Table of contents |
|
लेखकपरिचयः |
|
मुख्यविषयः |
|
कहानी का सारः |
|
कहानी की मुख्यघटनाः |
|
कहानी से शिक्षा: |
|
शब्दार्थः |
|
एषः पाठः दीपकम् पुस्तकात् संनादति, यत् कक्षा सप्तमायाः NCERT पाठ्यपुस्तकं अस्ति। एतस्य रचयिता निश्चितरूपेण न उल्लिखितः, किन्तु पाठः भारतीयसंस्कृतेः प्राचीनकथासु आधारितः अस्ति। एषा कथा संख्यागणनस्य भ्रान्तिं सरलं हास्यपूर्णं च प्रदर्शति, यया बालकाः जीवनस्य सरलं पाठं शिक्षन्ति।
एषः पाठः दश बालकानां कथां वर्णति, ये नद्यां स्नातुं गताः। नायकः स्वयं गणनायां भ्रान्तिं करोति, येन दश बालकाः नव एव संनादति। पथिकः तस्य भ्रान्तिं संनादति, यत् दशमः बालकः स्वयं नायकः अस्ति। कथा संख्यागणनस्य महत्त्वं, स्वपर्यवेक्षणं, च समस्यायाः सरलं समाधानं बोधति।
दश बालकाः नद्यां स्नातुं गच्छन्ति। स्नानं कृत्वा ते पुनः गणनां कुर्वन्ति, किन्तु नायकः स्वयं गणति, येन सः नव बालकान् एव गणति। सर्वे दुःखिताः भवन्ति, मत्वा यत् एकः बालकः नद्यां मग्नः। तदा पथिकः आगच्छति, तान् दुःखितान् दृष्ट्वा दुःखस्य कारणं पृच्छति। नायकः कथति यत् दश बालकाः स्नातुं गताः, किन्तु इदानीं नव एव। पथिकः सर्वान् गणति, दश बालकान् च पश्यति। सः नायकं गणनायां आदिशति, किन्तु नायकः पुनः नव एव गणति, स्वयं विस्मृत्य। अन्ते पथिकः बोधति यत् दशमः बालकः स्वयं नायकः अस्ति। तत् श्रुत्वा सर्वे आनन्दिताः भवन्ति, "दशमः प्राप्तः" इति कथन्तः गृहम् आगच्छन्ति। एषा कथा सरलं, हास्यपूर्णं च बोधति यत् भ्रान्तिः स्वपर्यवेक्षणेन संनादति, समस्यायाः समाधानं सरलं भवति।
शब्दः | अर्थः | हिन्दी | English |
---|---|---|---|
स्नानाय | स्नानार्थं | नहाने के लिए | For bathing |
तीत्वा | सन्तरणं कृत्वा | तैरकर | Having swum |
चिरं | दीर्घकालं | देर तक | For a long time |
उत्तीर्णाः | पारं गताः | पार हुए | Crossed over |
अपरः | अन्यः | दूसरा | Another |
स्वं | आत्मानं | स्वयं को | Oneself |
मग्नः | बिलीनः | डूब गया | Drowned |
विषण्णाः | दुःखिताः | दुखी हुए | Saddened |
दूष्णीं | निःशब्दं | चुप | Silent |
पथिकः | मार्गगामी | यात्री | Traveller |
अगणयत् | गणनां कृतवान् | गिना | Counted |
प्रहृष्टाः | आनन्दिताः | प्रसन्न | Delighted |
कतमः | कियत्संख्यात्मकः | कौन-सा | Which one |
1. 'दशमः कः' किस विषय पर आधारित है ? | ![]() |
2. कहानी के मुख्य पात्र कौन हैं ? | ![]() |
3. कहानी की मुख्य घटनाएँ कौन सी हैं ? | ![]() |
4. 'दशमः कः' से हमें क्या शिक्षा मिलती है ? | ![]() |
5. 'दशमः कः' का सार क्या है ? | ![]() |