन
Correct answer is option 'C'. Can you explain this answer?

Let's Tute answered
तदाकस्मादेव गुर्जर-राज्यं पर्याकुलं, विपर्यस्तम्, क्रन्दनविकलं विपन्नञ्च जातम्।

वैज्ञानिकाः कथयन्ति यत् पृथिव्या अन्तर्गर्भे विद्यमानाः बृहत्यः पाषाण- शिला: यदा संघर्षणवशात् त्रुट्यन्ति तदा किं जायते?
  • a)
    वृष्टिः
  • b)
    महाप्लावनम्
  • c)
    संस्खलनम्
  • d)
    ज्वालामुखविस्फोटः
Correct answer is option 'C'. Can you explain this answer?

वैज्ञानिकाः कथयन्ति यत् पृथिव्या अन्तर्गर्भे विद्यमानाः बृहत्यः पाषाण- शिला: यदा संघर्षणवशात् त्रुट्यन्ति तदा जायते भीषणं संस्खलनम्।

धरायाः महत्कम्पनं केन उत्पन्नं भवति?
  • a)
    विद्युद्दीपस्तम्भैः
  • b)
    ज्वालामुखेन
  • c)
    पाषाणशिलासंघर्षणेन
  • d)
    वायुसंवेगेन
Correct answer is option 'C'. Can you explain this answer?

पृथिव्या अन्तर्गर्भे विद्यमानाः बृहत्यः पाषाण- शिला: यदा संघर्षणवशात् त्रुट्यन्ति तदा जायते भीषणं संस्खलनम्, संस्खलनजन्यं कम्पनञ्च।

भूकम्पस्य कारणं किं भवति?
  • a)
    जलधाराः
  • b)
    पाषाणशिलाः
  • c)
    ज्वालामुखपर्वताः
  • d)
    पृथिव्या: गर्भे विद्यमानाः बृहत्यः पाषाणशिलाः
Correct answer is option 'D'. Can you explain this answer?

Let's Tute answered
वैज्ञानिकाः कथयन्ति यत् पृथिव्या अन्तर्गर्भे विद्यमानाः बृहत्यः पाषाण- शिला: यदा संघर्षणवशात् त्रुट्यन्ति तदा जायते भीषणं संस्खलनम्।

भूकम्पस्य कारणे वैज्ञानिकाः किं कथयन्ति?
  • a)
    पाषाणशिलासंघर्षणम्
  • b)
    जलधाराः
  • c)
    विद्युत् प्रवाहः
  • d)
    ज्वालामुखविस्फोटः
Correct answer is option 'A'. Can you explain this answer?

Nk Classes answered
वैज्ञानिकाः कथयन्ति यत् पृथिव्या अन्तर्गर्भे विद्यमानाः बृहत्यः पाषाण- शिला: यदा संघर्षणवशात् त्रुट्यन्ति तदा जायते भीषणं संस्खलनम्।

कश्मीरे महत्कम्पनं कदा जातम्?
  • a)
    2001 ईस्वीये वर्षे
  • b)
    2005 ईस्वीये वर्षे
  • c)
    2010 ईस्वीये वर्षे
  • d)
    2015 ईस्वीये वर्षे
Correct answer is option 'B'. Can you explain this answer?

पञ्चोत्तर-द्विसहस्त्रतमे ख्ीष्टाब्दे (2005 ईस्वीये वर्षे) अपि कश्मीर-प्रान्ते पाकिस्तान-देशे च धरायाः महत्कम्पनं जातम्।

कच्चे भूकम्पस्य समये के मृतप्रायाः जाताः?
  • a)
    वृद्धाः
  • b)
    शिशवः
  • c)
    नारीणः
  • d)
    पुरुषाः
Correct answer is option 'B'. Can you explain this answer?

हा दैव! क्षुत्क्षामकण्ठाः मृतप्रायाः केचन शिशवस्तु ईश्वरकृपया एव द्वित्राणि दिनानि जीवनं धारितवन्तः।

Chapter doubts & questions for भूकम्पविभीषिका - संस्कृत कक्षा 10 (Sanskrit Class 10) 2025 is part of Class 10 exam preparation. The chapters have been prepared according to the Class 10 exam syllabus. The Chapter doubts & questions, notes, tests & MCQs are made for Class 10 2025 Exam. Find important definitions, questions, notes, meanings, examples, exercises, MCQs and online tests here.

Chapter doubts & questions of भूकम्पविभीषिका - संस्कृत कक्षा 10 (Sanskrit Class 10) in English & Hindi are available as part of Class 10 exam. Download more important topics, notes, lectures and mock test series for Class 10 Exam by signing up for free.

Top Courses Class 10

Related Class 10 Content