All questions of Chapter 1 - वयं वर्णमालां पठाम: for Class 6 Exam

स्वराणां कति प्रकारा:?
  • a)
  • b)
  • c)
  • d)
Correct answer is option 'B'. Can you explain this answer?

Praveen Kumar answered
स्वराः त्रयः प्रकाराः सन्ति – ह्रस्वः, दीर्घः, तथा प्लुतः।

क: वर्ण: उच्चैर्वर्ण:?
  • a)
  • b)
  • c)
  • d)
Correct answer is option 'C'. Can you explain this answer?

Coachify answered
'ट' वर्णः उच्चैर्वर्णः अस्ति यतः उच्चारणस्थानम् मूर्धा।

कतम: सन्धि: द्वयोः स्वरयोः मध्ये जायते?
  • a)
    गुणसन्धि
  • b)
    यणसन्धि
  • c)
    वृद्धिसन्धि
  • d)
    स्वरसन्धि
Correct answer is option 'D'. Can you explain this answer?

Subset Academy answered
स्वरसन्धि: द्वयोः स्वरयोः मध्ये जायते। उदाहरणार्थम् 'आ + ई' यदा संयोज्यते तदा 'आई' रूपं जायते।

किम् अस्ति स्वराणाम् उदाहरणम्?
  • a)
  • b)
  • c)
  • d)
Correct answer is option 'B'. Can you explain this answer?

Indu Gupta answered
स्वराः वर्णाः स्वतंत्रेण उच्चार्यन्ते। 'अ' स्वराणाम् उदाहरणम् अस्ति।

कतमः व्यञ्जनः दन्त्य: वर्ग: नास्ति?
  • a)
  • b)
  • c)
  • d)
Correct answer is option 'A'. Can you explain this answer?

Gunjan Lakhani answered
'क' व्यञ्जनः कण्ठ्यः वर्गे परिगणितः, न तु दन्त्ये।

क: स्वर: मूर्धन्य स्थाने उच्चर्यते?
  • a)
  • b)
  • c)
  • d)
Correct answer is option 'D'. Can you explain this answer?

Vp Classes answered
'ऋ' स्वरः मूर्धन्यस्थाने उच्चर्यते, यतः इतस्य उच्चारणम् मूर्ध्नि भवति।

विसर्ग सन्धिः कथम् उदाहृतः?
  • a)
    हः + य = ह्य
  • b)
    हः + व = ह्व
  • c)
    हः + ल = ह्ल
  • d)
    सर्वे
Correct answer is option 'D'. Can you explain this answer?

अत्र विसर्गसन्धिः कथम् उदाहृतः इति पृच्छ्यते। विसर्गसन्धिः इति विसर्गस्य (ः) परस्य वर्णेन सह योगः भवति।
विकल्पानां विश्लेषणम्:
  1. हः + य = ह्य
    विसर्गस्य (ः) परे 'य' आगच्छति चेत् 'ह्य' इति भवति। एतत् विसर्गसन्धेः उदाहरणम् अस्ति।
  2. हः + व = ह्व
    विसर्गस्य (ः) परे 'व' आगच्छति चेत् 'ह्व' इति भवति। एतत् अपि विसर्गसन्धेः उदाहरणम् अस्ति।
  3. हः + ल = ह्ल
    विसर्गस्य (ः) परे 'ल' आगच्छति चेत् 'ह्ल' इति भवति। एतत् अपि विसर्गसन्धेः उदाहरणम् अस्ति।
यतः सर्वे विकल्पाः (a, b, c) विसर्गसन्धेः उदाहरणानि सन्ति, अतः सही उत्तरम् अस्ति:
d) सर्वे (सर्वे विकल्पाः सहीः सन्ति)।
समाधानः
सही उत्तरम् अस्ति d) सर्वे

अन्तःस्थ वर्णः कः?
  • a)
  • b)
  • c)
  • d)
Correct answer is option 'D'. Can you explain this answer?

Dr Manju Sen answered
'र' वर्ण: अन्त:स्थ वर्ण: अस्ति, यतः एतस्य उच्चारणस्थानम् अन्त:स्थाने।

महाप्राणः व्यञ्जनः कः?
  • a)
  • b)
  • c)
  • d)
Correct answer is option 'A'. Can you explain this answer?

Rohini Seth answered
'ख' व्यञ्जनः महाप्राणः अस्ति, यतः इदम् उच्चारणे महता श्वासेन सह उच्चर्यते।

संस्कृत वाक्ये कस्य वर्णस्य प्रायः प्रयोग:?
  • a)
    अनुस्वार:
  • b)
    विसर्ग:
  • c)
    दीर्घ स्वर:
  • d)
    समास:
Correct answer is option 'B'. Can you explain this answer?

Vp Classes answered
संस्कृत वाक्येषु विसर्गस्य प्रायः प्रयोगः भवति, विशेषतः वाक्यान्ते।

कतमा सन्धिः उदाहरणम् नास्ति?
  • a)
    आ + ई = आई
  • b)
    अ + उ = औ
  • c)
    अ + व = अव
  • d)
    अ + ख = अख
Correct answer is option 'D'. Can you explain this answer?

Dr Manju Sen answered
'अ + ख = अख' सन्धिः उदाहरणम् नास्ति क्योंकि एतत् सन्धिविधानं न भवति।

कोऽयं वर्ण: जिह्वामूलीय उच्चारणस्थानम् अस्ति?
  • a)
  • b)
  • c)
  • d)
Correct answer is option 'D'. Can you explain this answer?

Subset Academy answered
'ङ' वर्णः जिह्वामूलीय उच्चारणस्थानम् अस्ति। इतस्य उच्चारणम् जिह्वाया: मूले भवति।

Chapter doubts & questions for Chapter 1 - वयं वर्णमालां पठाम: - Sanskrit for class 6 (दीपकम्) - New NCERT 2025 is part of Class 6 exam preparation. The chapters have been prepared according to the Class 6 exam syllabus. The Chapter doubts & questions, notes, tests & MCQs are made for Class 6 2025 Exam. Find important definitions, questions, notes, meanings, examples, exercises, MCQs and online tests here.

Chapter doubts & questions of Chapter 1 - वयं वर्णमालां पठाम: - Sanskrit for class 6 (दीपकम्) - New NCERT in English & Hindi are available as part of Class 6 exam. Download more important topics, notes, lectures and mock test series for Class 6 Exam by signing up for free.

Signup to see your scores go up within 7 days!

Study with 1000+ FREE Docs, Videos & Tests
10M+ students study on EduRev