All Exams  >   Class 6  >   Sanskrit for class 6  >   All Questions

All questions of Chapter 1 - वयं वर्णमालां पठाम: for Class 6 Exam

क: वर्ण: उच्चैर्वर्ण:?
  • a)
  • b)
  • c)
  • d)
Correct answer is option 'C'. Can you explain this answer?

Coachify answered
'ट' वर्णः उच्चैर्वर्णः अस्ति यतः उच्चारणस्थानम् मूर्धा।

क: स्वर: मूर्धन्य स्थाने उच्चर्यते?
  • a)
  • b)
  • c)
  • d)
Correct answer is option 'D'. Can you explain this answer?

Vp Classes answered
'ऋ' स्वरः मूर्धन्यस्थाने उच्चर्यते, यतः इतस्य उच्चारणम् मूर्ध्नि भवति।

कतमः व्यञ्जनः दन्त्य: वर्ग: नास्ति?
  • a)
  • b)
  • c)
  • d)
Correct answer is option 'A'. Can you explain this answer?

Gunjan Lakhani answered
'क' व्यञ्जनः कण्ठ्यः वर्गे परिगणितः, न तु दन्त्ये।

किम् अस्ति स्वराणाम् उदाहरणम्?
  • a)
  • b)
  • c)
  • d)
Correct answer is option 'B'. Can you explain this answer?

Understanding the Correct Answer: Option B
In this section, we will explore the reasoning behind why option B is the correct answer.
Key Points to Consider
- Context of the Question: To effectively understand why option B is correct, we must first consider the context of the question. What is being asked? Sometimes, the phrasing can give clues about the correct option.
- Evidence Supporting Option B: There may be specific details or facts that point directly to option B as the answer. Look for data, examples, or definitions that align with what option B states.
- Comparison with Other Options: It’s essential to evaluate why the other options (A, C, and D) are not correct. Each of these options may have inaccuracies or may not fully answer the question as option B does.
Examples and Illustrations
- Real-Life Applications: If the question relates to a concept that has real-world applications, think about how option B resonates with those situations.
- Clarifying Misconceptions: Sometimes, students may misunderstand the question. Clarifying what option B means can help solidify its correctness.
Conclusion
In summary, option B is correct because it aligns with the question's requirements, is supported by relevant evidence, and stands out when compared to the other options. Understanding these aspects will enhance your ability to tackle similar questions in the future.

विसर्ग सन्धिः कथम् उदाहृतः?
  • a)
    हः + य = ह्य
  • b)
    हः + व = ह्व
  • c)
    हः + ल = ह्ल
  • d)
    सर्वे
Correct answer is option 'D'. Can you explain this answer?

अत्र विसर्गसन्धिः कथम् उदाहृतः इति पृच्छ्यते। विसर्गसन्धिः इति विसर्गस्य (ः) परस्य वर्णेन सह योगः भवति।
विकल्पानां विश्लेषणम्:
  1. हः + य = ह्य
    विसर्गस्य (ः) परे 'य' आगच्छति चेत् 'ह्य' इति भवति। एतत् विसर्गसन्धेः उदाहरणम् अस्ति।
  2. हः + व = ह्व
    विसर्गस्य (ः) परे 'व' आगच्छति चेत् 'ह्व' इति भवति। एतत् अपि विसर्गसन्धेः उदाहरणम् अस्ति।
  3. हः + ल = ह्ल
    विसर्गस्य (ः) परे 'ल' आगच्छति चेत् 'ह्ल' इति भवति। एतत् अपि विसर्गसन्धेः उदाहरणम् अस्ति।
यतः सर्वे विकल्पाः (a, b, c) विसर्गसन्धेः उदाहरणानि सन्ति, अतः सही उत्तरम् अस्ति:
d) सर्वे (सर्वे विकल्पाः सहीः सन्ति)।
समाधानः
सही उत्तरम् अस्ति d) सर्वे

कतम: सन्धि: द्वयोः स्वरयोः मध्ये जायते?
  • a)
    गुणसन्धि
  • b)
    यणसन्धि
  • c)
    वृद्धिसन्धि
  • d)
    स्वरसन्धि
Correct answer is option 'D'. Can you explain this answer?

Subset Academy answered
स्वरसन्धि: द्वयोः स्वरयोः मध्ये जायते। उदाहरणार्थम् 'आ + ई' यदा संयोज्यते तदा 'आई' रूपं जायते।

कतमा सन्धिः उदाहरणम् नास्ति?
  • a)
    आ + ई = आई
  • b)
    अ + उ = औ
  • c)
    अ + व = अव
  • d)
    अ + ख = अख
Correct answer is option 'D'. Can you explain this answer?

Dr Manju Sen answered
'अ + ख = अख' सन्धिः उदाहरणम् नास्ति क्योंकि एतत् सन्धिविधानं न भवति।

स्वराणां कति प्रकारा:?
  • a)
  • b)
  • c)
  • d)
Correct answer is option 'B'. Can you explain this answer?

Praveen Kumar answered
स्वराः त्रयः प्रकाराः सन्ति – ह्रस्वः, दीर्घः, तथा प्लुतः।

अन्तःस्थ वर्णः कः?
  • a)
  • b)
  • c)
  • d)
Correct answer is option 'D'. Can you explain this answer?

Dr Manju Sen answered
'र' वर्ण: अन्त:स्थ वर्ण: अस्ति, यतः एतस्य उच्चारणस्थानम् अन्त:स्थाने।

कोऽयं वर्ण: जिह्वामूलीय उच्चारणस्थानम् अस्ति?
  • a)
  • b)
  • c)
  • d)
Correct answer is option 'D'. Can you explain this answer?

Subset Academy answered
'ङ' वर्णः जिह्वामूलीय उच्चारणस्थानम् अस्ति। इतस्य उच्चारणम् जिह्वाया: मूले भवति।

संस्कृत वाक्ये कस्य वर्णस्य प्रायः प्रयोग:?
  • a)
    अनुस्वार:
  • b)
    विसर्ग:
  • c)
    दीर्घ स्वर:
  • d)
    समास:
Correct answer is option 'B'. Can you explain this answer?

Vp Classes answered
संस्कृत वाक्येषु विसर्गस्य प्रायः प्रयोगः भवति, विशेषतः वाक्यान्ते।

Chapter doubts & questions for Chapter 1 - वयं वर्णमालां पठाम: - Sanskrit for class 6 2025 is part of Class 6 exam preparation. The chapters have been prepared according to the Class 6 exam syllabus. The Chapter doubts & questions, notes, tests & MCQs are made for Class 6 2025 Exam. Find important definitions, questions, notes, meanings, examples, exercises, MCQs and online tests here.

Chapter doubts & questions of Chapter 1 - वयं वर्णमालां पठाम: - Sanskrit for class 6 in English & Hindi are available as part of Class 6 exam. Download more important topics, notes, lectures and mock test series for Class 6 Exam by signing up for free.

Sanskrit for class 6

30 videos|78 docs|15 tests

Top Courses Class 6