Class 9 Exam  >  Class 9 Questions  >  “वीणामदीनां नदीनाम्” इत्यत्र ‘अदीनाम्’ इत्यस्... Start Learning for Free
“वीणामदीनां नदीनाम्” इत्यत्र ‘अदीनाम्’ इत्यस्य अर्थः कः?
  • a)
    निर्बलानाम्
  • b)
    शक्तिमताम्
  • c)
    मधुरस्वनाम्
  • d)
    दुर्गुणयुक्तानाम्
Correct answer is option 'C'. Can you explain this answer?
Most Upvoted Answer
“वीणामदीनां नदीनाम्” इत्यत्र ‘अदीनाम्’ इत्यस्य अर्थः कः?a)निर्बलानाम्b...
'अदीनाम्' = दीनं न = शक्तिमती, मधुरं स्वनं कुर्वन्ती।
Explore Courses for Class 9 exam

Top Courses for Class 9

Question Description
“वीणामदीनां नदीनाम्” इत्यत्र ‘अदीनाम्’ इत्यस्य अर्थः कः?a)निर्बलानाम्b)शक्तिमताम्c)मधुरस्वनाम्d)दुर्गुणयुक्तानाम्Correct answer is option 'C'. Can you explain this answer? for Class 9 2025 is part of Class 9 preparation. The Question and answers have been prepared according to the Class 9 exam syllabus. Information about “वीणामदीनां नदीनाम्” इत्यत्र ‘अदीनाम्’ इत्यस्य अर्थः कः?a)निर्बलानाम्b)शक्तिमताम्c)मधुरस्वनाम्d)दुर्गुणयुक्तानाम्Correct answer is option 'C'. Can you explain this answer? covers all topics & solutions for Class 9 2025 Exam. Find important definitions, questions, meanings, examples, exercises and tests below for “वीणामदीनां नदीनाम्” इत्यत्र ‘अदीनाम्’ इत्यस्य अर्थः कः?a)निर्बलानाम्b)शक्तिमताम्c)मधुरस्वनाम्d)दुर्गुणयुक्तानाम्Correct answer is option 'C'. Can you explain this answer?.
Solutions for “वीणामदीनां नदीनाम्” इत्यत्र ‘अदीनाम्’ इत्यस्य अर्थः कः?a)निर्बलानाम्b)शक्तिमताम्c)मधुरस्वनाम्d)दुर्गुणयुक्तानाम्Correct answer is option 'C'. Can you explain this answer? in English & in Hindi are available as part of our courses for Class 9. Download more important topics, notes, lectures and mock test series for Class 9 Exam by signing up for free.
Here you can find the meaning of “वीणामदीनां नदीनाम्” इत्यत्र ‘अदीनाम्’ इत्यस्य अर्थः कः?a)निर्बलानाम्b)शक्तिमताम्c)मधुरस्वनाम्d)दुर्गुणयुक्तानाम्Correct answer is option 'C'. Can you explain this answer? defined & explained in the simplest way possible. Besides giving the explanation of “वीणामदीनां नदीनाम्” इत्यत्र ‘अदीनाम्’ इत्यस्य अर्थः कः?a)निर्बलानाम्b)शक्तिमताम्c)मधुरस्वनाम्d)दुर्गुणयुक्तानाम्Correct answer is option 'C'. Can you explain this answer?, a detailed solution for “वीणामदीनां नदीनाम्” इत्यत्र ‘अदीनाम्’ इत्यस्य अर्थः कः?a)निर्बलानाम्b)शक्तिमताम्c)मधुरस्वनाम्d)दुर्गुणयुक्तानाम्Correct answer is option 'C'. Can you explain this answer? has been provided alongside types of “वीणामदीनां नदीनाम्” इत्यत्र ‘अदीनाम्’ इत्यस्य अर्थः कः?a)निर्बलानाम्b)शक्तिमताम्c)मधुरस्वनाम्d)दुर्गुणयुक्तानाम्Correct answer is option 'C'. Can you explain this answer? theory, EduRev gives you an ample number of questions to practice “वीणामदीनां नदीनाम्” इत्यत्र ‘अदीनाम्’ इत्यस्य अर्थः कः?a)निर्बलानाम्b)शक्तिमताम्c)मधुरस्वनाम्d)दुर्गुणयुक्तानाम्Correct answer is option 'C'. Can you explain this answer? tests, examples and also practice Class 9 tests.
Explore Courses for Class 9 exam

Top Courses for Class 9

Explore Courses
Signup for Free!
Signup to see your scores go up within 7 days! Learn & Practice with 1000+ FREE Notes, Videos & Tests.
10M+ students study on EduRev