Class 7 Exam  >  Class 7 Notes  >  संस्कृत Class 7 (Deepakam) - New NCERT  >  Chapter Notes: मित्राय नमः

मित्राय नमः Class 7 Notes Sanskrit Chapter 3 Free PDF

लेखकपरिचयः

अस्मिन् पाठे लेखकस्य निश्चितं परिचयं नास्ति यतः एषः पाठः परंपरागतं सूर्यनमस्कारस्य मंत्रान्, योगस्य च महत्वं प्रकटति। एतत् पुस्तकं दीपकं कक्षा सप्तमायाः NCERT पाठ्यपुस्तकं अस्ति। पाठस्य रचनायां योगपरंपरायाः प्राचीनं ज्ञानं समाविष्टं।

मुख्यविषयः

अस्मिन् पाठे सूर्यनमस्कारस्य मंत्राः, योगस्य च शारीरिकं, मानसिकं, आध्यात्मिकं च लाभं वर्णितं। सूर्यनमस्कारः योगासनानां श्रेष्ठः क्रमः अस्ति यः जीवनस्य स्वस्थतायै प्रेरति।

कहानी का सारः

अस्मिन् पाठे कहानी नास्ति, किन्तु सूर्यनमस्कारस्य मंत्रानां उच्चारणं, योगस्य च महत्वं प्रदर्शितं। आचार्या छात्रेभ्यः सूर्यनमस्कारस्य मंत्रान् पाठयति, यथा - ॐ मित्राय नमः, ॐ रवये नमः इत्यादि। सूर्यनमस्कारः शारीरिकं बलं, बुद्धिं, तेजः, वीर्यं च वर्धति। प्रतिदिनं सूर्यनमस्कारः स्वस्थं शरीरं, स्वस्थं मनः च ददाति।

कहानी की मुख्य घटनाएं:

  • मंत्रोच्चारणं - छात्राः आचार्याया: संनादति सूर्यनमस्कारस्य मंत्रान् उच्चारन्ति, यथा - ॐ मित्राय नमः, ॐ सूर्याय नमः, ॐ भानवे नमः इत्यादि।
  • आचार्यायाः उपदेशः - आचार्या सूर्यनमस्कारस्य लाभान् वर्णति, यथा - आयुः, प्रज्ञा, बलं, वीर्यं, तेजः च वर्धति।
  • श्लोकस्य पाठनं - आचार्या श्लोकं पाठयति:
    आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने।
    आयुः प्रज्ञा बलं वीर्यं तेजस्तेषां च जायते।।
  • प्रतिदिनं सूर्यनमस्कारस्य प्रेरणा - आचार्या सर्वं प्रेरति यत् प्रतिदिनं सूर्यनमस्कारः करणीयः येन स्वस्थं शरीरं, मनः च प्राप्यते।
  • अग्रिमकक्षायाः संकेतः - आचार्या कथति यत् अग्रिमकक्षायां अन्येषां योगासनानां विषये ज्ञास्यति।

कहानी से शिक्षा:

  • सूर्यनमस्कारः प्रतिदिनं करणीयः येन शरीरं स्वस्थं, मनः च प्रसन्नं भवति।
  • योगेन शारीरिकं, मानसिकं, आध्यात्मिकं च बलं वर्धति।
  • मंत्रोच्चारणेन मनः शान्तं, एकाग्रं च भवति।
  • निरन्तरं अभ्यासेन जीवनस्य सर्वं क्षेत्रं समृद्धं भवति।
  • स्वस्थं जीवनं कृते योगस्य महत्वं स्वीकरणीयं।

शब्दार्थः

शब्दः

अर्थः

हिन्दी

English

अनुवदन्तु

पश्चात् उच्चारणं कुर्वन्तु

दोहराएँ

Repeat

अग्रिमकक्षायाम्

आगामिनि कक्षायाम्

अगली कक्षा में

In the next class

प्रज्ञा

मेधा

बुद्धि

Intelligence/Wisdom

वीर्यम्

पराक्रमः

वीरता

Vigour

तेजः

दीप्तिः

कान्ति

Brilliance

आध्यात्मिकम्

अध्यात्मविषयकम्

आध्यात्मिक

Spiritual

स्वस्थम्

नीरोगम्

स्वस्थ

Healthy

मित्रः, खगः, पूषा, रविः, भानुः, हिरण्यगर्भः, मरीचिः, सविता, अर्कः, भास्करः

सूर्यः

सूरज

Sun

The document मित्राय नमः Class 7 Notes Sanskrit Chapter 3 Free PDF is a part of the Class 7 Course संस्कृत Class 7 (Deepakam) - New NCERT.
All you need of Class 7 at this link: Class 7
50 docs

FAQs on मित्राय नमः Class 7 Notes Sanskrit Chapter 3 Free PDF

1. लेखक का परिचय कौन है और उसकी विशेषताएँ क्या हैं?
Ans. लेखक का परिचय उस व्यक्ति से होता है जिसने कहानी या लेख को लिखा है। उसकी विशेषताएँ जैसे कि उसका नाम, जन्म स्थान, शिक्षा, और लेखन शैली शामिल होती हैं। लेखक के कार्यों और उनके प्रभाव पर भी चर्चा की जाती है।
2. कहानी का सार क्या है?
Ans. कहानी का सार उस कहानी का संक्षिप्त वर्णन होता है, जिसमें मुख्य पात्र, घटनाएँ और कहानी का मुख्य उद्देश्य शामिल होता है। यह कहानी की मूल भावना और संदेश को प्रस्तुत करता है।
3. कहानी की मुख्य घटनाएँ कौन-कौन सी हैं?
Ans. कहानी की मुख्य घटनाएँ वे महत्वपूर्ण क्षण और मोड़ होते हैं जो कहानी के विकास में योगदान देते हैं। ये घटनाएँ पात्रों के विकास और कहानी की दिशा को निर्धारित करती हैं।
4. इस कहानी से हमें क्या शिक्षा मिलती है?
Ans. कहानी से मिलने वाली शिक्षा उस संदेश या नैतिकता को दर्शाती है जो लेखक पाठकों तक पहुँचाना चाहता है। यह पाठकों को जीवन में सकारात्मक बदलाव लाने, नैतिक मूल्यों को समझने या सामाजिक मुद्दों पर जागरूक करने में मदद करती है।
5. शब्दार्थ का महत्व क्या है?
Ans. शब्दार्थ का महत्व यह है कि यह पाठकों को कहानी में उपयोग किए गए कठिन या नए शब्दों का अर्थ समझने में मदद करता है। इससे कहानी की गहराई और समझ को बढ़ाने में सहायता मिलती है।
Related Searches

Free

,

Sample Paper

,

pdf

,

mock tests for examination

,

study material

,

shortcuts and tricks

,

past year papers

,

Summary

,

Exam

,

मित्राय नमः Class 7 Notes Sanskrit Chapter 3 Free PDF

,

video lectures

,

Objective type Questions

,

MCQs

,

Important questions

,

मित्राय नमः Class 7 Notes Sanskrit Chapter 3 Free PDF

,

मित्राय नमः Class 7 Notes Sanskrit Chapter 3 Free PDF

,

ppt

,

Extra Questions

,

Viva Questions

,

Previous Year Questions with Solutions

,

Semester Notes

,

practice quizzes

;